Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 1, 1.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha iti marutvatīyasya pratipadanucarau //
AĀ, 5, 2, 5, 9.0 surūpakṛtnum ūtaya iti trīṇi //
Aitareyabrāhmaṇa
AB, 1, 22, 8.0 svāhākṛtaḥ śucir deveṣu gharmaḥ samudrād ūrmim ud iyarti veno drapsaḥ samudram abhi yaj jigāti sakhe sakhāyam abhy ā vavṛtsvordhva ū ṣu ṇa ūtaya ūrdhvo naḥ pāhy aṃhasas taṃ ghem itthā namasvina ity abhirūpā yad yajñe'bhirūpaṃ tat samṛddham //
AB, 2, 2, 14.0 ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na saviteti //
AB, 3, 15, 2.0 te 'bruvann abhiṣuṇavāmaiva tathā vāva na āśiṣṭham āgamiṣyatīti tatheti te 'bhyaṣuṇvaṃs ta ā tvā rathaṃ yathotaya ity evainam āvartayann idaṃ vaso sutam andha ity evaibhyaḥ sutakīrtyām āvir abhavad indra nedīya ed ihīty evainam madhyam prāpādayanta //
AB, 3, 30, 3.0 te ete dhāyye anirukte prājāpatye śasyete abhita ārbhavaṃ surūpakṛtnum ūtaye 'yaṃ venaś codayat pṛśnigarbhā iti prajāpatir evaināṃs tad ubhayataḥ paripibati tasmād u śreṣṭhī pātre rocayaty eva yaṃ kāmayate tam //
AB, 4, 29, 7.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha iti marutvatīyasya pratipadanucarau rathavac ca pibavac ca prathame 'hani prathamasyāhno rūpam //
AB, 5, 16, 12.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha indra nedīya ed ihi praitu brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apaḥ pra va indrāya bṛhata iti prathamenāhnā samāna ātānaḥ saptame 'hani saptamasyāhno rūpam //
AB, 5, 19, 9.0 hiraṇyapāṇim ūtaya iti sāvitram ūrdhvavad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 21, 16.0 vaiśvānaro na ūtaya ity āgnimārutasya pratipad ā pra yātu parāvata ity anto vai parāvato 'nto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 8, 1, 4.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha iti rāthaṃtarī pratipad rāthaṃtaro 'nucaraḥ pavamānokthaṃ vā etad yan marutvatīyam pavamāne vā atra rathaṃtaraṃ kurvanti bṛhat pṛṣṭhaṃ savīvadhatāyai tad idaṃ rathaṃtaraṃ stutam ābhyām pratipadanucarābhyām anuśaṃsati //
Atharvaprāyaścittāni
AVPr, 2, 3, 15.0 vaiśvānaro na ūtaya iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
Atharvaveda (Paippalāda)
AVP, 1, 78, 1.1 dhātāram indraṃ savitāram ūtaye huve devāṁ amṛtān martyaḥ san /
AVP, 4, 28, 1.1 indraṃ mitraṃ varuṇam agnim ūtaye mārutaṃ śardho aditiṃ havāmahe /
AVP, 4, 28, 6.1 indraṃ kutso vṛtrahaṇaṃ śacīpatiṃ kāṭe nibāḍha ṛṣir ahvad ūtaye /
AVP, 4, 34, 4.1 pra sumatiṃ savitar vāya ūtaye mahasvantaṃ matsaraṃ mādayethām /
AVP, 4, 35, 1.2 āśūn iva suyamān ahva ūtaye te no muñcantv aṃhasaḥ //
AVP, 5, 24, 1.2 kṛṇomi satyam ūtaye arasāḥ santu kṛtvarīḥ //
AVP, 12, 5, 4.2 pāvakam agnim ūtaye śucimantaṃ viṣāsahim //
Atharvaveda (Śaunaka)
AVŚ, 4, 18, 1.2 kṛṇomi satyam ūtaye 'rasāḥ santu kṛtvarīḥ //
AVŚ, 4, 25, 6.1 pra sumatiṃ savitar vāya ūtaye mahasvantaṃ matsaraṃ mādayāthaḥ /
AVŚ, 4, 27, 1.2 āśūn iva suyamān ahva ūtaye te no muñcantv aṃhasaḥ //
AVŚ, 6, 35, 1.1 vaiśvānaro na ūtaya ā pra yātu parāvataḥ /
AVŚ, 6, 80, 2.2 tānt sarvān ahva ūtaye 'smā ariṣṭatātaye //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 31.1 aṅgirasvantam ūtaye yamaṃ pitṛmantam āhuve /
Kāṭhakasaṃhitā
KS, 19, 2, 18.0 yoge yoge tavastaraṃ vāje vāje havāmahe sakhāya indram ūtaya iti //
KS, 19, 2, 19.0 ūtyai hi vājāyāgniś cīyate //
KS, 19, 5, 27.0 ud u tiṣṭha svadhvarordhva ū ṣu ṇa ūtaya ity ūrdhvām eva varuṇamenim utsuvati //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 2, 3.2 sakhāyā indram ūtaye //
MS, 2, 7, 4, 5.1 ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na savitā /
MS, 2, 10, 2, 8.1 vācaspatiṃ viśvakarmāṇam ūtaye manoyujaṃ vāje adyāhuvema /
MS, 2, 11, 1, 15.0 mitāsaś ca saṃmitāso na ūtaye sabharaso maruto yajñe asmin //
MS, 2, 12, 1, 1.1 viśve no adya maruto viśva ūtī viśve bhavantv agnayaḥ samiddhāḥ /
MS, 3, 16, 5, 9.1 rathītamau rathīnām ahva ūtaye śubhaṃ gamiṣṭhau suyamebhir aśvaiḥ /
MS, 3, 16, 5, 11.2 āśūn huve suyamān ūtaye te no muñcantv enasaḥ //
MS, 3, 16, 5, 13.2 āśūn huve suyamān ūtaye te no muñcantv enasaḥ //
Pañcaviṃśabrāhmaṇa
PB, 13, 10, 2.0 surūpakṛtnum ūtaya ity abhyārambheṇa ṣaṭpadāḥ ṣaṣṭhasyāhno rūpaṃ tena ṣaṣṭham ahar ārabhante santatyai //
PB, 15, 4, 3.0 yata indra bhayāmahe tato no abhayaṃ kṛdhi maghavañchagdhi tava tan na ūtaye vidviṣo vimṛdho jahīti dviṣaścaiva mṛdhaśca navamenāhnā vihatya daśamenāhnottiṣṭhanti //
Taittirīyabrāhmaṇa
TB, 3, 6, 1, 2.3 ūrdhva ū ṣu ṇa ūtaye /
TB, 3, 6, 1, 3.14 ācakrur agnim ūtaye /
Taittirīyasaṃhitā
TS, 2, 2, 12, 5.1 hiraṇyapāṇim ūtaye savitāram upa hvaye /
TS, 5, 1, 2, 17.1 sakhāya indram ūtaya iti āha //
TS, 5, 1, 5, 27.1 ud u tiṣṭha svadhvarordhva ū ṣu ṇa ūtaya iti //
Vaitānasūtra
VaitS, 4, 3, 24.1 tṛtīyasavane surūpakṛtnum ūtaye śuṣmintamaṃ na ūtaya iti stotriyānurūpāv abhitaḥ stotriyānurūpau //
VaitS, 4, 3, 24.1 tṛtīyasavane surūpakṛtnum ūtaye śuṣmintamaṃ na ūtaya iti stotriyānurūpāv abhitaḥ stotriyānurūpau //
VaitS, 5, 2, 5.1 vārtrahatyāya śavase vi na indra mṛgo na bhīmo vaiśvānaro na ūtaya iti citiṃ citiṃ purīṣācchannām //
VaitS, 6, 1, 21.1 vārtrahatyāya śavase śuṣmintamaṃ na ūtaya ā tū na indra madryak upa naḥ sutam ā gahi yad indrāhaṃ yathā tvam aśīyāpām ūrmir madann iveti tṛcān āvapate //
VaitS, 6, 3, 15.1 surūpakṛtnum ūtaya iti dvādaśarcaḥ /
VaitS, 6, 4, 6.1 mahāvrate surūpakṛtnum ūtaya ity ājyastotriyaḥ //
VaitS, 8, 1, 5.1 śyenasaṃdaṃśājiravajreṣu surūpakṛtnum ūtaya ut tvā mandantu stomās tvām iddhi havāmaha iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 45.1 vācaspatiṃ viśvakarmāṇam ūtaye manojuvaṃ vāje adyā huvema /
VSM, 11, 14.2 sakhāya indram ūtaye //
VSM, 11, 42.1 ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na savitā /
Āpastambaśrautasūtra
ĀpŚS, 16, 3, 8.0 ud u tiṣṭha svadhvarordhva ū ṣu ṇa ūtaya iti sāvitrībhyām uttiṣṭhati //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.17 samudrād ūrmim udiyarti veno drapsaḥ samudram abhi yaj jigāti sakhe sakhāyam abhyāvavṛtsvordhva ū ṣu ṇa ūtaya iti dve /
ĀśvŚS, 7, 4, 3.2 indro madāya vāvṛdhe made made hi no dadiḥ surūpakṛtnum ūtaye śuṣmintamaṃ na ūtaye śrāyanta iva sūryaṃ baṇ mahāṁ asi sūryod u tyad darśataṃ vapur ud u tye madhumattamās tvam indra pratūrtiṣu tvam indra yaśā asīndra kratuṃ na ābharendra jyeṣṭhaṃ na ābharā tvā sahasram ā śataṃ mama tvā sūra udita iti brāhmaṇācchaṃsinaḥ //
ĀśvŚS, 7, 4, 3.2 indro madāya vāvṛdhe made made hi no dadiḥ surūpakṛtnum ūtaye śuṣmintamaṃ na ūtaye śrāyanta iva sūryaṃ baṇ mahāṁ asi sūryod u tyad darśataṃ vapur ud u tye madhumattamās tvam indra pratūrtiṣu tvam indra yaśā asīndra kratuṃ na ābharendra jyeṣṭhaṃ na ābharā tvā sahasram ā śataṃ mama tvā sūra udita iti brāhmaṇācchaṃsinaḥ //
ĀśvŚS, 7, 5, 15.1 brāhmaṇācchaṃsinaḥ surūpakṛtnum ūtaya iti ṣaṭ sūktāni //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 4, 5.4 vācaspatim viśvakarmāṇam ūtaye manojuvaṃ vāje adyā huvema /
ŚBM, 6, 4, 3, 10.2 asau vā āditya eṣo 'gnir amuṃ tadādityamita ūrdhvam prāñcaṃ dadhāti tasmādasāvāditya ita ūrdhvaḥ prāṅ dhīyata ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na saviteti yathaiva yajus tathā bandhur ūrdhvo vājasya sanitetyūrdhvo vā eṣa tiṣṭhanvājamannaṃ sanoti yad añjibhir vāghadbhir vihvayāmaha iti raśmayo vā etasyāñjayo vāghatas tān etad āha parobāhu pragṛhṇāti parobāhu hyeṣa ito 'thainam upāvaharati tam upāvahṛtyoparinābhi dhārayati tasyopari bandhuḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 3, 1.0 ā tvā rathaṃ yathotaya iti marutvatīyasya pratipat //
Ṛgveda
ṚV, 1, 4, 1.1 surūpakṛtnum ūtaye sudughām iva goduhe /
ṚV, 1, 8, 1.2 varṣiṣṭham ūtaye bhara //
ṚV, 1, 9, 9.2 homagantāram ūtaye //
ṚV, 1, 22, 5.1 hiraṇyapāṇim ūtaye savitāram upa hvaye /
ṚV, 1, 23, 3.1 indravāyū manojuvā viprā havanta ūtaye /
ṚV, 1, 30, 6.1 ūrdhvas tiṣṭhā na ūtaye 'smin vāje śatakrato /
ṚV, 1, 30, 7.2 sakhāya indram ūtaye //
ṚV, 1, 35, 1.2 hvayāmi rātrīṃ jagato niveśanīṃ hvayāmi devaṃ savitāram ūtaye //
ṚV, 1, 36, 13.1 ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na savitā /
ṚV, 1, 45, 4.1 mahikerava ūtaye priyamedhā ahūṣata /
ṚV, 1, 48, 14.1 ye ciddhi tvām ṛṣayaḥ pūrva ūtaye juhūre 'vase mahi /
ṚV, 1, 56, 4.1 devī yadi taviṣī tvāvṛdhotaya indraṃ siṣakty uṣasaṃ na sūryaḥ /
ṚV, 1, 100, 1.2 satīnasatvā havyo bhareṣu marutvān no bhavatv indra ūtī //
ṚV, 1, 100, 2.2 vṛṣantamaḥ sakhibhiḥ svebhir evair marutvān no bhavatv indra ūtī //
ṚV, 1, 100, 3.2 taraddveṣāḥ sāsahiḥ pauṃsyebhir marutvān no bhavatv indra ūtī //
ṚV, 1, 100, 4.2 ṛgmibhir ṛgmī gātubhir jyeṣṭho marutvān no bhavatv indra ūtī //
ṚV, 1, 100, 5.2 sanīᄆebhiḥ śravasyāni tūrvan marutvān no bhavatv indra ūtī //
ṚV, 1, 100, 6.2 asminn ahan satpatiḥ puruhūto marutvān no bhavatv indra ūtī //
ṚV, 1, 100, 7.2 sa viśvasya karuṇasyeśa eko marutvān no bhavatv indra ūtī //
ṚV, 1, 100, 8.2 so andhe cit tamasi jyotir vidan marutvān no bhavatv indra ūtī //
ṚV, 1, 100, 9.2 sa kīriṇā cit sanitā dhanāni marutvān no bhavatv indra ūtī //
ṚV, 1, 100, 10.2 sa pauṃsyebhir abhibhūr aśastīr marutvān no bhavatv indra ūtī //
ṚV, 1, 100, 11.2 apāṃ tokasya tanayasya jeṣe marutvān no bhavatv indra ūtī //
ṚV, 1, 100, 12.2 camrīṣo na śavasā pāñcajanyo marutvān no bhavatv indra ūtī //
ṚV, 1, 100, 13.2 taṃ sacante sanayas taṃ dhanāni marutvān no bhavatv indra ūtī //
ṚV, 1, 100, 14.2 sa pāriṣat kratubhir mandasāno marutvān no bhavatv indra ūtī //
ṚV, 1, 100, 15.2 sa prarikvā tvakṣasā kṣmo divaś ca marutvān no bhavatv indra ūtī //
ṚV, 1, 104, 2.1 o tye nara indram ūtaye gur nū cit tān sadyo adhvano jagamyāt /
ṚV, 1, 105, 17.1 tritaḥ kūpe 'vahito devān havata ūtaye /
ṚV, 1, 106, 1.1 indram mitraṃ varuṇam agnim ūtaye mārutaṃ śardho aditiṃ havāmahe /
ṚV, 1, 106, 6.1 indraṃ kutso vṛtrahaṇaṃ śacīpatiṃ kāṭe nibāᄆha ṛṣir ahvad ūtaye /
ṚV, 1, 111, 4.1 ṛbhukṣaṇam indram ā huva ūtaya ṛbhūn vājān marutaḥ somapītaye /
ṚV, 1, 129, 4.2 asmākam brahmotaye 'vā pṛtsuṣu kāsu cit /
ṚV, 1, 130, 9.2 uśanā yat parāvato 'jagann ūtaye kave /
ṚV, 1, 144, 5.1 tam īṃ hinvanti dhītayo daśa vriśo devam martāsa ūtaye havāmahe /
ṚV, 1, 178, 1.1 yaddha syā ta indra śruṣṭir asti yayā babhūtha jaritṛbhya ūtī /
ṚV, 2, 5, 1.1 hotājaniṣṭa cetanaḥ pitā pitṛbhya ūtaye /
ṚV, 2, 32, 8.2 indrāṇīm ahva ūtaye varuṇānīṃ svastaye //
ṚV, 2, 34, 14.1 tāṁ iyāno mahi varūtham ūtaya upa ghed enā namasā gṛṇīmasi /
ṚV, 3, 9, 1.1 sakhāyas tvā vavṛmahe devam martāsa ūtaye /
ṚV, 3, 14, 2.2 vidvāṁ ā vakṣi viduṣo ni ṣatsi madhya ā barhir ūtaye yajatra //
ṚV, 3, 27, 6.2 ā cakrur agnim ūtaye //
ṚV, 3, 30, 22.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 3, 31, 22.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 3, 32, 17.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 3, 34, 11.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 3, 35, 11.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 3, 36, 11.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 3, 37, 8.1 śuṣmintamaṃ na ūtaye dyumninam pāhi jāgṛvim /
ṚV, 3, 38, 10.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 3, 39, 9.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 3, 43, 8.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 3, 48, 5.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 3, 49, 5.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 3, 50, 5.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 4, 25, 2.2 ka indrasya yujyaṃ kaḥ sakhitvaṃ ko bhrātraṃ vaṣṭi kavaye ka ūtī //
ṚV, 4, 32, 2.2 citraṃ kṛṇoṣy ūtaye //
ṚV, 4, 44, 3.1 ko vām adyā karate rātahavya ūtaye vā sutapeyāya vārkaiḥ /
ṚV, 4, 47, 3.2 niyutvantā na ūtaya ā yātaṃ somapītaye //
ṚV, 5, 5, 3.2 sukhai rathebhir ūtaye //
ṚV, 5, 5, 5.1 devīr dvāro vi śrayadhvaṃ suprāyaṇā na ūtaye /
ṚV, 5, 8, 1.1 tvām agna ṛtāyavaḥ sam īdhire pratnam pratnāsa ūtaye sahaskṛta /
ṚV, 5, 10, 6.1 nū no agna ūtaye sabādhasaś ca rātaye /
ṚV, 5, 13, 1.2 agne arcanta ūtaye //
ṚV, 5, 17, 1.1 ā yajñair deva martya itthā tavyāṃsam ūtaye /
ṚV, 5, 20, 4.1 itthā yathā ta ūtaye sahasāvan dive dive /
ṚV, 5, 22, 3.1 cikitvinmanasaṃ tvā devam martāsa ūtaye /
ṚV, 5, 46, 3.2 huve viṣṇum pūṣaṇam brahmaṇaspatim bhagaṃ nu śaṃsaṃ savitāram ūtaye //
ṚV, 6, 9, 7.2 vaiśvānaro 'vatūtaye no 'martyo 'vatūtaye naḥ //
ṚV, 6, 9, 7.2 vaiśvānaro 'vatūtaye no 'martyo 'vatūtaye naḥ //
ṚV, 6, 19, 10.1 nṛvat ta indra nṛtamābhir ūtī vaṃsīmahi vāmaṃ śromatebhiḥ /
ṚV, 6, 21, 9.1 protaye varuṇam mitram indram marutaḥ kṛṣvāvase no adya /
ṚV, 6, 29, 6.1 eved indraḥ suhava ṛṣvo astūtī anūtī hiriśipraḥ satvā /
ṚV, 7, 25, 1.1 ā te maha indroty ugra samanyavo yat samaranta senāḥ /
ṚV, 7, 26, 5.1 evā vasiṣṭha indram ūtaye nṝn kṛṣṭīnāṃ vṛṣabhaṃ sute gṛṇāti /
ṚV, 7, 44, 1.1 dadhikrāṃ vaḥ prathamam aśvinoṣasam agniṃ samiddham bhagam ūtaye huve /
ṚV, 7, 94, 5.1 tā hi śaśvanta īᄆata itthā viprāsa ūtaye /
ṚV, 8, 1, 3.1 yac ciddhi tvā janā ime nānā havanta ūtaye /
ṚV, 8, 1, 4.2 upa kramasva pururūpam ā bhara vājaṃ nediṣṭham ūtaye //
ṚV, 8, 5, 4.1 purupriyā ṇa ūtaye purumandrā purūvasū /
ṚV, 8, 6, 27.1 taṃ tvā haviṣmatīr viśa upa bruvata ūtaye /
ṚV, 8, 6, 44.2 indraṃ saniṣyur ūtaye //
ṚV, 8, 7, 6.1 yuṣmāṁ u naktam ūtaye yuṣmān divā havāmahe /
ṚV, 8, 11, 6.1 vipraṃ viprāso 'vase devam martāsa ūtaye /
ṚV, 8, 12, 14.2 purupraśastam ūtaya ṛtasya yat //
ṚV, 8, 12, 15.1 abhi vahnaya ūtaye 'nūṣata praśastaye /
ṚV, 8, 15, 12.1 yad indra manmaśas tvā nānā havanta ūtaye /
ṚV, 8, 21, 2.1 upa tvā karmann ūtaye sa no yuvograś cakrāma yo dhṛṣat /
ṚV, 8, 21, 9.2 sakhāya indram ūtaye //
ṚV, 8, 22, 1.1 o tyam ahva ā ratham adyā daṃsiṣṭham ūtaye /
ṚV, 8, 32, 4.2 huve suśipram ūtaye //
ṚV, 8, 32, 10.1 bṛbadukthaṃ havāmahe sṛprakarasnam ūtaye /
ṚV, 8, 34, 6.1 smatpurandhir na ā gahi viśvatodhīr na ūtaye /
ṚV, 8, 38, 9.1 evā vām ahva ūtaye yathāhuvanta medhirāḥ /
ṚV, 8, 42, 6.1 evā vām ahva ūtaye yathāhuvanta medhirāḥ /
ṚV, 8, 45, 17.1 uta tvābadhiraṃ vayaṃ śrutkarṇaṃ santam ūtaye /
ṚV, 8, 50, 4.1 anehasaṃ vo havamānam ūtaye madhvaḥ kṣaranti dhītayaḥ /
ṚV, 8, 60, 18.2 iṣaṇyayā naḥ pururūpam ā bhara vājaṃ nediṣṭham ūtaye //
ṚV, 8, 66, 1.1 tarobhir vo vidadvasum indraṃ sabādha ūtaye /
ṚV, 8, 68, 1.1 ā tvā rathaṃ yathotaye sumnāya vartayāmasi /
ṚV, 8, 68, 5.2 nānā havanta ūtaye //
ṚV, 8, 71, 10.2 acchā yajñāso namasā purūvasum purupraśastam ūtaye //
ṚV, 8, 83, 1.2 vṛṣṇām asmabhyam ūtaye //
ṚV, 8, 88, 4.2 ā tvāyam arka ūtaye vavartati yaṃ gotamā ajījanan //
ṚV, 8, 92, 7.2 ā cyāvayasy ūtaye //
ṚV, 8, 97, 7.2 tvaṃ na ūtī tvam in na āpyam mā na indra parā vṛṇak //
ṚV, 8, 99, 7.1 ita ūtī vo ajaram prahetāram aprahitam /
ṚV, 9, 51, 4.2 vṛṣan stotāram ūtaye //
ṚV, 9, 62, 7.1 yās te dhārā madhuścuto 'sṛgram inda ūtaye /
ṚV, 9, 65, 17.2 vahā bhagattim ūtaye //
ṚV, 9, 66, 4.2 sakhā sakhibhya ūtaye //
ṚV, 10, 43, 1.2 pari ṣvajante janayo yathā patim maryaṃ na śundhyum maghavānam ūtaye //
ṚV, 10, 61, 27.1 ta ū ṣu ṇo maho yajatrā bhūta devāsa ūtaye sajoṣāḥ /
ṚV, 10, 63, 11.1 viśve yajatrā adhi vocatotaye trāyadhvaṃ no durevāyā abhihrutaḥ /
ṚV, 10, 64, 8.1 triḥ sapta sasrā nadyo mahīr apo vanaspatīn parvatāṁ agnim ūtaye /
ṚV, 10, 66, 9.2 antarikṣaṃ svar ā paprur ūtaye vaśaṃ devāsas tanvī ni māmṛjuḥ //
ṚV, 10, 81, 7.1 vācas patiṃ viśvakarmāṇam ūtaye manojuvaṃ vāje adyā huvema /
ṚV, 10, 89, 18.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 10, 101, 9.1 ā vo dhiyaṃ yajñiyāṃ varta ūtaye devā devīṃ yajatāṃ yajñiyām iha /
ṚV, 10, 101, 12.2 niṣṭigryaḥ putram ā cyāvayotaya indraṃ sabādha iha somapītaye //
ṚV, 10, 104, 11.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 10, 126, 3.1 te nūnaṃ no 'yam ūtaye varuṇo mitro aryamā /
ṚV, 10, 126, 7.1 śunam asmabhyam ūtaye varuṇo mitro aryamā /
Ṛgvedakhilāni
ṚVKh, 3, 2, 4.1 anehasaṃ vo havamānam ūtaye madhvaḥ kṣaranti dhītayaḥ /
ṚVKh, 4, 14, 1.1 anīkavantam ūtaye 'gniṃ gīrbhir havāmahe /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 5, 3.1 vaiśvānaro na ūtaya ā prayātu parāvataḥ /
ŚāṅkhŚS, 15, 2, 5.0 ā tvā rathaṃ yathotaya ity eva pratipadyeta //