Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3191
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
athovāca mahādevaḥ prīto'haṃ surasattamau / (1.2) Par.?
paśyatāṃ māṃ mahādevaṃ bhayaṃ sarvaṃ vimucyatām // (1.3) Par.?
yuvāṃ prasūtau gātrābhyāṃ mama pūrvaṃ mahābalau / (2.1) Par.?
ayaṃ me dakṣiṇe pārśve brahmā lokapitāmahaḥ // (2.2) Par.?
vāme pārśve ca me viṣṇurviśvātmā hṛdayodbhavaḥ / (3.1) Par.?
prīto'haṃ yuvayoḥ samyagvaraṃ dadmi yathepsitam // (3.2) Par.?
evamuktvā tu taṃ viṣṇuṃ karābhyāṃ parameśvaraḥ / (4.1) Par.?
pasparśa subhagābhyāṃ tu kṛpayā tu kṛpānidhiḥ // (4.2) Par.?
tataḥ prahṛṣṭamanasā praṇipatya maheśvaram / (5.1) Par.?
prāha nārāyaṇo nāthaṃ liṅgasthaṃ liṅgavarjitam // (5.2) Par.?
yadi prītiḥ samutpannā yadi deyo varaś ca nau / (6.1) Par.?
bhaktirbhavatu nau nityaṃ tvayi cāvyabhicāriṇī // (6.2) Par.?
devaḥ pradattavān devāḥ svātmanyavyabhicāriṇīm / (7.1) Par.?
brahmaṇe viṣṇave caiva śraddhāṃ śītāṃśubhūṣaṇaḥ // (7.2) Par.?
jānubhyāmavanīṃ gatvā punarnārāyaṇaḥ svayam / (8.1) Par.?
praṇipatya ca viśveśaṃ prāha mandataraṃ vaśī // (8.2) Par.?
āvayordevadeveśa vivādamatiśobhanam / (9.1) Par.?
ihāgato bhavān yasmādvivādaśamanāya nau // (9.2) Par.?
tasya tadvacanaṃ śrutvā punaḥ prāha haro harim / (10.1) Par.?
praṇipatya sthitaṃ mūrdhnā kṛtāñjalipuṭaṃ smayan // (10.2) Par.?
śrīmahādeva uvāca / (11.1) Par.?
pralayasthitisargāṇāṃ kartā tvaṃ dharaṇīpate / (11.2) Par.?
vatsa vatsa hare viṣṇo pālayaitaccarācaram // (11.3) Par.?
tridhā bhinno hyahaṃ viṣṇo brahmaviṣṇubhavākhyayā / (12.1) Par.?
sargarakṣālayaguṇairniṣkalaḥ parameśvaraḥ // (12.2) Par.?
saṃmohaṃ tyaja bho viṣṇo pālayainaṃ pitāmaham / (13.1) Par.?
pādme bhaviṣyati sutaḥ kalpe tava pitāmahaḥ // (13.2) Par.?
tadā drakṣyasi māṃ caivaṃ so'pi drakṣyati padmajaḥ / (14.1) Par.?
evamuktvā sa bhagavāṃstatraivāntaradhīyata // (14.2) Par.?
tadāprabhṛti lokeṣu liṅgārcā supratiṣṭhitā / (15.1) Par.?
liṅgavedī mahādevī liṅgaṃ sākṣānmaheśvaraḥ // (15.2) Par.?
layanālliṅgamityuktaṃ tatraiva nikhilaṃ surāḥ / (16.1) Par.?
yastu laiṅgaṃ paṭhennityamākhyānaṃ liṅgasannidhau // (16.2) Par.?
sa yāti śivatāṃ vipro nātra kāryā vicāraṇā // (17.1) Par.?
Duration=0.065194845199585 secs.