Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 1, 18.2 yaśasas tapasaś caiva krodho nāśakaraḥ paraḥ //
ViPur, 1, 1, 31.1 viṣṇoḥ sakāśād udbhūtaṃ jagat tatraiva ca sthitam /
ViPur, 1, 2, 6.2 tam evārthasvarūpeṇa bhrāntidarśanataḥ sthitam //
ViPur, 1, 2, 14.1 tad eva sarvam evaitad vyaktāvyaktasvarūpavat /
ViPur, 1, 2, 14.1 tad eva sarvam evaitad vyaktāvyaktasvarūpavat /
ViPur, 1, 2, 15.2 vyaktāvyakte tathaivānye rūpe kālas tathāparam //
ViPur, 1, 2, 18.1 vyaktaṃ viṣṇus tathāvyaktaṃ puruṣaḥ kāla eva ca /
ViPur, 1, 2, 21.2 tenāgre sarvam evāsīd vyāptaṃ vai pralayād anu //
ViPur, 1, 2, 22.2 paṭhanti caitam evārthaṃ pradhānapratipādakam //
ViPur, 1, 2, 24.2 tasyaiva te 'nyena dhṛte viyukte rūpāntaraṃ tad dvija kālasaṃjñam //
ViPur, 1, 2, 31.1 sa eva kṣobhako brahman kṣobhyaś ca puruṣottamaḥ /
ViPur, 1, 2, 34.2 sāttviko rājasaś caiva tāmasaś ca tridhā mahān /
ViPur, 1, 2, 35.1 vaikārikas taijasaś ca bhūtādiś caiva tāmasaḥ /
ViPur, 1, 2, 55.2 viṣṇur brahmasvarūpeṇa svayam eva vyavasthitaḥ //
ViPur, 1, 2, 65.2 sa saṃjñāṃ yāti bhagavān eka eva janārdanaḥ //
ViPur, 1, 2, 67.1 pṛthivy āpas tathā tejo vāyur ākāśam eva ca /
ViPur, 1, 2, 68.1 sa eva sarvabhūteśo viśvarūpo yato 'vyayaḥ /
ViPur, 1, 2, 68.2 sargādikaṃ tato 'syaiva bhūtastham upakārakam //
ViPur, 1, 2, 69.1 sa eva sṛjyaḥ sa ca sargakartā sa eva pāty atti ca pālyate ca /
ViPur, 1, 2, 69.1 sa eva sṛjyaḥ sa ca sargakartā sa eva pāty atti ca pālyate ca /
ViPur, 1, 3, 4.1 utpannaḥ procyate vidvan nitya evopacārataḥ //
ViPur, 1, 3, 7.1 anyeṣāṃ caiva jantūnāṃ carāṇām acarāś ca ye /
ViPur, 1, 3, 15.1 kṛtaṃ tretā dvāparaś ca kaliś caiva caturyugam /
ViPur, 1, 4, 16.2 śeṣe tvam eva govinda cintyamāno manīṣibhiḥ //
ViPur, 1, 4, 24.1 yaccoktaṃ yacca naivoktaṃ mayātra parameśvara /
ViPur, 1, 4, 31.2 prasūtināśasthitihetur īśvaras tvam eva nānyat paramaṃ ca yat padam //
ViPur, 1, 4, 32.2 hutāśajihvo 'si tanūruhāṇi darbhāḥ prabho yajñapumāṃs tvam eva //
ViPur, 1, 4, 35.1 padakramākrāntam anantam ādi sthitaṃ tvam evākṣara viśvamūrte /
ViPur, 1, 4, 37.1 dyāvāpṛthivyor atulaprabhāva yad antaraṃ tad vapuṣā tavaiva /
ViPur, 1, 4, 38.1 paramārthas tvam evaiko nānyo 'sti jagataḥ pate /
ViPur, 1, 4, 51.1 nimittamātram evāsau sṛjyānāṃ sargakarmaṇi /
ViPur, 1, 5, 10.2 utpathagrāhiṇaś caiva te 'jñāne jñānamāninaḥ //
ViPur, 1, 5, 25.1 prākṛto vaikṛtaś caiva kaumāro navamaḥ smṛtaḥ /
ViPur, 1, 5, 26.1 prākṛtā vaikṛtāś caiva jagato mūlahetavaḥ /
ViPur, 1, 5, 35.1 sattvamātrātmikām eva tato 'nyāṃ jagṛhe tanum /
ViPur, 1, 5, 41.1 rajomātrātmikām eva tato 'nyāṃ jagṛhe tanum /
ViPur, 1, 5, 49.2 uṣṭrān aśvatarāṃścaiva nyaṅkūn anyāś ca jātayaḥ //
ViPur, 1, 5, 53.1 gāyatraṃ ca ṛcaś caiva trivṛtsāma rathantaram /
ViPur, 1, 5, 56.1 ekaviṃśam atharvāṇam āptoryāmāṇam eva ca /
ViPur, 1, 5, 58.1 tataḥ punaḥ sasarjādau sa kalpasya pitāmahaḥ yakṣān piśācān gandharvān tathaivāpsarasāṃ gaṇān //
ViPur, 1, 5, 59.1 narakiṃnararakṣāṃsi vayaḥpaśumṛgoragān avyayaṃ ca vyayaṃ caiva yad idaṃ sthāṇujaṅgamam //
ViPur, 1, 5, 60.2 tāny eva pratipadyante sṛjyamānāḥ punaḥ punaḥ //
ViPur, 1, 5, 63.2 vedaśabdebhya evādau devādīnāṃ cakāra saḥ //
ViPur, 1, 5, 65.2 dṛśyante tāni tāny eva tathā bhāvā yugādiṣu //
ViPur, 1, 6, 4.2 rajasā tamasā caiva samudriktās tathorutaḥ //
ViPur, 1, 6, 21.1 vrīhayaś ca yavāś caiva godhūmā aṇavas tilāḥ /
ViPur, 1, 6, 22.2 āḍhakyaś caṇakāś caiva śaṇāḥ saptadaśa smṛtāḥ //
ViPur, 1, 6, 23.2 oṣadhyo yajñiyāś caiva grāmyāraṇyāś caturdaśa //
ViPur, 1, 6, 36.2 smṛtaṃ teṣāṃ tu yat sthānaṃ tad eva guruvāsinām //
ViPur, 1, 7, 5.2 marīciṃ dakṣam atriṃ ca vasiṣṭhaṃ caiva mānasān //
ViPur, 1, 7, 14.2 ātmānam eva kṛtavān prājāpatye manuṃ dvija //
ViPur, 1, 7, 23.1 bhṛgur bhavo marīciś ca tathā caivāṅgirā muniḥ /
ViPur, 1, 7, 23.2 pulastyaḥ pulahaś caiva kratuś carṣivaras tathā //
ViPur, 1, 7, 26.1 medhā śrutaṃ kriyā daṇḍaṃ nayaṃ vinayam eva ca /
ViPur, 1, 7, 28.2 kanyā ca nikṛtis tābhyāṃ bhayaṃ narakam eva ca //
ViPur, 1, 7, 29.1 māyā ca vedanā caiva mithunaṃ tv idam etayoḥ /
ViPur, 1, 7, 37.1 naimittikaḥ prākṛtikas tathaivātyantiko dvija /
ViPur, 1, 7, 38.2 prayāti prākṛte caiva brahmāṇḍaṃ prakṛtau layam //
ViPur, 1, 7, 39.2 nityaḥ sadaiva jātānāṃ yo vināśo divāniśam //
ViPur, 1, 7, 44.2 yo 'tiyāti sa yāty eva paraṃ nāvartate punaḥ //
ViPur, 1, 8, 7.2 sūryo jalaṃ mahī vāyur vahnir ākāśam eva ca /
ViPur, 1, 8, 8.1 suvarcalā tathaivoṣā vikeśī cāparā śivā /
ViPur, 1, 8, 16.2 nityaivaiṣā jaganmātā viṣṇoḥ śrīr anapāyinī /
ViPur, 1, 8, 16.3 yathā sarvagato viṣṇus tathaiveyaṃ dvijottama //
ViPur, 1, 8, 24.1 śaśāṅkaḥ śrīdharaḥ kāntiḥ śrīs tasyaivānapāyinī /
ViPur, 1, 8, 26.2 ṛddhiḥ śrīḥ śrīdharo devaḥ svayam eva dhaneśvaraḥ //
ViPur, 1, 8, 32.2 ratirāgau ca dharmajña lakṣmīr govinda eva ca //
ViPur, 1, 9, 37.3 kṣīrodasyottaraṃ tīraṃ tair eva sahito yayau //
ViPur, 1, 9, 49.1 bhoktāraṃ bhojyabhūtaṃ ca sraṣṭāraṃ sṛjyam eva ca /
ViPur, 1, 9, 62.1 eṣa brahmā tathaivāyaṃ saha rudrais trilocanaḥ /
ViPur, 1, 9, 69.2 sa tvam eva jagatsraṣṭā yataḥ sarvagato bhavān //
ViPur, 1, 9, 80.2 ity uktā devadevena sarva eva tataḥ surāḥ /
ViPur, 1, 9, 85.1 tenaiva mukhaniḥśvāsavāyunāstabalāhakaiḥ /
ViPur, 1, 9, 91.2 vyākṣiptacetasaś caiva babhūvuḥ stimitekṣaṇāḥ //
ViPur, 1, 9, 118.1 ānvīkṣikī trayī vārtā daṇḍanītis tvam eva ca /
ViPur, 1, 9, 144.1 paṭhyate yeṣu caiveyaṃ gṛheṣu śrīstutir mune /
ViPur, 1, 10, 3.1 āyatir niyatiś caiva meroḥ kanye mahātmanaḥ /
ViPur, 1, 10, 4.1 prāṇaś caiva mṛkaṇḍuś ca mārkaṇḍeyo mṛkaṇḍutaḥ /
ViPur, 1, 10, 6.2 virajāḥ parvataś caiva tasya putrau mahātmanaḥ //
ViPur, 1, 10, 7.3 sinīvālī kuhūś caiva rākā cānumatī tathā //
ViPur, 1, 10, 8.1 anasūyā tathaivātrer jajñe putrān akalmaṣān /
ViPur, 1, 10, 8.2 somaṃ durvāsasaṃ caiva dattātreyaṃ ca yoginam //
ViPur, 1, 11, 9.2 yogyaṃ mamaiva putrasya kim ātmā kliśyate tvayā //
ViPur, 1, 11, 18.2 yasya puṇyāni tasyaiva matvaitacchāmya putraka //
ViPur, 1, 11, 21.2 yasya yāvat sa tenaiva svena tuṣyati buddhimān //
ViPur, 1, 11, 34.2 na caiveṣṭaviyogādi tava paśyāma bālaka //
ViPur, 1, 11, 44.2 yasyāntaḥ sarvam evedam acyutasyāvyayātmanaḥ /
ViPur, 1, 11, 52.2 tasminn eva jagaddhāmni tataḥ kurvīta niścalam //
ViPur, 1, 12, 30.1 ekāgracetāḥ satataṃ viṣṇum evātmasaṃśrayam /
ViPur, 1, 12, 38.2 nendratvaṃ na ca sūryatvaṃ naivāmbupadhaneśatām /
ViPur, 1, 12, 47.2 ity ākulamatir devaṃ tam eva śaraṇaṃ yayau //
ViPur, 1, 12, 53.2 bhūmir āpo 'nalo vāyuḥ khaṃ mano buddhir eva ca /
ViPur, 1, 13, 12.2 nisargād eva maitreya duṣṭabhāvo vyajāyata //
ViPur, 1, 13, 18.2 asmābhir bhavataḥ kāmān sarvān eva pradāsyati //
ViPur, 1, 13, 43.2 toyāni cābhiṣekārthaṃ sarvāṇy evopatasthire //
ViPur, 1, 13, 52.1 tasminn eva mahāyajño jajñe prājño 'tha māgadhaḥ /
ViPur, 1, 13, 54.1 tatas tāv ūcatur viprān sarvān eva kṛtāñjalī /
ViPur, 1, 13, 58.2 kariṣyete kariṣyāmi tad evāhaṃ samāhitaḥ //
ViPur, 1, 14, 20.1 tatraiva te sthitā devam ekāgramanaso harim /
ViPur, 1, 15, 32.3 māsāś ca ṣaṭ tathaivānyat samatītaṃ dinatrayam //
ViPur, 1, 15, 42.2 mamaiva doṣo nitarāṃ yenāham ajitendriyaḥ //
ViPur, 1, 15, 67.2 bhaviṣyanti mahāvīryā ekasminn eva janmani /
ViPur, 1, 15, 75.1 acarāṃś ca carāṃścaiva dvipado 'tha catuṣpadaḥ /
ViPur, 1, 15, 77.2 gandharvāpsarasaś caiva dānavādyāś ca jajñire //
ViPur, 1, 15, 82.2 punaś caiva nirudhyante vidvāṃs tatra na muhyati //
ViPur, 1, 15, 83.2 tapa eva garīyo 'bhūt prabhāvaś caiva kāraṇam //
ViPur, 1, 15, 83.2 tapa eva garīyo 'bhūt prabhāvaś caiva kāraṇam //
ViPur, 1, 15, 86.1 manasā tv eva bhūtāni pūrvaṃ dakṣo 'sṛjat tadā /
ViPur, 1, 15, 88.1 maithunenaiva dharmeṇa sisṛkṣur vividhāḥ prajāḥ /
ViPur, 1, 15, 92.2 antar ūrdhvam adhaś caiva kathaṃ srakṣyatha vai prajāḥ //
ViPur, 1, 15, 93.1 ūrdhvaṃ tiryag adhaś caiva yadāpratihatā gatiḥ /
ViPur, 1, 15, 96.2 pūrvoktaṃ vacanaṃ brahman nāradenaiva coditāḥ //
ViPur, 1, 15, 97.2 bhrātṝṇāṃ padavī caiva gantavyā nātra saṃśayaḥ //
ViPur, 1, 15, 99.1 te 'pi tenaiva mārgeṇa prayātāḥ sarvato diśam /
ViPur, 1, 15, 104.1 dve caiva bahuputrāya dve caivāṅgirase tathā /
ViPur, 1, 15, 104.1 dve caiva bahuputrāya dve caivāṅgirase tathā /
ViPur, 1, 15, 107.2 lambāyāś caiva ghoṣo 'tha nāgavīthī tu jāmijā //
ViPur, 1, 15, 108.2 saṃkalpāyās tu sarvātmā jajñe saṃkalpa eva ca //
ViPur, 1, 15, 110.1 āpo dhruvaś ca somaś ca dharaś caivānilo 'nalaḥ /
ViPur, 1, 15, 114.2 avijñātagatiś caiva dvau putrāv anilasya tu //
ViPur, 1, 15, 125.1 aditir ditir danuś caiva ariṣṭā surasā svasā /
ViPur, 1, 15, 125.2 surabhir vinatā caiva tāmrā krodhavaśā irā /
ViPur, 1, 15, 130.1 tatra viṣṇuś ca śakraś ca jajñāte punar eva hi /
ViPur, 1, 15, 130.2 aryamā caiva dhātā ca tvaṣṭā pūṣā tathaiva ca //
ViPur, 1, 15, 130.2 aryamā caiva dhātā ca tvaṣṭā pūṣā tathaiva ca //
ViPur, 1, 15, 131.1 vivasvān savitā caiva mitro varuṇa eva ca /
ViPur, 1, 15, 131.1 vivasvān savitā caiva mitro varuṇa eva ca /
ViPur, 1, 15, 138.1 ete yugasahasrānte jāyante punar eva hi /
ViPur, 1, 15, 140.2 hiraṇyakaśipuś caiva hiraṇyākṣaś ca durjayaḥ //
ViPur, 1, 15, 142.2 anuhlādaś ca hlādaś ca prahlādaś caiva dharmavān /
ViPur, 1, 15, 155.1 samacetā jagaty asmin yaḥ sarveṣv eva jantuṣu /
ViPur, 1, 16, 1.3 kāraṇaṃ cāsya jagato viṣṇur eva sanātanaḥ //
ViPur, 1, 16, 4.2 tvayaivātīva māhātmyaṃ kathitaṃ yasya dhīmataḥ //
ViPur, 1, 17, 4.1 dhanānām adhipaḥ so 'bhūt sa evāsīt svayaṃ yamaḥ /
ViPur, 1, 17, 34.3 nāvāpa vedanām alpām abhūccaiva punar navaḥ //
ViPur, 1, 17, 56.2 avyāhataiva bhavati tato 'nudivasaṃ jarā //
ViPur, 1, 17, 59.2 samastāvasthakaṃ tāvad duḥkham evāvagamyatām //
ViPur, 1, 17, 60.2 manyate bālabuddhitvād duḥkham eva hi tat punaḥ //
ViPur, 1, 17, 65.2 tāvanmātraṃ sa evāsya duḥkhaṃ cetasi yacchati //
ViPur, 1, 17, 67.2 nāśadāhāpaharaṇaṃ kutas tatraiva tiṣṭhati //
ViPur, 1, 17, 86.1 naivāgninā na cārkeṇa nendunā na ca vāyunā /
ViPur, 1, 17, 87.2 na manuṣyair na paśubhir doṣair naivātmasaṃbhavaiḥ //
ViPur, 1, 18, 4.2 te tathaiva tataś cakruḥ prahlādāya mahātmane /
ViPur, 1, 18, 12.2 pitā samastalokānāṃ tvaṃ tathaiva bhaviṣyasi //
ViPur, 1, 18, 22.1 marīcimiśrair dakṣeṇa tathaivānyair anantataḥ /
ViPur, 1, 18, 22.2 dharmaḥ prāptas tathaivānyair arthaḥ kāmas tathāparaiḥ //
ViPur, 1, 18, 29.3 hanti rakṣati caivātmā jagat sarvaṃ carācaram //
ViPur, 1, 18, 34.2 tān eva sā jaghānāśu kṛtyā nāśaṃ jagāma ca //
ViPur, 1, 18, 37.2 viṣṇur eva tathā sarve jīvantvete purohitāḥ //
ViPur, 1, 19, 25.2 jagāma so 'pi bhavanaṃ guror eva mahāmatiḥ //
ViPur, 1, 19, 35.1 sāma copapradānaṃ ca bhedadaṇḍau tathaiva ca /
ViPur, 1, 19, 36.1 tān evāhaṃ na paśyāmi mitrādīṃstāta mā krudhaḥ /
ViPur, 1, 19, 43.2 tathāpi bhāvyam evaitad ubhayaṃ prāpyate naraiḥ //
ViPur, 1, 19, 44.1 sarva eva mahābhāga mahattvaṃ prati sodyamāḥ /
ViPur, 1, 19, 54.2 stutiṃ karoti duṣṭānāṃ vadha evopakārakaḥ //
ViPur, 1, 19, 58.2 daiteyāḥ sakalaiḥ śailair atraiva varuṇālaye /
ViPur, 1, 19, 59.1 nāgnir dahati naivāyaṃ śastraiś chinno na coragaiḥ /
ViPur, 1, 19, 60.1 na māyābhir na caivoccāt pātito na ca diggajaiḥ /
ViPur, 1, 19, 67.2 piśācā rākṣasāś caiva manuṣyāḥ paśavas tathā //
ViPur, 1, 19, 68.1 pakṣiṇaḥ sthāvarāścaiva pipīlikasarīsṛpāḥ /
ViPur, 1, 19, 71.2 tvam eva viṣṇo sarvāṇi sarvakarmaphalaṃ ca yat //
ViPur, 1, 19, 72.2 tavaiva vyāptiraiśvaryaguṇasaṃsūcikī prabho //
ViPur, 1, 19, 85.1 sarvagatvād anantasya sa evāham avasthitaḥ /
ViPur, 1, 19, 86.1 aham evākṣayo nityaḥ paramātmātmasaṃśrayaḥ /
ViPur, 1, 19, 86.2 brahmasaṃjño 'ham evāgre tathānte ca paraḥ pumān //
ViPur, 1, 20, 2.2 aham evāvyayo 'nantaḥ paramātmetyacintayat //
ViPur, 1, 20, 20.2 mayi bhaktis tavāstyeva bhūyo 'pyevaṃ bhaviṣyati /
ViPur, 1, 20, 33.2 putrapautrāṃśca subahūn avāpyaiśvaryam eva ca //
ViPur, 1, 21, 1.2 saṃhlādaputra āyuṣmāñśibir bāṣkala eva ca /
ViPur, 1, 21, 2.2 hiraṇyākṣasutāś cāsan sarva eva mahābalāḥ //
ViPur, 1, 21, 3.1 jharjharaḥ śakuniś caiva bhūtasaṃtāpanas tathā /
ViPur, 1, 21, 11.1 tryaṃśaḥ śalyaś ca balavān nabhaś caiva mahābalaḥ /
ViPur, 1, 21, 11.2 vātāpir namuciś caiva ilvalaḥ khasṛmas tathā //
ViPur, 1, 21, 12.1 andhako narakaś caiva kālanābhas tathaiva ca /
ViPur, 1, 21, 12.1 andhako narakaś caiva kālanābhas tathaiva ca /
ViPur, 1, 21, 29.1 putratve kalpayāmāsa svayam eva pitāmahaḥ /
ViPur, 1, 21, 36.1 tasyāścaivāntaraprepsur atiṣṭhat pākaśāsanaḥ /
ViPur, 1, 21, 41.1 yad uktaṃ vai maghavatā tenaiva maruto 'bhavan /
ViPur, 1, 22, 7.2 vanaspatīnāṃ rājānaṃ plakṣam evābhyaṣecayat //
ViPur, 1, 22, 20.2 hanti caivāntakatve ca rajaḥsattvādisaṃśrayaḥ //
ViPur, 1, 22, 29.1 brahmā dakṣādayaḥ kālas tathaivākhilajantavaḥ /
ViPur, 1, 22, 31.1 rudraḥ kālo 'ntakādyāśca samastāś caiva jantavaḥ /
ViPur, 1, 22, 34.2 na prajāpatayaḥ sarve na caivākhilajantavaḥ //
ViPur, 1, 22, 35.1 evam eva vibhāgo 'yaṃ sthitāvapyupadiśyate /
ViPur, 1, 22, 38.1 evam eva jagatsraṣṭā jagatpātā tathā jagat /
ViPur, 1, 22, 53.1 dve rūpe brahmaṇas tasya mūrtaṃ cāmūrtam eva ca /
ViPur, 1, 22, 57.2 nyūnā nyūnatarāś caiva vṛkṣagulmādayas tataḥ //
ViPur, 1, 22, 62.1 tatra sarvam idaṃ protam otaṃ caivākhilaṃ jagat /
ViPur, 1, 22, 73.1 itthaṃ pumān pradhānaṃ ca buddhyahaṃkāram eva ca /
ViPur, 1, 22, 79.2 ādhāraḥ sarvavidyānāṃ svayam eva hariḥ sthitaḥ //
ViPur, 1, 22, 81.1 ṛco yajūṃṣi sāmāni tathaivātharvaṇāni ca /
ViPur, 2, 1, 4.1 priyavratasya naivoktā bhavatā dvija saṃtatiḥ /
ViPur, 2, 1, 7.2 medhā medhātithir bhavyaḥ savanaḥ putra eva ca //
ViPur, 2, 1, 16.1 nābhiḥ kiṃpuruṣaś caiva harivarṣa ilāvṛtaḥ /
ViPur, 2, 1, 16.2 ramyo hiraṇvān ṣaṣṭhas tu kurubhadrāśva eva ca /
ViPur, 2, 1, 16.3 ketumālas tathaivānyaḥ sādhuceṣṭo nṛpo 'bhavat //
ViPur, 2, 2, 5.2 kuśaḥ krauñcastathā śākaḥ puṣkaraścaiva saptamaḥ //
ViPur, 2, 2, 13.2 harivarṣaṃ tathaivānyanmerordakṣiṇato dvija //
ViPur, 2, 2, 14.1 ramyakaṃ cottaraṃ varṣaṃ tasyaivānu hiraṇmayam /
ViPur, 2, 2, 14.2 uttarāḥ kuravaś caiva yathā vai bhārataṃ tathā //
ViPur, 2, 2, 18.1 kadambasteṣu jambūśca pippalo vaṭa eva ca /
ViPur, 2, 2, 26.1 trikūṭaḥ śiśiraś caiva pataṃgo rucakas tathā /
ViPur, 2, 2, 34.1 tathaivālakanandāpi dakṣiṇenaitya bhāratam /
ViPur, 2, 2, 42.1 triśṛṅgo jārudhiś caiva uttarau varṣaparvatau /
ViPur, 2, 2, 53.2 kṛtatretādikā naiva teṣu sthāneṣu kalpanā //
ViPur, 2, 3, 1.2 uttaraṃ yat samudrasya himādreścaiva dakṣiṇam /
ViPur, 2, 3, 15.2 pūrvadeśādikāścaiva kāmarūpanivāsinaḥ //
ViPur, 2, 3, 17.1 kārūṣā mālavāścaiva pāriyātranivāsinaḥ /
ViPur, 2, 4, 4.1 sukhodayastathānandaḥ śivaḥ kṣemaka eva ca /
ViPur, 2, 4, 5.2 ānandaṃ ca śivaṃ caiva kṣemakaṃ dhruvameva ca //
ViPur, 2, 4, 5.2 ānandaṃ ca śivaṃ caiva kṣemakaṃ dhruvameva ca //
ViPur, 2, 4, 6.2 saptaiva teṣāṃ nāmāni śṛṇuṣva munisattama //
ViPur, 2, 4, 7.1 gomedaścaiva candraśca nārado dundubhistathā /
ViPur, 2, 4, 7.2 somakaḥ sumanāḥ śailo vaibhrājaścaiva saptamaḥ //
ViPur, 2, 4, 10.1 teṣāṃ nadyaśca saptaiva varṣāṇāṃ tu samudragāḥ /
ViPur, 2, 4, 11.1 anutaptā śikhī caiva vipāśā tridivā kramuḥ /
ViPur, 2, 4, 11.2 amṛtā sukṛtā caiva saptaitāstatra nimnagāḥ //
ViPur, 2, 4, 13.1 apasarpiṇī na teṣāṃ vai na caivotsarpiṇī dvija /
ViPur, 2, 4, 13.2 na tvevāsti yugāvasthā teṣu sthāneṣu saptasu //
ViPur, 2, 4, 14.1 tretāyugasamaḥ kālaḥ sarvadaiva mahāmate /
ViPur, 2, 4, 17.1 āryakāḥ kurarāścaiva viviṃśā bhāvinaś ca ye /
ViPur, 2, 4, 20.2 tathaivekṣurasodena pariveṣānukāriṇā //
ViPur, 2, 4, 23.1 śveto 'tha haritaścaiva jīmūto rohitastathā /
ViPur, 2, 4, 23.2 vaidyuto mānasaścaiva suprabhaśca mahāmune //
ViPur, 2, 4, 25.2 varṣābhivyañjakāste tu tathā saptaiva nimnagāḥ //
ViPur, 2, 4, 26.1 kumudaśconnataś caiva tṛtīyaśca balāhakaḥ /
ViPur, 2, 4, 29.1 śvetaṃ ca haritaṃ caiva jīmūtaṃ rohitaṃ tathā /
ViPur, 2, 4, 29.2 vaidyutaṃ mānasaṃ caiva suprabhaṃ cātiśobhanam /
ViPur, 2, 4, 30.2 kapilāścāruṇāḥ pītāḥ kṛṣṇāścaiva pṛthakpṛthak //
ViPur, 2, 4, 31.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaiva yajanti tam /
ViPur, 2, 4, 33.2 vistārācchālmalasyaiva samena tu samantataḥ //
ViPur, 2, 4, 36.1 udbhido veṇumāṃścaiva svairatho lambano dhṛtiḥ /
ViPur, 2, 4, 37.2 tathaiva devagandharvayakṣakiṃpuruṣādayaḥ //
ViPur, 2, 4, 41.2 kuśeśayo hariścaiva saptamo mandarācalaḥ //
ViPur, 2, 4, 43.1 dhūtapāpā śivā caiva pavitrā saṃmatistathā /
ViPur, 2, 4, 48.2 muniśca dundubhiścaiva saptaite tatsutā mune //
ViPur, 2, 4, 50.1 krauñcaśca vāmanaścaiva tṛtīyaścāndhakārakaḥ /
ViPur, 2, 4, 55.1 gaurī kumudvatī caiva saṃdhyā rātrirmanojavā /
ViPur, 2, 4, 59.2 saptaiva tanayāsteṣāṃ dadau varṣāṇi sapta saḥ //
ViPur, 2, 4, 61.1 tatsaṃjñānyeva tatrāpi sapta varṣāṇyanukramāt /
ViPur, 2, 4, 62.2 tathā raivatakaḥ śyāmastathaivāmbhogirirdvija /
ViPur, 2, 4, 65.2 ikṣuśca dhenukā caiva gabhastī saptamī tathā //
ViPur, 2, 4, 69.1 magāśca māgadhāścaiva mānasā mandagāstathā /
ViPur, 2, 4, 73.3 mahāvīraṃ tathaivānyaddhātakīkhaṇḍasaṃjñitam //
ViPur, 2, 4, 75.2 tāvadeva ca vistīrṇaḥ sarvataḥ parimaṇḍalaḥ //
ViPur, 2, 4, 86.2 samena puṣkarasyaiva vistārānmaṇḍalāt tathā //
ViPur, 2, 4, 87.2 dvīpaścaiva samudraśca samānau dviguṇau parau //
ViPur, 2, 4, 88.2 nyūnātiriktatā teṣāṃ kadācinnaiva jāyate //
ViPur, 2, 4, 91.1 daśottarāṇi pañcaiva aṅgulānāṃ śatāni vai /
ViPur, 2, 4, 92.2 ṣaḍrasaṃ bhuñjate vipra prajāḥ sarvāḥ sadaiva hi //
ViPur, 2, 4, 96.2 sahaivāṇḍakaṭāhena sadvīpābdhimahīdharā //
ViPur, 2, 5, 2.2 atalaṃ vitalaṃ caiva nitalaṃ ca gabhastimat /
ViPur, 2, 5, 16.1 madāghūrṇitanetro 'sau yaḥ sadaivaikakuṇḍalaḥ /
ViPur, 2, 5, 21.1 tasya vīryaṃ prabhāvaśca svarūpaṃ rūpam eva ca /
ViPur, 2, 5, 26.2 jñātavān sakalaṃ caiva nimittapaṭhitaṃ phalam //
ViPur, 2, 6, 4.2 saṃdaṃśaḥ kṛṣṇasūtraśca tamaścāvīcireva ca //
ViPur, 2, 6, 10.1 rājanyavaiśyahā tāle tathaiva gurutalpagaḥ /
ViPur, 2, 6, 20.2 vikretā brāhmaṇo yāti tameva narakaṃ dvija //
ViPur, 2, 6, 21.2 poṣayannarakaṃ yāti tam eva dvijasattama //
ViPur, 2, 6, 22.2 sūcī māhiṣikaścaiva parvagāmī ca yo dvijaḥ //
ViPur, 2, 6, 26.1 asipatravanaṃ yāti vanacchedī vṛthaiva yaḥ /
ViPur, 2, 6, 27.1 yāntyete dvija tatraiva yaścāpākeṣu vahnidaḥ //
ViPur, 2, 6, 31.1 tathaiva pāpānyetāni tathānyāni sahasraśaḥ /
ViPur, 2, 6, 37.2 tathā tathaiva saṃsmṛtya proktāni paramarṣibhiḥ //
ViPur, 2, 6, 47.1 vastvekam eva duḥkhāya sukhāyerṣyodbhavāya ca /
ViPur, 2, 6, 48.1 tad eva prītaye bhūtvā punarduḥkhāya jāyate /
ViPur, 2, 6, 48.2 tad eva kopāya yataḥ prasādāya ca jāyate //
ViPur, 2, 6, 50.1 jñānam eva paraṃ brahma jñānaṃ bandhāya ceṣyate /
ViPur, 2, 6, 51.1 vidyāvidyeti maitreya jñānamevopadhāraya //
ViPur, 2, 6, 52.2 pātālāni ca sarvāṇi tathaiva narakā dvija //
ViPur, 2, 6, 53.1 samudrāḥ parvatāścaiva dvīpā varṣāṇi nimnagāḥ /
ViPur, 2, 7, 2.1 tathaiva grahasaṃsthānaṃ pramāṇāni yathātatham /
ViPur, 2, 7, 21.2 pātālāni ca saptaiva brahmāṇḍasyaiṣa vistaraḥ //
ViPur, 2, 7, 29.1 pradhānaṃ ca pumāṃścaiva sarvabhūtātmabhūtayā /
ViPur, 2, 7, 30.1 tayoḥ saiva pṛthagbhāvakāraṇaṃ saṃśrayasya ca /
ViPur, 2, 7, 35.2 bhūtānāṃ bhūtasargeṇa naivāstyapacayastathā //
ViPur, 2, 7, 36.2 tathaivāpariṇāmena viśvasya bhagavānhariḥ //
ViPur, 2, 7, 42.1 sa eva mūlaprakṛtirvyaktarūpī jagacca saḥ /
ViPur, 2, 7, 42.2 tasminn eva layaṃ sarvaṃ yāti tatra ca tiṣṭhati //
ViPur, 2, 7, 43.1 kartā kriyāṇāṃ sa ca ijyate kratuḥ sa eva tatkarmaphalaṃ ca tasya yat /
ViPur, 2, 8, 2.2 īṣādaṇḍastathaivāsya dviguṇo munisattama //
ViPur, 2, 8, 7.2 gāyatrī ca bṛhatyuṣṇig jagatī triṣṭubeva ca /
ViPur, 2, 8, 13.1 udayāstamane caiva sarvakālaṃ tu saṃmukhe /
ViPur, 2, 8, 14.2 tirobhāvaṃ ca yatraiti tatraivāstamanaṃ raveḥ //
ViPur, 2, 8, 15.1 naivāstamanam arkasya nodayaḥ sarvadā sataḥ /
ViPur, 2, 8, 20.1 tasmāddiśyuttarasyāṃ vai divārātriḥ sadaiva hi /
ViPur, 2, 8, 25.2 dinaṃ viśati caivāmbho bhāskare 'stamupāgate /
ViPur, 2, 8, 38.1 trayodaśārdham ahnaiva ṛkṣāṇāṃ carate raviḥ /
ViPur, 2, 8, 40.1 kulālacakranābhistu yathā tatraiva vartate /
ViPur, 2, 8, 40.2 dhruvastathā hi maitreya tatraiva parivartate //
ViPur, 2, 8, 43.1 ekapramāṇam evaiṣa mārgaṃ yāti divākaraḥ /
ViPur, 2, 8, 44.1 ṣaḍ eva rāśayo bhuṅkte rātrāvanyāṃśca ṣaḍdivā //
ViPur, 2, 8, 46.1 dināderdīrghahrasvatvaṃ tadbhogenaiva jāyate /
ViPur, 2, 8, 47.1 dakṣiṇe tvayane caiva viparītā vivasvataḥ //
ViPur, 2, 8, 58.2 vālakhilyādibhiścaiva jagataḥ pālanodyataḥ //
ViPur, 2, 8, 59.1 kāṣṭhā nimeṣā daśa pañca caiva triṃśacca kāṣṭhā gaṇayet kalāṃ tām /
ViPur, 2, 8, 59.2 triṃśatkalāścaiva bhavenmuhūrtastaistriṃśatā rātryahanī samete //
ViPur, 2, 8, 63.2 traya eva muhūrtāstu kālabhāgaḥ smṛto budhaiḥ //
ViPur, 2, 8, 64.2 daśapañcamuhūrtāho muhūrtāstraya eva ca //
ViPur, 2, 8, 74.1 dakṣiṇaṃ cottaraṃ caiva madhyaṃ vaiṣuvataṃ tathā /
ViPur, 2, 8, 78.1 tadaiva viṣuvākhyo vai kālaḥ puṇyo 'bhidhīyate /
ViPur, 2, 8, 80.2 paurṇamāsī tathā jñeyā amāvāsyā tathaiva ca /
ViPur, 2, 8, 80.3 sinīvālī kuhūścaiva rākā cānumatistathā //
ViPur, 2, 8, 83.1 sudhāmā śaṅkhapāccaiva kardamasyātmajau dvija /
ViPur, 2, 8, 83.2 hiraṇyaromā caivānyaścaturthaḥ ketumān api //
ViPur, 2, 8, 87.2 saṃtatyā tapasā caiva maryādābhiḥ śrutena ca //
ViPur, 2, 8, 88.2 paścimāścaiva pūrveṣāṃ jāyante nidhaneṣviha //
ViPur, 2, 8, 113.2 ekaiva yā caturbhedā digbhedagatilakṣaṇā //
ViPur, 2, 9, 12.2 anabhragatamevorvyāṃ sadyaḥ kṣipati raśmibhiḥ //
ViPur, 2, 10, 3.1 dhātā kṛtasthalā caiva pulastyo vāsukistathā /
ViPur, 2, 10, 3.2 rathakṛdgrāmaṇīrhetistumburuścaiva saptamaḥ //
ViPur, 2, 10, 4.1 ete vasanti vai caitre madhumāse sadaiva hi /
ViPur, 2, 10, 5.1 aryamā pulahaścaiva rathaujāḥ puñjikasthalā /
ViPur, 2, 10, 7.2 hāhā rathasvanaścaiva maitreyaite vasanti vai //
ViPur, 2, 10, 14.2 ariṣṭanemiścaivānyā pūrvacittirvarāpsarāḥ //
ViPur, 2, 10, 22.1 vālakhilyāstathaivainaṃ parivārya samāsate //
ViPur, 2, 11, 2.2 ṛṣīṇāṃ vālakhilyānāṃ tathaivāpsarasāṃ guro //
ViPur, 2, 11, 17.2 vālakhilyāstathaivainaṃ parivārya samāsate //
ViPur, 2, 11, 20.1 evaṃ sā vaiṣṇavī śaktirnaivāpaiti tato dvija /
ViPur, 2, 11, 26.1 pakṣatṛptiṃ tu devānāṃ pitṝṇāṃ caiva māsikīm /
ViPur, 2, 12, 13.3 saumyā barhiṣadaścaiva agniṣvāttāśca te tridhā //
ViPur, 2, 12, 26.1 yāvantyaścaiva tārāstāstāvanto vātaraśmayaḥ /
ViPur, 2, 12, 30.2 yāvantyaścaiva tārāstāḥ śiśumārāśritā divi /
ViPur, 2, 12, 30.3 tāvantyeva tu varṣāṇi jīvatyabhyadhikāni ca //
ViPur, 2, 12, 32.2 varuṇaścāryamā caiva paścime tasya sakthinī //
ViPur, 2, 12, 38.2 nadyaḥ samudrāśca sa eva sarvaṃ yadasti yannāsti ca vipravarya //
ViPur, 2, 13, 13.2 āsannaprasavā brahmannekaiva hariṇī vanāt //
ViPur, 2, 13, 43.2 janā yathāvamanyeran gaccheyurnaiva saṃgatim //
ViPur, 2, 13, 55.1 punastathaiva śibikāṃ vilokya viṣamāṃ hasan /
ViPur, 2, 13, 58.2 nāhaṃ pīvā na caivoḍhā śibikā bhavato mayā /
ViPur, 2, 13, 59.3 śramaśca bhārodvahane bhavatyeva hi dehinām //
ViPur, 2, 13, 68.1 yadā nopacayastasya na caivāpacayo nṛpa /
ViPur, 2, 13, 78.1 sarvasyaiva hi bhūpāla jantoḥ sarvatra kāraṇam /
ViPur, 2, 13, 81.2 ātmanyeva na doṣāya śabdo 'hamiti yo dvija //
ViPur, 2, 13, 82.2 śabdo 'hamiti doṣāya nātmanyeṣa tathaiva tat /
ViPur, 2, 13, 84.1 kiṃ hetubhirvadatyeṣā vāgevāhamiti svayam /
ViPur, 2, 13, 99.2 ko 'ham ityeva nipuṇo bhūtvā cintaya pārthiva //
ViPur, 2, 14, 7.1 pūrvameva mahābhāgaṃ kapilarṣimahaṃ dvija /
ViPur, 2, 14, 8.2 tenaiva paramārthārthaṃ tvayi cetaḥ pradhāvati //
ViPur, 2, 14, 10.1 sa eva bhagavānnūnam asmākaṃ hitakāmyayā /
ViPur, 2, 14, 12.3 śreyāṃsyaparamārthāni aśeṣāṇyeva bhūpate //
ViPur, 2, 14, 14.2 śreyaḥ pradhānaṃ ca phale tadevānabhisaṃhite //
ViPur, 2, 14, 15.2 śreyastasyaiva saṃyogaḥ śreyo yaḥ paramātmanaḥ //
ViPur, 2, 14, 25.1 tadevāphaladaṃ karma paramārtho matastava /
ViPur, 2, 14, 26.1 dhyānaṃ caivātmano bhūpa paramārthārthaśabditam /
ViPur, 2, 14, 30.2 na yogavānna yukto 'bhūnnaiva pārthiva yokṣyati //
ViPur, 2, 14, 33.2 devādibhede 'padhvaste nāstyevāvaraṇo hi saḥ //
ViPur, 2, 15, 3.2 vijñātatattvasadbhāvo nisargādeva bhūpate //
ViPur, 2, 15, 17.2 api te paramā tṛptirutpannā tuṣṭireva ca /
ViPur, 2, 15, 21.2 tataḥ kṣutsaṃbhavābhāvāttṛptirastyeva me sadā //
ViPur, 2, 15, 25.2 tvaṃ cānye ca na ca tvaṃ ca nānye naivāham apyaham //
ViPur, 2, 15, 27.2 mṛṣṭameva yadāmṛṣṭaṃ tadevodvegakāraṇam //
ViPur, 2, 15, 27.2 mṛṣṭameva yadāmṛṣṭaṃ tadevodvegakāraṇam //
ViPur, 2, 16, 1.3 nidāghajñānadānāya tadeva nagaraṃ yayau //
ViPur, 2, 16, 10.2 gajo yo 'yam adho brahmannuparyasyaiva bhūpatiḥ /
ViPur, 2, 16, 14.3 tadeva tvaṃ mamācakṣva katamastvam ahaṃ tathā //
ViPur, 2, 16, 24.3 sa cāpi jātismaraṇāptabodhastatraiva janmanyapavargamāpa //
ViPur, 3, 1, 4.1 manvantarādhipāṃścaiva śakradevapurogamān /
ViPur, 3, 1, 6.2 uttamastāmasaścaiva raivataścākṣuṣastathā //
ViPur, 3, 1, 8.2 devāstatrarṣayaścaiva yathāvatkathitā mayā //
ViPur, 3, 1, 16.2 satyāśca sudhiyaścaiva saptaviṃśatikā gaṇāḥ //
ViPur, 3, 1, 20.2 manurvibhuśca tatrendro devāṃścaivāntare śṛṇu //
ViPur, 3, 1, 26.2 manojavastathaivendro devānapi nibodha me //
ViPur, 3, 1, 28.1 sumedhā virajāścaiva haviṣmānuttamo madhuḥ /
ViPur, 3, 1, 31.2 puraṃdarastathaivātra maitreya tridaśeśvaraḥ //
ViPur, 3, 1, 33.1 ikṣvākuśca nṛgaścaiva dhṛṣṭaḥ śaryātireva ca /
ViPur, 3, 1, 33.1 ikṣvākuśca nṛgaścaiva dhṛṣṭaḥ śaryātireva ca /
ViPur, 3, 1, 33.2 nariṣyantaśca vikhyāto nābhāgo diṣṭa eva ca //
ViPur, 3, 1, 39.1 tāmasasyāntare caiva samprāpte punareva hi /
ViPur, 3, 1, 39.1 tāmasasyāntare caiva samprāpte punareva hi /
ViPur, 3, 1, 39.2 haryāyāṃ haribhiḥ sārdhaṃ harireva babhūva ha //
ViPur, 3, 1, 44.2 saptasvevābhavan vipra yābhiḥ saṃrakṣitāḥ prajāḥ //
ViPur, 3, 2, 2.3 manuryamo yamī caiva tadapatyāni vai mune //
ViPur, 3, 2, 6.1 tato vivasvānākhyāte tayaivāraṇyasaṃsthitām /
ViPur, 3, 2, 11.1 tvaṣṭaiva tejasā tena viṣṇoścakramakalpayat /
ViPur, 3, 2, 11.2 triśūlaṃ caiva śarvasya śibikāṃ dhanadasya ca //
ViPur, 3, 2, 27.2 nābhāgo 'pratimaujāśca satyaketus tathaiva ca //
ViPur, 3, 2, 35.1 tapasvī sutapāścaiva tapomūrtistaporatiḥ /
ViPur, 3, 2, 44.1 agnibāhuḥ śuciḥ śukro māgadho 'gnīdhra eva ca /
ViPur, 3, 2, 48.2 tadanvayodbhavaiścaiva tāvadbhūḥ paripālyate //
ViPur, 3, 2, 49.2 manvantare bhavantyete śakraścaivādhikāriṇaḥ //
ViPur, 3, 2, 62.2 manvantarādhipāṃścaiva kimanyat kathayāmi te //
ViPur, 3, 3, 11.2 dvitīye dvāpare caiva vedavyāsaḥ prajāpatiḥ //
ViPur, 3, 3, 13.1 saptame ca tathaivendro vasiṣṭhaścāṣṭame smṛtaḥ /
ViPur, 3, 3, 28.1 paramabrahmaṇe tasmai nityameva namo namaḥ /
ViPur, 3, 3, 30.2 ṛgyajuḥsāmasārātmā sa evātmā śarīriṇām //
ViPur, 3, 4, 4.1 tadanenaiva vedānāṃ śākhābhedāndvijottama /
ViPur, 3, 4, 9.1 jaiminiṃ sāmavedasya tathaivātharvavedavit /
ViPur, 3, 4, 22.2 mudgalo gālavaścaiva vātsyaḥ śālīya eva ca /
ViPur, 3, 4, 22.2 mudgalo gālavaścaiva vātsyaḥ śālīya eva ca /
ViPur, 3, 5, 22.1 satkarmayogyo na jano naivāpaḥ śaucakāraṇam /
ViPur, 3, 6, 6.1 lokākṣiḥ kuthumiścaiva kuṣīdī lāṅgalistathā /
ViPur, 3, 6, 13.2 nakṣatrakalpo vedānāṃ saṃhitānāṃ tathaiva ca //
ViPur, 3, 6, 22.1 āgneyamaṣṭamaṃ caiva bhaviṣyaṃ navamaṃ tathā /
ViPur, 3, 6, 23.1 vārāhaṃ dvādaśaṃ caiva skāndaṃ cātra trayodaśam /
ViPur, 3, 6, 23.3 mātsyaṃ ca gāruḍaṃ caiva brahmāṇḍaṃ ca tataḥ param //
ViPur, 3, 6, 26.2 kathyate bhagavānviṣṇuraśeṣeṣveva sattama //
ViPur, 3, 6, 28.1 āyurvedo dhanurvedo gāndharvaścaiva te trayaḥ /
ViPur, 3, 6, 28.2 arthaśāstraṃ caturthaṃ tu vidyā hyaṣṭādaśaiva tāḥ //
ViPur, 3, 6, 30.1 iti śākhāḥ samākhyātāḥ śākhābhedāstathaiva ca /
ViPur, 3, 6, 30.2 kartāraścaiva śākhānāṃ bhedahetustathoditaḥ //
ViPur, 3, 7, 8.2 ayameva mune praśno nakulena mahātmanā /
ViPur, 3, 7, 25.2 kṣitirasam atiramyamātmano 'ntaḥ kathayati cārutayaiva sālapotaḥ //
ViPur, 3, 8, 20.3 tathaivāśramadharmāṃśca dvijavarya bravīhi tān //
ViPur, 3, 8, 28.1 dharitrīpālanenaiva kṛtakṛtyo narādhipaḥ /
ViPur, 3, 8, 39.2 tadevāpadi kartavyaṃ na kuryātkarmasaṃkaram //
ViPur, 3, 9, 3.1 ubhe saṃdhye raviṃ bhūpa tathaivāgniṃ samāhitaḥ /
ViPur, 3, 9, 5.1 tenaivoktaḥ paṭhedvedaṃ nānyacittaḥ puraḥ sthitaḥ /
ViPur, 3, 9, 11.2 te 'pyatraiva pratiṣṭhante gārhasthyaṃ tena vai param //
ViPur, 3, 9, 13.2 teṣāṃ gṛhasthaḥ sarveṣāṃ pratiṣṭhā yonireva ca //
ViPur, 3, 9, 16.1 avajñānamahaṃkāro dambhaścaiva gṛhe sataḥ /
ViPur, 3, 9, 18.2 putreṣu bhāryāṃ nikṣipya vanaṃ gacchetsahaiva vā //
ViPur, 3, 9, 26.2 mitrādiṣu samo maitraḥ samasteṣveva jantuṣu //
ViPur, 3, 10, 8.1 tataśca nāma kurvīta pitaiva daśame 'hani /
ViPur, 3, 10, 18.2 na śmaśruvyañjanavatīṃ na caiva puruṣākṛtim //
ViPur, 3, 10, 24.1 brāhmo daivastathaivārṣaḥ prājāpatyastathāsuraḥ /
ViPur, 3, 11, 7.2 dharmamapyasukhodarkaṃ lokavikruṣṭam eva ca //
ViPur, 3, 11, 13.1 nāpsu naivāmbhasastīre śmaśāne na samācaret /
ViPur, 3, 11, 15.2 tiṣṭhennāticiraṃ tatra naiva kiṃcidudīrayet //
ViPur, 3, 11, 27.2 teṣāmeva hi tīrthena kurvīta susamāhitaḥ //
ViPur, 3, 11, 53.1 yeṣāṃ na mātā na pitā na bandhurnaivānnasiddhir na tadānnamasti /
ViPur, 3, 11, 79.1 prāṅmukhodaṅmukho vāpi na caivānyamanā naraḥ /
ViPur, 3, 11, 80.1 na kutsitāhṛtaṃ naiva jugupsāvadasaṃskṛtam /
ViPur, 3, 11, 84.1 tadvadbādarikebhyaśca guḍapakvebhya eva ca /
ViPur, 3, 11, 96.1 viṣṇurattā tathaivānnaṃ pariṇāmaśca vai yathā /
ViPur, 3, 11, 105.1 tatrāpi śvapacādibhyastathaivānnāpavarjanam //
ViPur, 3, 11, 107.2 tadevāṣṭaguṇaṃ puṃsāṃ sūryoḍhe vimukhe gate //
ViPur, 3, 11, 112.2 sadaiva svapataḥ puṃso viparītaṃ tu rogadam //
ViPur, 3, 11, 117.1 caturdaśyaṣṭamī caiva amāvāsyātha pūrṇimā /
ViPur, 3, 11, 117.2 parvāṇyetāni rājendra ravisaṃkrāntireva ca //
ViPur, 3, 11, 121.1 caityacatvaratīreṣu naiva goṣṭhe catuṣpathe /
ViPur, 3, 11, 121.2 naiva śmaśānopavane salileṣu mahīpate //
ViPur, 3, 11, 122.1 proktaparvasvaśeṣeṣu naiva bhūpāla saṃdhyayoḥ /
ViPur, 3, 12, 12.1 nagnāṃ parastriyaṃ caiva sūryaṃ cāstamanodaye /
ViPur, 3, 12, 12.2 na huṃkuryācchavaṃ caiva śavagandho hi somajaḥ //
ViPur, 3, 12, 15.2 snānārdradharaṇīṃ caiva dūrataḥ parivarjayet //
ViPur, 3, 12, 18.1 daṃṣṭriṇaḥ śṛṅgiṇaścaiva prājño dūreṇa varjayet /
ViPur, 3, 12, 19.1 na snāyānna svapennagno na caivopaspṛśedbudhaḥ /
ViPur, 3, 12, 24.2 na ca nirdhūnayet keśānnācāmeccaiva cotthitaḥ //
ViPur, 3, 12, 28.2 śleṣmaviṇmūtraraktāni sarvadaiva na laṅghayet //
ViPur, 3, 12, 30.2 na caiverṣyurbhavet tāsu nādhikuryātkadācana //
ViPur, 3, 12, 45.1 prāṇināmupakārāya yadeveha paratra ca /
ViPur, 3, 12, 45.2 karmaṇā manasā vācā tadeva matimānbhajet //
ViPur, 3, 13, 2.2 pūjayedbhojayeccaiva tanmanā nānyamānasaḥ //
ViPur, 3, 13, 6.1 sīmantonnayane caiva putrādimukhadarśane /
ViPur, 3, 13, 24.1 eko 'rghyastatra dātavyastathaivaikaṃ pavitrakam /
ViPur, 3, 13, 33.1 pūrvāḥ kriyā madhyamāśca tathā caivottarāḥ kriyāḥ /
ViPur, 3, 13, 36.2 tatsaṃghātagataiścaiva rājñā vā dhanahāriṇā //
ViPur, 3, 13, 37.1 pūrvāḥ kriyāstu kartavyāḥ putrādyaireva cottarāḥ /
ViPur, 3, 14, 5.2 samasteṣveva bhūpāla rāśiṣvarke ca gacchati //
ViPur, 3, 14, 17.1 tatraiva cedbhādrapadāstu pūrvāḥ kāle tadā yatkriyate pitṛbhyaḥ /
ViPur, 3, 14, 19.1 gāyanti caitatpitaraḥ sadaiva varṣā maghā tṛptimavāpya bhūyaḥ /
ViPur, 3, 14, 21.1 pitṛgītāṃstathaivātraślokāṃstāṃśca śṛṇuṣva me /
ViPur, 3, 14, 21.2 śrutvā tathaiva bhavatā bhāvyaṃ tatrādṛtātmanā //
ViPur, 3, 15, 3.3 śiṣyāḥ saṃbandhinaścaiva mātāpitṛrataśca yaḥ //
ViPur, 3, 15, 7.1 parapūrvāpatiścaiva mātāpitrostathojjhakaḥ /
ViPur, 3, 15, 7.2 vṛṣalīsūtipoṣṭā ca vṛṣalīpatireva ca //
ViPur, 3, 15, 8.1 tathā devalakaścaiva śrāddhe nārhati ketanam //
ViPur, 3, 15, 9.2 kathayecca tadaivaiṣāṃ niyogānpitṛdaivikān //
ViPur, 3, 15, 20.1 pitṝṇām apasavyaṃ tatsarvamevopakalpayet /
ViPur, 3, 15, 27.1 vaivasvatāya caivānyā tṛtīyā dīyate tataḥ /
ViPur, 3, 15, 31.2 kṛtvā dhyeyāḥ svapitarasta eva dvijasattamāḥ //
ViPur, 3, 15, 32.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
ViPur, 3, 15, 32.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
ViPur, 3, 15, 33.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
ViPur, 3, 15, 33.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
ViPur, 3, 15, 34.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
ViPur, 3, 15, 34.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
ViPur, 3, 15, 35.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
ViPur, 3, 15, 35.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
ViPur, 3, 15, 40.2 mātāmahebhyastenaiva piṇḍāṃstīrthena nirvapet //
ViPur, 3, 15, 42.1 pitāmahāya caivānyaṃ tatpitre ca tathā param /
ViPur, 3, 16, 7.2 rājamāṣān aṇūṃścaiva masūrāṃśca vivarjayet //
ViPur, 3, 16, 8.1 alābuṃ gṛñjanaṃ caiva palāṇḍuṃ piṇḍamūlakam /
ViPur, 3, 16, 9.1 āraktāścaiva niryāsāḥ pratyakṣalavaṇāni ca /
ViPur, 3, 16, 11.1 kṣīramekaśaphānāṃ yadauṣṭramāvikameva ca /
ViPur, 3, 16, 11.2 mārgaṃ ca māhiṣaṃ caiva varjayecchrāddhakarmaṇi //
ViPur, 3, 16, 15.1 na pūti naivopapannaṃ keśakīṭādibhirnṛpa /
ViPur, 3, 16, 15.2 na caivābhiṣavairmiśramannaṃ paryuṣitaṃ tathā //
ViPur, 3, 17, 13.2 tvāṃ stoṣyāmastavoktīnāṃ yāthārthyaṃ naiva gocare //
ViPur, 3, 17, 14.1 tvamurvī salilaṃ vahnirvāyurākāśameva ca /
ViPur, 3, 18, 6.2 atraivāvasthitāḥ svargaṃ vimuktiṃ vā gamiṣyatha //
ViPur, 3, 18, 18.1 vijñānamayamevaitadaśeṣam avagacchata /
ViPur, 3, 18, 22.1 te 'pyanyeṣāṃ tathaivocuranyairanye tathoditāḥ /
ViPur, 3, 18, 24.1 svalpenaiva hi kālena māyāmohena te 'surāḥ /
ViPur, 3, 18, 34.1 tato devāsuraṃ yuddhaṃ punarevābhavaddvija /
ViPur, 3, 18, 45.1 saṃbhāṣaṇānupraśnādi sahāsyaṃ caiva kurvataḥ /
ViPur, 3, 18, 45.2 jāyate tulyatā puṃsastenaiva dvija vatsaram //
ViPur, 3, 18, 64.2 tayaiva tanvyā virato vivāhārambhato nṛpaḥ //
ViPur, 3, 18, 66.1 taṃ dṛṣṭvaiva mahābhāgā śvānabhūtaṃ patiṃ tathā /
ViPur, 3, 18, 83.1 evam eva ca kākatve smāritaḥ sa purātanam /
ViPur, 3, 18, 87.2 jajñe ca janakasyaiva putro 'sau sumahātmanaḥ //
ViPur, 3, 18, 96.2 tathāśvamedhāvabhṛthasnānamāhātmyameva ca //
ViPur, 3, 18, 104.1 puṃsāṃ jaṭādharaṇamauṇḍyavatāṃ vṛthaiva moghāśināmakhilaśaucanirākṛtānām /
ViPur, 4, 1, 11.1 saiva ca mitrāvaruṇayoḥ prasādātsudyumno nāma manoḥ putro maitreyāsīt //
ViPur, 4, 1, 53.1 bahūni hi tavātraiva gāndharvaṃ śṛṇvataś caturyugānyatītāni //
ViPur, 4, 1, 60.3 na ca svarūpaṃ na paraṃ svabhāvaṃ na caiva sāraṃ parameśvarasya //
ViPur, 4, 1, 66.1 yaḥ sṛjyate sargakṛd ātmanaiva yaḥ pālyate pālayitā ca devaḥ /
ViPur, 4, 2, 16.2 jñātam eva mayā yuṣmābhir yad abhilaṣitaṃ tadartham idaṃ śrūyatām /
ViPur, 4, 2, 16.3 puraṃjayo nāma śaśādasya ca rājarṣes tanayaḥ kṣatriyavaryas taccharīre 'ham aṃśena svayam evāvatīrya tān aśeṣān asurān nihaniṣyāmi tad bhavadbhiḥ puraṃjayo 'suravadhārthāya kāryodyogaḥ kārya iti /
ViPur, 4, 2, 18.1 tataśca śatakrator vṛṣabharūpadhāriṇaḥ kakutstho 'tiharṣasamanvito bhagavataś carācaraguror acyutasya tejasāpyāyito devāsurasaṃgrāme samastān evāsurān nijaghāna //
ViPur, 4, 2, 22.1 tasya ca samastā eva putrā dundumukhaniśvāsāgninā vipluṣṭā vineśuḥ //
ViPur, 4, 2, 27.1 suptāṃśca tānṛṣīn naivotthāpayāmāsa /
ViPur, 4, 2, 34.3 tāṃ cāmṛtasrāviṇīm āsvādyāhnaiva sa vyavardhata //
ViPur, 4, 2, 40.2 tasya ca putrapautradauhitrāḥ pārśvataḥ pṛṣṭhato 'grataḥ vakṣaḥpucchaśirasāṃ copari bhramantastenaiva sahāharniśam atinirvṛtā remire //
ViPur, 4, 2, 45.1 anye 'pi santyeva nṛpāḥ pṛthivyāṃ kṣmāpāla yeṣāṃ tanayāḥ prasūtāḥ /
ViPur, 4, 2, 48.4 yāvaśyadeyā tanayā tayaiva /
ViPur, 4, 2, 50.2 bhagavann asmatkulasthitiriyaṃ ya eva kanyāyā abhirucito 'bhijanavān varas tasmai kanyā pradīyate /
ViPur, 4, 2, 51.2 yadi kanyaiva kācin mām abhilaṣati tadāhaṃ dārasaṃgrahaṃ kariṣyāmi anyathā cet tad alam asmākam etenātītakālārambhaṇenety uktvā virarāma //
ViPur, 4, 2, 53.1 kanyāntaḥpuraṃ praviśann eva bhagavān akhilasiddhagandharvamanuṣebhyo 'tiśayena kamanīyaṃ rūpam akarot //
ViPur, 4, 2, 55.2 ayam asmān brahmarṣiḥ kanyārthī samabhyāgato mayā cāsya pratijñātaṃ yadyasmatkanyakā kācid bhagavantaṃ varayati tat kanyāyāśchande nāhaṃ paripanthānaṃ kariṣyāmītyākarṇya sarvā eva tāḥ kanyāḥ sānurāgāḥ samanmathāḥ kareṇava ivebhayūthapatiṃ tam ṛṣim ahamahamikayā varayāṃbabhūvuḥ //
ViPur, 4, 2, 56.2 mamaiva bhartā vidhinaiṣa sṛṣṭaḥ sṛṣṭāham asyopaśamaṃ prayāhi //
ViPur, 4, 2, 57.1 vṛto mayāyaṃ prathamaṃ mayāyaṃ gṛhaṃ viśann eva vihanyase kim /
ViPur, 4, 2, 60.1 kṛtānurūpavivāhaśca maharṣiḥ sakalā eva tāḥ kanyāḥ svam āśramam anayat //
ViPur, 4, 2, 62.1 tacca tathaivānuṣṭhitam aśeṣaśilpaviśeṣācāryastvaṣṭā darśitavān //
ViPur, 4, 2, 70.2 mamaiva kevalam atiprītyā samīpavartī nānyāsām asmadbhaginīnām //
ViPur, 4, 2, 71.1 evaṃ ca mama sodaryo duḥkhitā ityevam atiduḥkhakāraṇam ityuktastayā dvitīyaṃ prāsādam upetya svatanayāṃ pariṣvajyopaviṣṭas tathaiva pṛṣṭavān //
ViPur, 4, 2, 72.1 tayāpi tathaiva sarvam etat prāsādādyupabhogasukhaṃ ākhyātaṃ mamaiva kevalam atiprītyā pārśvavartī nāsmadbhaginīnām ityevamādi śrutvā samastaprāsādeṣu rājā praviveśa tanayāṃ tathaivāpṛcchat //
ViPur, 4, 2, 72.1 tayāpi tathaiva sarvam etat prāsādādyupabhogasukhaṃ ākhyātaṃ mamaiva kevalam atiprītyā pārśvavartī nāsmadbhaginīnām ityevamādi śrutvā samastaprāsādeṣu rājā praviveśa tanayāṃ tathaivāpṛcchat //
ViPur, 4, 2, 72.1 tayāpi tathaiva sarvam etat prāsādādyupabhogasukhaṃ ākhyātaṃ mamaiva kevalam atiprītyā pārśvavartī nāsmadbhaginīnām ityevamādi śrutvā samastaprāsādeṣu rājā praviveśa tanayāṃ tathaivāpṛcchat //
ViPur, 4, 2, 74.1 dṛṣṭaste bhagavan sumahān eṣa siddhiprabhāvo naivaṃvidham anyasya kasyacid asmābhir vibhūtivilasitam upalakṣitaṃ kiyad etad bhagavaṃs tapasaḥ phalam ityabhipūjya tam ṛṣiṃ tatraiva tena ṛṣivaryeṇa saha kiṃcit kālam abhimatopabhogaṃ bubhuje svapuraṃ ca jagāma //
ViPur, 4, 2, 81.1 ā mṛtyuto naiva manorathānām anto 'sti vijñātam idaṃ mayādya /
ViPur, 4, 2, 82.1 sa me samādhir jalavāsamitramatsyasya saṅgāt sahasaiva naṣṭaḥ /
ViPur, 4, 2, 83.1 duḥkhaṃ yadaivaikaśarīrajanma śatārdhasaṃkhyaṃ tat prasūtam /
ViPur, 4, 2, 88.2 sitāsitaṃ ceśvaram īśvarāṇām ārādhayiṣye tapasaiva viṣṇum //
ViPur, 4, 2, 91.2 ityātmānam ātmanaivābhidhāyāsau saubharir apahāya putragṛhāsanaparicchadādikam aśeṣam arthajātaṃ sakalabhāryāsamaveto vanaṃ praviveśa //
ViPur, 4, 3, 28.1 tenāsyā garbhaḥ saptavarṣāṇi jaṭhara eva tasthau //
ViPur, 4, 3, 34.1 tenaiva ca bhagavatā svāśramam ānītā //
ViPur, 4, 3, 35.1 tatra katipayadinābhyantare ca sahaiva tena gareṇātitejasvī bālako jajñe //
ViPur, 4, 3, 39.1 amba kathayātra vayaṃ kva tāto 'smākam ity evamādi pṛcchantaṃ mātā sarvam evāvocat //
ViPur, 4, 3, 45.1 ete ca mayaiva tvatpratijñāparipālanāya nijadharmadvijasaṅgaparityāgaṃ kāritāḥ //
ViPur, 4, 4, 8.1 sa tv asamañjaso bālo bālyād evāsadvṛtto 'bhūt //
ViPur, 4, 4, 11.1 tānyapi ṣaṣṭiḥ putrasahasrāṇyasamañjasacaritam evānucakruḥ //
ViPur, 4, 4, 15.1 atyārtajagatparitrāṇāya ca bhagavato 'tra śarīragrahaṇam ity ākarṇya bhagavān āhālpair eva dinair vinaṅkṣyantīti //
ViPur, 4, 4, 28.1 tad ākarṇya taṃ ca bhagavān āha uktam evaitan mayādya pautraste tridivād gaṅgāṃ bhuvam ānayiṣyatīti //
ViPur, 4, 4, 53.1 yasmād abhojyam etad asmadvidhānāṃ tapasvinām avagacchann api bhavān mahyaṃ dadāti tasmāt tavaivātra lolupatā bhaviṣyatīti //
ViPur, 4, 4, 54.1 anantaraṃ ca tenāpi bhagavataivābhihito 'smīty ukte kiṃ kiṃ mayābhihitam iti muniḥ punar api samādhau tasthau //
ViPur, 4, 4, 56.1 asāvapi pratigṛhyodakāñjaliṃ muniśāpapradānāyodyato bhagavann ayam asmadgurur nārhasyenaṃ kuladevatābhūtam ācāryaṃ śaptum iti madayantyā svapatnyā prasāditaḥ sasyāmbudarakṣaṇārthaṃ tacchāpāmbu norvyāṃ na cākāśe cikṣepa kiṃtu tenaiva svapadau siṣeca //
ViPur, 4, 4, 66.1 śaptvā caiva sāgniṃ praviveśa //
ViPur, 4, 4, 72.1 tasya cāśmaka ityeva nāmābhavat //
ViPur, 4, 4, 80.3 tatraiva ca layam avāpa //
ViPur, 4, 4, 86.1 rāmo 'pi bāla eva viśvāmitrayāgarakṣaṇāya gacchaṃs tāṭakāṃ jaghāna //
ViPur, 4, 5, 6.1 so 'pi tatkāla evānyair gautamādibhir yāgam akarot //
ViPur, 4, 5, 8.1 tatkarmakartṛtvaṃ ca gautamasya dṛṣṭvā svapate tasmai rājñe māṃ pratyākhyāyaiva tad anena gautamāya karmāntaraṃ samarpitaṃ yasmāt tasmād ayaṃ videho bhaviṣyatīti śāpaṃ dadau //
ViPur, 4, 5, 10.1 yasmānmām asaṃbhāṣyājñānata eva śayānasya śāpotsargam asau duṣṭaguruścakāra tasmāt tasyāpi dehaḥ patiṣyatīti śāpaṃ dattvā deham atyajat //
ViPur, 4, 5, 13.1 nimer api taccharīram atimanoharagandhatailādibhir upasaṃskriyamāṇaṃ naiva kledādikaṃ doṣam avāpa sadyo mṛta iva tasthau //
ViPur, 4, 6, 14.1 yataś cośanā tato jambhakumbhādyāḥ samastā eva daityadānavanikāyā mahāntam udyamaṃ cakruḥ //
ViPur, 4, 6, 18.1 evaṃ devāsurāhavasaṃkṣobhakṣubdhahṛdayam aśeṣaṃ eva jagad brahmāṇaṃ śaraṇaṃ jagāma //
ViPur, 4, 6, 23.1 sa cotsṛṣṭamātra evātitejasā devānāṃ tejāṃsyācikṣepa //
ViPur, 4, 6, 29.1 adyaiva te vyalīkalajjāvatyās tathā śāstim ahaṃ karomi //
ViPur, 4, 6, 34.1 tad ākhyātam evaitat sa ca yathelāyām ātmajaṃ purūravasam utpādayāmāsa //
ViPur, 4, 6, 36.1 dṛṣṭamātre ca tasminn apahāya mānam aśeṣam apāsya svargasukhābhilāṣaṃ tanmanaskā bhūtvā tam evopatasthe //
ViPur, 4, 6, 47.1 evam eveti bhūpatir apyāha //
ViPur, 4, 6, 59.1 tatprabhayā corvaśī rājānam apagatāmbaraṃ dṛṣṭvāpavṛttasamayā tatkṣaṇād evāpakrāntā //
ViPur, 4, 6, 62.1 tāṃ cāpaśyan vyapagatāmbara evonmattarūpo babhrāma //
ViPur, 4, 6, 75.1 uvāca cainaṃ rājānam asmatprītyā mahārājāya sarva eva gandharvā varadāḥ saṃvṛttāḥ vriyatāṃ ca vara iti //
ViPur, 4, 6, 81.1 athainām aṭavyām evāgnisthālīṃ tatyāja svapuraṃ ca jagāma //
ViPur, 4, 6, 87.1 tad enam evāham agnirūpam ādāya svapuram abhigamyāraṇīṃ kṛtvā tadutpannāgner upāstiṃ kariṣyāmīti //
ViPur, 4, 6, 88.1 evam eva svapuram abhigamyāraṇiṃ cakāra //
ViPur, 4, 6, 90.1 paṭhataś cākṣarasaṃkhyānyevāṅgulānyaraṇyabhavat //
ViPur, 4, 6, 93.1 tenaiva cāgnividhinā bahuvidhān yajñān iṣṭvā gāndharvalokān avāpyorvaśyā sahāviyogam avāpa //
ViPur, 4, 7, 4.1 yo 'sau yajñavāṭam akhilaṃ gaṅgāmbhasā plāvitam avalokya krodhasaṃraktalocano bhagavantaṃ yajñapuruṣam ātmani parameṇa samādhinā samāropyākhilam eva gaṅgām apibat //
ViPur, 4, 7, 10.1 taṃ cogratapasam avalokya mā bhavatv anyo 'smattulyo vīrya ity ātmanaivāsyendraḥ putratvam agacchat //
ViPur, 4, 7, 21.1 putri sarva evātmaputram atiguṇam abhilaṣati nātmajāyābhrātṛguṇeṣv atīvādṛto bhavatīti //
ViPur, 4, 7, 28.1 tacca viparītaṃ kurvantyās tavātiraudrāstradhāraṇapālananiṣṭhaḥ kṣatriyācāraḥ putro bhaviṣyati tasyāś copaśamarucir brāhmaṇācāra ity ākarṇyaiva sā tasya pādau jagrāha //
ViPur, 4, 7, 37.1 viśvāmitraputras tu bhārgava eva śunaḥśepo devair dattaḥ tataś ca devarātanāmābhavat //
ViPur, 4, 8, 3.1 nahuṣakṣatravṛddharambharajisaṃjñās tathaivānenāḥ pañcamaḥ putro 'bhūt //
ViPur, 4, 9, 8.1 na vayam anyathā vadiṣyāmo 'nyathā kariṣyāmo 'smākam indraḥ prahlādas tadartham evāyam udyama ity uktvā gateṣv asureṣu devair apy asāv avanipatir evam evoktas tenāpi ca tathaivokte devair indras tvaṃ bhaviṣyasīti samanvicchitam //
ViPur, 4, 9, 8.1 na vayam anyathā vadiṣyāmo 'nyathā kariṣyāmo 'smākam indraḥ prahlādas tadartham evāyam udyama ity uktvā gateṣv asureṣu devair apy asāv avanipatir evam evoktas tenāpi ca tathaivokte devair indras tvaṃ bhaviṣyasīti samanvicchitam //
ViPur, 4, 9, 8.1 na vayam anyathā vadiṣyāmo 'nyathā kariṣyāmo 'smākam indraḥ prahlādas tadartham evāyam udyama ity uktvā gateṣv asureṣu devair apy asāv avanipatir evam evoktas tenāpi ca tathaivokte devair indras tvaṃ bhaviṣyasīti samanvicchitam //
ViPur, 4, 9, 19.1 yady evaṃ tvayāhaṃ pūrvam eva coditaḥ syāṃ tan mayā tvadarthaṃ kim akartavyam ity alpair evāhobhis tvāṃ nijaṃ padaṃ prāpayiṣyāmīty abhidhāya teṣām anudinam abhicārakaṃ buddhimohāya śakrasya tejo'bhivṛddhaye juhāva //
ViPur, 4, 9, 19.1 yady evaṃ tvayāhaṃ pūrvam eva coditaḥ syāṃ tan mayā tvadarthaṃ kim akartavyam ity alpair evāhobhis tvāṃ nijaṃ padaṃ prāpayiṣyāmīty abhidhāya teṣām anudinam abhicārakaṃ buddhimohāya śakrasya tejo'bhivṛddhaye juhāva //
ViPur, 4, 10, 6.1 yaduṃ ca turvasuṃ caiva devayānī vyajāyata /
ViPur, 4, 10, 7.1 kāvyaśāpāccākālenaiva yayātir jarām avāpa //
ViPur, 4, 10, 9.1 vatsa tvanmātāmahaśāpād iyam akālenaiva jarā mamopasthitā tām ahaṃ tasyaivānugrahād bhavataḥ saṃcārayāmi //
ViPur, 4, 10, 9.1 vatsa tvanmātāmahaśāpād iyam akālenaiva jarā mamopasthitā tām ahaṃ tasyaivānugrahād bhavataḥ saṃcārayāmi //
ViPur, 4, 10, 15.1 atha śarmiṣṭhātanayam aśeṣakanīyāṃsaṃ pūruṃ tathaivāha //
ViPur, 4, 10, 23.2 haviṣā kṛṣṇavartmeva bhūya evābhivardhate //
ViPur, 4, 10, 26.2 tāṃ tṛṣṇāṃ saṃtyajet prājñaḥ sukhenaivābhipūryate //
ViPur, 4, 10, 28.2 tathāpy anudinaṃ tṛṣṇā mamaiteṣv eva jāyate //
ViPur, 4, 10, 32.1 udīcyāṃ ca tathaivānuṃ kṛtvā maṇḍalino nṛpān /
ViPur, 4, 11, 19.1 māhiṣmatyāṃ digvijayābhyāgato narmadājalāvagāhanakrīḍātipānamadākulenāyatnenaiva tenāśeṣadevadaityagandharveśajayodbhūtamadāvalepo 'pi rāvaṇaḥ paśur iva baddhvā svanagaraikānte sthāpitaḥ //
ViPur, 4, 12, 15.1 sa tvekadā prabhūtarathaturagagajasaṃmardātidāruṇe mahāhave yudhyamānaḥ sakalam evāricakram ajayat //
ViPur, 4, 12, 22.1 tayaiva devyā śaibyayāham anujñātaḥ samudvahāmīti //
ViPur, 4, 12, 31.1 yas te janiṣyaty ātmajas tasyeyam anāgatasyaiva bhāryā nirūpitety ākarṇyodbhūtamṛduhāsā tathety āha //
ViPur, 4, 12, 33.1 anantaraṃ cātiśuddhalagnahorāṃśakāvayavoktakṛtaputrajanmalābhaguṇād vayasaḥ pariṇāmam upagatāpi śaibyā svalpair evāhobhir garbham avāpa //
ViPur, 4, 13, 5.1 yathaiva śṛṇumo dūrāt saṃpaśyāmastathāntikāt /
ViPur, 4, 13, 14.1 yathaiva vyomni vahnipiṇḍopamaṃ tvām aham apaśyaṃ tathaivādyāgrato gatam apy atra bhagavatā kiṃcin na prasādīkṛtaṃ viśeṣam upalakṣayāmīty evam ukte bhagavatā sūryeṇa nijakaṇṭhād unmucya syamantakaṃ nāma mahāmaṇivaram avatāryaikānte nyastam //
ViPur, 4, 13, 14.1 yathaiva vyomni vahnipiṇḍopamaṃ tvām aham apaśyaṃ tathaivādyāgrato gatam apy atra bhagavatā kiṃcin na prasādīkṛtaṃ viśeṣam upalakṣayāmīty evam ukte bhagavatā sūryeṇa nijakaṇṭhād unmucya syamantakaṃ nāma mahāmaṇivaram avatāryaikānte nyastam //
ViPur, 4, 13, 17.1 sa ca tad eva maṇiratnam ayācata //
ViPur, 4, 13, 23.1 tad enaṃ visrabdhāḥ paśyatety uktās te tathā eva dadṛśuḥ //
ViPur, 4, 13, 26.1 tatprabhāvāc ca sakalasyaiva rāṣṭrasyopasargānāvṛṣṭivyālāgnito yad durbhikṣādibhayaṃ na bhavati //
ViPur, 4, 13, 30.1 tacca śucinā dhriyamāṇam aśeṣam eva suvarṇasravādikaṃ guṇajātam utpādayati anyathā dhārayantam eva hantīty ajānann asāvapi prasenas tena kaṇṭhasaktena syamantakenāśvam āruhyāṭavyāṃ mṛgayām agacchat //
ViPur, 4, 13, 30.1 tacca śucinā dhriyamāṇam aśeṣam eva suvarṇasravādikaṃ guṇajātam utpādayati anyathā dhārayantam eva hantīty ajānann asāvapi prasenas tena kaṇṭhasaktena syamantakenāśvam āruhyāṭavyāṃ mṛgayām agacchat //
ViPur, 4, 13, 35.1 anāgacchati tasmin prasene kṛṣṇo maṇiratnam abhilaṣitavān sa ca prāptavān nūnam etad asya karmety akhila eva yadulokaḥ parasparaṃ karṇa ākarṇyākathayat //
ViPur, 4, 13, 40.1 giritaṭe ca sakalam eva tad yadusainyam avasthāpya tatpadānusārī ṛkṣabilaṃ praviveśa //
ViPur, 4, 13, 58.1 bhagavadāgamanodbhūtaharṣotkarṣasya dvārakāvāsijanasya kṛṣṇāvalokanāt tatkṣaṇam evātipariṇatavayaso 'pi navayauvanam ivābhavat //
ViPur, 4, 13, 65.1 tatas tatpradānād avajñātam evātmānaṃ manyamānāḥ satrājite vairānubandhaṃ cakruḥ //
ViPur, 4, 13, 70.1 gate ca tasmin suptam eva satrājitaṃ śatadhanvā jaghāna maṇiratnaṃ cādadāt //
ViPur, 4, 13, 74.1 satye satyaṃ mamaivaiṣāpahāsanā nāham etāṃ tasya durātmanaḥ sahiṣye //
ViPur, 4, 13, 93.1 śatadhanur api tāṃ parityajya padātir evādravat //
ViPur, 4, 13, 95.1 tāvad atra syandane bhavatā stheyam aham enam adhamācāraṃ padātir eva padātim anugamya yāvad ghātayāmi /
ViPur, 4, 13, 96.1 tathety uktvā baladevo ratha eva tasthau //
ViPur, 4, 13, 97.1 kṛṣṇo 'pi dvikrośamātraṃ bhūmibhāgam anusṛtya dūrasthitasyaiva cakraṃ kṣiptvā śatadhanuṣaḥ śiraś cicheda //
ViPur, 4, 13, 99.1 vṛthaivāsmābhiḥ śatadhanur ghātitaḥ na prāptam akhilajagatsārabhūtaṃ tan mahāratnaṃ syamantakākhyam ity ākarṇyodbhūtakopo baladevo vāsudevam āha //
ViPur, 4, 13, 103.1 sa tatraiva ca tasthau //
ViPur, 4, 13, 108.1 savanagatau hi kṣatriyavaiśyau nighnan brahmahā bhavatīty evaṃprakāraṃ dīkṣākavacaṃ praviṣṭa eva tasthau //
ViPur, 4, 13, 113.1 bhagavān uragāriketanaḥ kim idam ekadaiva pracuropadravāgamanam etad ālocyatām ityukte 'ndhakanāmā yaduvṛddhaḥ prāha //
ViPur, 4, 13, 117.1 sā ca kanyā pūrṇe 'pi prasūtikāle naiva niścakrāma //
ViPur, 4, 13, 120.1 putri kasmān na jāyase niṣkramyatām āsyaṃ te draṣṭum icchāmi etāṃ ca mātaraṃ kim iti ciraṃ kleśayiṣyasīty uktā garbhasthaiva vyājahāra //
ViPur, 4, 13, 129.1 tatra cāgatamātra eva tasya syamantakamaṇeḥ prabhāvād anāvṛṣṭimārikādurbhikṣavyālādyupadravopaśamā babhūvuḥ //
ViPur, 4, 13, 136.1 analpopādānaṃ cāsyāsaṃśayam atrāsau maṇivaras tiṣṭhatīti kṛtādhyavasāyo 'nyat prayojanam uddiśya sakalayādavasamājam ātmagṛha evācīkarat //
ViPur, 4, 13, 138.1 dānapate jānīma eva vayaṃ yathā śatadhanvanā tad idam akhilajagatsārabhūtaṃ syamantakaṃ ratnaṃ bhavataḥ samarpitaṃ /
ViPur, 4, 13, 138.2 tad aśeṣarāṣṭropakārakaṃ bhavatsakāśe tiṣṭhati tiṣṭhatu sarva eva vayaṃ tatprabhāvaphalabhujaḥ kiṃtveṣa balabhadro 'smān āśaṅkitavāṃs tad asmatprītaye darśayasvety abhidhāya joṣaṃ sthite bhagavati vāsudeve saratnaḥ so 'cintayat //
ViPur, 4, 13, 149.1 tam ālokyātīva balabhadro mamāyam acyutenaiva sāmānyaḥ samanvicchita iti kṛtaspṛho 'bhūt //
ViPur, 4, 13, 150.1 mamaivāyaṃ pitṛdhanam ity atīva ca satyabhāmāpi spṛhayāṃcakāra //
ViPur, 4, 13, 154.1 etacca sarvakālaṃ śucinā brahmacaryādiguṇavatā dhriyamāṇam aśeṣarāṣṭrasyopakārakam aśucinā dhriyamāṇam ādhāram eva hanti //
ViPur, 4, 13, 158.1 tad bhavān eva dhārayituṃ samarthaḥ //
ViPur, 4, 13, 160.1 tataḥ prabhṛtyakrūraḥ prakaṭenaiva tenātijājvalyamānenātmakaṇṭhāvasaktenāditya ivāṃśumālī cacāra //
ViPur, 4, 14, 5.1 anamitrasyānvaye vṛṣṇiḥ tasmāt śvaphalkaḥ tatprabhāvaḥ kathita eva //
ViPur, 4, 14, 28.1 vasudevasya jātamātrasyaiva tadgṛhe bhagavadaṃśāvatāram avyāhatadṛṣṭyā paśyadbhir devair divyānakadundubhayo vāditāḥ //
ViPur, 4, 14, 36.1 pūrvam evānūḍhāyāś ca bhagavatā bhāsvatā kānīnaḥ karṇo nāma putro 'janyata //
ViPur, 4, 14, 52.1 bhagavatā ca sa nidhanam upānītas tatraiva paramātmabhūte manasa ekāgratayā sāyujyam avāpa //
ViPur, 4, 15, 2.1 na layaṃ tatra tenaiva nihataḥ sa kathaṃ punaḥ /
ViPur, 4, 15, 7.1 rajodrekapreritaikāgramatis tadbhāvanāyogāt tato 'vāptavadhahaitukīṃ niratiśayām evākhilatrailokyādhikyakāriṇīṃ daśānanatve bhogasaṃpadam avāpa //
ViPur, 4, 15, 9.1 evaṃ daśānanatve 'py anaṅgaparādhīnatayā jānakīsamāsaktacetasā bhagavatā dāśarathirūpadhāriṇā hatasya tadrūpadarśanam evāsīt nāyam acyuta ityāsaktirvipadyato 'ntaḥkaraṇe mānuṣabuddhir eva kevalam asyābhūt //
ViPur, 4, 15, 9.1 evaṃ daśānanatve 'py anaṅgaparādhīnatayā jānakīsamāsaktacetasā bhagavatā dāśarathirūpadhāriṇā hatasya tadrūpadarśanam evāsīt nāyam acyuta ityāsaktirvipadyato 'ntaḥkaraṇe mānuṣabuddhir eva kevalam asyābhūt //
ViPur, 4, 15, 11.1 tatra tv akhilānām eva sa bhagavannāmnāṃ tvaṃkārakāraṇam abhavat //
ViPur, 4, 15, 12.1 tataś ca tatkālakṛtānāṃ teṣām aśeṣāṇām evācyutanāmnām anavaratam anekajanmasu vardhitavidveṣānubandhicitto vinindanasaṃtarjanādiṣūccāraṇam akarot //
ViPur, 4, 15, 14.1 tatas tam evākrośeṣūccārayaṃstam eva hṛdayena dhārayann ātmavadhāya yāvad bhagavaddhastacakrāṃśumālojjvalam akṣayatejaḥsvarūpaṃ brahmabhūtam apagatadveṣādidoṣaṃ bhagavantam adrākṣīt //
ViPur, 4, 15, 14.1 tatas tam evākrośeṣūccārayaṃstam eva hṛdayena dhārayann ātmavadhāya yāvad bhagavaddhastacakrāṃśumālojjvalam akṣayatejaḥsvarūpaṃ brahmabhūtam apagatadveṣādidoṣaṃ bhagavantam adrākṣīt //
ViPur, 4, 15, 15.1 tāvac ca bhagavaccakreṇāśu vyāpāditas tatsmaraṇadagdhākhilāghasaṃcayo bhagavatāntam upanītas tasminn eva layam upayayau //
ViPur, 4, 15, 25.1 vaiśālyāṃ ca kauśikam ekam evājanayat //
ViPur, 4, 15, 27.1 tāṃśca sarvān eva kaṃso ghātitavān //
ViPur, 4, 15, 32.1 suprasannādityacandrādigraham avyālādibhayaṃ svasthamānasam akhilam evaitajjagad apāstādharmam abhavat tasmiṃś ca puṇḍarīkanayane jāyamāne //
ViPur, 4, 15, 33.1 jātena ca tenākhilam evaitat sanmārgavarti jagad akriyata //
ViPur, 4, 15, 40.1 aniruddho 'pi rukmiṇa eva pautrīṃ subhadrāṃ nāmopayeme //
ViPur, 4, 16, 6.1 evaṃ yayātiśāpāt tadvaṃśaḥ pauravam eva vaṃśaṃ samāśritavān //
ViPur, 4, 19, 12.1 mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ /
ViPur, 4, 19, 59.1 tasmān mudgalasṛñjayabṛhadiṣuyavīnarakāmpilyasaṃjñāḥ pañcānām eva teṣāṃ viṣayāṇāṃ rakṣaṇāyālam ete matputrā iti pitrābhihitāḥ pāñcālāḥ //
ViPur, 4, 20, 10.1 devāpir bāla evāraṇyaṃ viveśa //
ViPur, 4, 20, 28.1 āgaccha he rājann alam atrātinirbandhena praśānta evāsāv anāvṛṣṭidoṣaḥ patito 'yam anādikālam abhihitavedavacanadūṣaṇoccāraṇāt //
ViPur, 4, 20, 29.1 patite cāgraje naiva te parivettṛtvaṃ bhavatīty uktaḥ śaṃtanuḥ svapuram āgamya rājyam akarot //
ViPur, 4, 20, 35.1 citrāṅgadas tu bāla eva citrāṅgadenaiva gandharveṇāhave nihataḥ //
ViPur, 4, 20, 35.1 citrāṅgadas tu bāla eva citrāṅgadenaiva gandharveṇāhave nihataḥ //
ViPur, 4, 20, 41.1 teṣāṃ ca draupadyāṃ pañcaiva putrā babhūvuḥ //
ViPur, 4, 20, 46.1 kāśī ca bhīmasenād eva sarvagaṃ sutam avāpa //
ViPur, 4, 20, 52.1 abhimanyor uttarāyāṃ parikṣīṇeṣu kuruṣv aśvatthāmaprayuktabrahmāstreṇa garbha eva bhasmīkṛto bhagavataḥ sakalasurāsuravanditacaraṇayugalasyātmecchayā kāraṇamānuṣarūpadhāriṇo 'nubhāvāt punar jīvitam avāpya parīkṣij jajñe //
ViPur, 4, 24, 28.1 kauṭilya eva candraguptam utpannaṃ rājye 'bhiṣekṣyati //
ViPur, 4, 24, 39.1 devabhūtiṃ tu śuṅgarājānaṃ vyasaninaṃ tasyaivāmātyaḥ kaṇvo vasudevanāmā taṃ nihatya svayam avanīṃ bhokṣyati //
ViPur, 4, 24, 59.1 tataś ca kosalāyāṃ tu nava caiva bhūpatayo bhaviṣyanti //
ViPur, 4, 24, 60.1 naiṣadhās tu ta eva //
ViPur, 4, 24, 74.1 tataś cārtha evābhijanahetuḥ //
ViPur, 4, 24, 75.1 balam evāśeṣadharmahetuḥ //
ViPur, 4, 24, 76.1 abhirucir eva dāmpatyasaṃbandhahetuḥ //
ViPur, 4, 24, 77.1 strītvam evopabhogahetuḥ //
ViPur, 4, 24, 78.1 anṛtam eva vyavahārajayahetuḥ //
ViPur, 4, 24, 79.1 unnatāmbutaiva pṛthivīhetuḥ //
ViPur, 4, 24, 79.1 unnatāmbutaiva pṛthivīhetuḥ //
ViPur, 4, 24, 80.1 brahmasūtram eva vipratvahetuḥ //
ViPur, 4, 24, 81.1 ratnadhātutaiva ślāghyatāhetuḥ //
ViPur, 4, 24, 82.1 liṅgadhāraṇam evāśramahetuḥ //
ViPur, 4, 24, 83.1 anyāyam eva vṛttihetuḥ //
ViPur, 4, 24, 84.1 daurbalyam evāvṛttihetuḥ //
ViPur, 4, 24, 85.1 abhayapragalbhoccāraṇam eva pāṇḍityahetuḥ //
ViPur, 4, 24, 86.1 nāḍhyataiva sādhutvahetuḥ //
ViPur, 4, 24, 87.1 snānam eva prasādhanahetuḥ //
ViPur, 4, 24, 88.1 dānam eva dharmahetuḥ //
ViPur, 4, 24, 89.1 svīkaraṇam eva vivāhahetuḥ //
ViPur, 4, 24, 90.1 sadveṣadhāryeva pātram //
ViPur, 4, 24, 91.1 dūrāyatanodakam eva tīrthahetuḥ //
ViPur, 4, 24, 92.1 kapaṭaveṣadhāraṇam eva mahattvahetuḥ //
ViPur, 4, 24, 93.1 ity evam anekadoṣottare tu bhūmaṇḍale sarvavarṇeṣv eva yo yo balavān sa sa bhūpatir bhaviṣyati //
ViPur, 4, 24, 97.1 na ca kaścit trayo viṃśativarṣāṇi jīviṣyati anavarataṃ cātra kaliyuge kṣayam āyātyakhila evaiṣa janaḥ //
ViPur, 4, 24, 98.4 svadharmeṣu cākhilam eva saṃsthāpayiṣyati //
ViPur, 4, 24, 99.1 anantaraṃ cāśeṣakaler avasāne niśāvasāne vibuddhānām iva teṣām eva janapadānām amalasphaṭikadalaśuddhā matayo bhaviṣyanti //
ViPur, 4, 24, 101.1 tāni ca tadapatyāni kṛtayugānusārīṇyeva bhaviṣyanti //
ViPur, 4, 24, 103.1 atītā vartamānāś ca tathaivānāgatāś ca ye /
ViPur, 4, 24, 107.1 yadaiva bhagavadviṣṇor aṃśo yāto divaṃ dvija /
ViPur, 4, 24, 107.2 vasudevakulodbhūtas tadaivātrāgataḥ kaliḥ //
ViPur, 4, 24, 112.1 yasmin kṛṣṇo divaṃ yātas tasminn eva tadāhani /
ViPur, 4, 24, 113.2 ṣaṣṭiṃ caiva sahasrāṇi bhaviṣyaty eṣa vai kaliḥ //
ViPur, 4, 24, 120.2 yathaiva devāpimarū sāmprataṃ samavasthitau //
ViPur, 4, 24, 121.2 nikhilo gadituṃ śakyo naiva janmaśatair api //
ViPur, 4, 24, 124.2 bhaviṣyāś caiva yāsyanti teṣām anye ca ye 'dhy anu //
ViPur, 4, 24, 145.2 kathāprasaṅgeṣv abhidhīyamānaḥ sa eva saṃkalpavikalpahetuḥ //
ViPur, 4, 24, 149.2 ye te tathānye ca tathābhidheyāḥ sarve bhaviṣyanti yathaiva pūrve //
ViPur, 5, 1, 1.6 vaṃśānucaritaṃ caiva yathāvadanuvarṇitam //
ViPur, 5, 1, 12.1 etasmineva kāle tu bhūribhārāvapīḍitā /
ViPur, 5, 1, 19.2 gandharvāpsarasaścaiva rūpaṃ viṣṇormahātmanaḥ //
ViPur, 5, 1, 31.1 vibhūtayastu yāstasya tāsāmeva parasparam /
ViPur, 5, 1, 33.1 sarvadaiva jagatyarthe sa sarvātmā jaganmayaḥ /
ViPur, 5, 1, 35.2 dve vidye tvam anāmnāya parā caivāparā tathā /
ViPur, 5, 1, 35.3 ta eva bhavato rūpe mūrtāmūrtātmike prabho //
ViPur, 5, 1, 36.2 śabdabrahma paraṃ caiva brahma brahmamayasya yat //
ViPur, 5, 1, 37.2 śikṣā kalpo niruktaṃ ca chando jyotiṣameva ca //
ViPur, 5, 1, 53.3 taducyatāmaśeṣaṃ ca siddham evāvadhāryatām //
ViPur, 5, 1, 59.2 ājñāpayājñāṃ paripālayantastathaiva tiṣṭhāma sadāstadoṣāḥ //
ViPur, 5, 1, 69.1 jātaṃ jātaṃ ca kaṃsāya tenaivoktaṃ yathā purā /
ViPur, 5, 1, 69.2 tathaiva vasudevo 'pi putramarpitavāndvija //
ViPur, 5, 1, 83.2 lajjā puṣṭiruṣā yā ca kācidanyā tvameva sā //
ViPur, 5, 1, 85.1 prātaścaivāparāhṇe ca stoṣyantyānamramūrtayaḥ /
ViPur, 5, 2, 3.1 yoganidrā yaśodāyāstasmin eva tato dine /
ViPur, 5, 2, 9.1 phalagarbhā tvam evejyā vahnigarbhā tathāraṇiḥ /
ViPur, 5, 3, 11.1 adyaiva deva kaṃso 'yaṃ kurute mama yātanām /
ViPur, 5, 3, 19.1 kaṃsasya karamādāya tatraivābhyāgatāṃstaṭe /
ViPur, 5, 3, 20.2 tāmeva kanyāṃ maitreya prasūtā mohite jane //
ViPur, 5, 3, 27.1 prajahāsa tathaivoccaiḥ kaṃsaṃ ca ruṣitābravīt /
ViPur, 5, 4, 6.2 pṛṣṭhenaiva vahanbāṇānapāgacchanna vakṣasā //
ViPur, 5, 4, 15.2 yuvayorghātitā garbhā vṛthaivaite mayādhunā /
ViPur, 5, 4, 15.3 ko 'pyanya eva nāśāya bālo mama samudgataḥ //
ViPur, 5, 6, 4.2 tatraiva bālakāḥ procurbālenānena pātitam //
ViPur, 5, 6, 8.2 pracchanna eva gopānāṃ saṃskārānakarottayoḥ //
ViPur, 5, 6, 9.1 jyeṣṭhaṃ ca rāmamityāha kṛṣṇaṃ caiva tathāparam /
ViPur, 5, 6, 10.1 svalpenaiva hi kālena riṅgiṇau tau tadā vraje /
ViPur, 5, 7, 37.2 cintyase tvamacintyātman samastaiścaiva yogibhiḥ //
ViPur, 5, 7, 39.2 viḍambayantastvallīlāṃ sarva eva sadāsate //
ViPur, 5, 7, 41.1 atrāvatīrṇayoḥ kṛṣṇa gopā eva hi bāndhavāḥ /
ViPur, 5, 7, 53.1 kopaḥ svalpo 'pi te nāsti sthitipālanameva te /
ViPur, 5, 7, 72.2 nyāyyo daṇḍanipāto vai tavaiva vacanaṃ yathā //
ViPur, 5, 8, 9.1 gṛhītvā bhrāmaṇenaiva so 'mbare gatajīvitam /
ViPur, 5, 8, 9.2 tasmin eva sa cikṣepa vegena tṛṇarājani //
ViPur, 5, 9, 16.2 na tasthau prajagāmaiva sacandra iva vāridaḥ //
ViPur, 5, 9, 23.2 kimayaṃ mānuṣo bhāvo vyaktamevāvalambyate /
ViPur, 5, 9, 28.2 tavārcyate vetsi na kiṃ yadante tvayyeva viśvaṃ layamabhyupaiti //
ViPur, 5, 9, 30.2 himācale bhānumato 'ṃśusaṅgājjalatvamabhyeti punastadeva //
ViPur, 5, 9, 31.2 tathaiva sargāya samudyatasya jagattvamabhyetyanukalpamīśa //
ViPur, 5, 9, 32.1 bhavānahaṃ ca viśvātmannekameva hi kāraṇam /
ViPur, 5, 9, 33.2 mānuṣyamevāvalambya bandhūnāṃ kriyatāṃ hitam //
ViPur, 5, 10, 30.2 saiva pūjyārcanīyā ca saiva tasyopakārikā //
ViPur, 5, 10, 30.2 saiva pūjyārcanīyā ca saiva tasyopakārikā //
ViPur, 5, 10, 31.2 iha ca pretya caivāsau tāta nāpnoti śobhanam //
ViPur, 5, 10, 48.1 tenaiva kṛṣṇo rūpeṇa gopaiḥ saha gireḥ śiraḥ /
ViPur, 5, 11, 2.2 ājñānantaramevāśu kriyatāmavicāritam //
ViPur, 5, 11, 7.1 tataḥ kṣaṇena dharaṇī kakubho 'mbarameva ca /
ViPur, 5, 11, 16.3 utpāṭyaikakareṇaiva dhārayāmāsa līlayā //
ViPur, 5, 11, 20.1 kṛṣṇo 'pi taṃ dadhāraiva śailamatyantaniścalam /
ViPur, 5, 12, 7.2 avatīrṇo 'khilādhāra tvameva parameśvaraḥ //
ViPur, 5, 12, 25.3 āruhyairāvataṃ nāgaṃ punareva divaṃ yayau //
ViPur, 5, 13, 8.1 devo vā dānavo vā tvaṃ yakṣo gandharva eva vā /
ViPur, 5, 13, 18.2 dattāvadhānā kācicca tameva manasāsmarat //
ViPur, 5, 13, 28.2 gopī bravīti caivānyā kṛṣṇalīlānukāriṇī //
ViPur, 5, 13, 45.2 tasyaiva rūpaṃ dhyāyantī yogārūḍheva cābabhau //
ViPur, 5, 13, 48.2 gopījanena naivābhūd ekasthānasthirātmanā //
ViPur, 5, 13, 61.2 vāyuścātmā tathaivāsau vyāpya sarvamavasthitaḥ //
ViPur, 5, 14, 7.2 gopā gopastriyaścaiva kṛṣṇa kṛṣṇeti cukruśuḥ //
ViPur, 5, 14, 11.1 āsannaṃ caiva jagrāha grāhavanmadhusūdanaḥ /
ViPur, 5, 14, 13.1 utpāṭya śṛṅgamekaṃ tu tenaivātāḍayattataḥ /
ViPur, 5, 15, 5.2 jagarha yādavāṃścaiva kāryaṃ caitadacintayat //
ViPur, 5, 15, 6.2 tāvadeva mayā vadhyāvasādhyau rūḍhayauvanau //
ViPur, 5, 15, 10.2 tatraivāsāvatibalastāvubhau ghātayiṣyati //
ViPur, 5, 16, 16.2 anāyastatanuḥ svastho hasaṃstatraiva tasthivān //
ViPur, 5, 16, 19.1 sādhu sādhu jagannātha līlayaiva yadacyuta /
ViPur, 5, 18, 6.2 yaṃ caivārthaṃ samuddiśya sa kaṃsena visarjitaḥ //
ViPur, 5, 18, 17.2 nāgarīṇāmatīvaitatkaṭākṣekṣitameva ca //
ViPur, 5, 18, 45.1 dadarśa tatra caivobhau rathasyoparyadhiṣṭhitau /
ViPur, 5, 18, 46.1 nimagnaśca punastoye sa dadarśa tathaiva tau /
ViPur, 5, 18, 55.1 sarvārthāstvamaja vikalpanābhiretaddevādyaṃ jagadakhilaṃ tvameva viśvam /
ViPur, 5, 19, 25.1 balahānirna te saumya dhanahānistathaiva ca /
ViPur, 5, 20, 3.1 sakāmenaiva sā proktā sānurāgā hariṃ prati /
ViPur, 5, 20, 35.1 ariṣṭo dhenukaḥ keśī līlayaiva mahātmanā /
ViPur, 5, 20, 54.2 kṣepaṇairmuṣṭibhiścaiva kīlavajranipātanaiḥ //
ViPur, 5, 20, 58.1 kṛṣṇo 'pi yuyudhe tena līlayaiva jaganmayaḥ /
ViPur, 5, 20, 78.2 sunāmā balabhadreṇa līlayaiva nipātitaḥ //
ViPur, 5, 20, 81.2 smṛtajanmoktavacanau tāveva praṇatau sthitau //
ViPur, 5, 20, 85.2 tvameva yajño yaṣṭā ca yajñānāṃ parameśvaraḥ //
ViPur, 5, 21, 9.2 abhyaṣiñcattathaivainaṃ nijarājye hatātmajam //
ViPur, 5, 21, 26.2 jagrāha so 'sti salile mamaivāsurasūdana //
ViPur, 5, 22, 15.1 manasaiva jagatsṛṣṭiṃ saṃhāraṃ ca karoti yaḥ /
ViPur, 5, 22, 17.2 karoti daṇḍapātaṃ ca kvacideva palāyanam //
ViPur, 5, 23, 28.3 vākyaṃ namati caivorvī yuṣmatpādaprapīḍitā //
ViPur, 5, 23, 38.1 duḥkhānyeva sukhānīti mṛgatṛṣṇājalāśayā /
ViPur, 5, 23, 40.2 pariṇāme tadeveśa tāpātmakamabhūnmama //
ViPur, 5, 24, 9.2 tathaivābhyavadatpremṇā bahumānapuraḥsaram //
ViPur, 5, 26, 10.2 nirjitaḥ pātitaścorvyāṃ līlayaiva sa cakriṇā //
ViPur, 5, 27, 3.1 hṛtvā cikṣepa caivainaṃ grāhogre lavaṇārṇave /
ViPur, 5, 27, 4.1 patitaṃ tatra caivaiko matsyo jagrāha bālakam /
ViPur, 5, 27, 11.3 bālyādevātirāgeṇa rūpātiśayamohitā //
ViPur, 5, 28, 16.2 mudhaivākṣāvalepāndho yo 'vamene 'kṣakovidān //
ViPur, 5, 28, 23.2 jaghānāṣṭāpadenaiva rukmiṇaṃ sa mahābalaḥ //
ViPur, 5, 29, 24.1 so 'yaṃ tvayaiva datto me tvayaiva vinipātitaḥ /
ViPur, 5, 29, 24.1 so 'yaṃ tvayaiva datto me tvayaiva vinipātitaḥ /
ViPur, 5, 29, 25.1 bhārāvataraṇārthāya mamaiva bhagavānimam /
ViPur, 5, 29, 34.1 dadṛśe vāruṇaṃ chatraṃ tathaiva maṇiparvatam /
ViPur, 5, 30, 1.2 garuḍo vāruṇaṃ chatraṃ tathaiva maṇiparvatam /
ViPur, 5, 30, 1.3 sabhāryaṃ ca hṛṣīkeśaṃ līlayaiva vahanyayau //
ViPur, 5, 30, 12.1 paśavo mṛgāḥ pataṃgāśca tathaiva ca sarīsṛpāḥ /
ViPur, 5, 30, 18.2 yadete puruṣā māyā saiveyaṃ bhagavaṃstava //
ViPur, 5, 30, 26.2 tato 'nantaramevāsya śakrāṇī sahitāditim /
ViPur, 5, 30, 27.2 matprasādānna te subhru jarā vairūpyameva ca /
ViPur, 5, 30, 45.1 yathā sudhā yathaivenduryathā śrīrvanarakṣiṇaḥ /
ViPur, 5, 30, 55.1 tato diśo nabhaścaiva dṛṣṭvā śaraśatācitam /
ViPur, 5, 30, 56.2 cicheda līlayaiveśo jagatāṃ madhusūdanaḥ //
ViPur, 5, 30, 61.1 sādhyā viśve ca maruto gandharvāścaiva sāyakaiḥ /
ViPur, 5, 31, 2.3 kṣantavyaṃ bhavataivaitadaparādhakṛtaṃ mama //
ViPur, 5, 31, 4.2 tavaivaitatpraharaṇaṃ śakra vairividāraṇam //
ViPur, 5, 31, 15.1 ekasmin eva govindaḥ kāle tāsāṃ mahāmune /
ViPur, 5, 31, 17.2 mamaiva pāṇigrahaṇaṃ bhagavānkṛtavāniti //
ViPur, 5, 32, 1.3 bhānuṃ bhaimarikaṃ caiva satyabhāmā vyajāyata //
ViPur, 5, 32, 5.1 anyāsāṃ caiva bhāryāṇāṃ samutpannāni cakriṇaḥ /
ViPur, 5, 32, 15.3 tathaivābhibhavaṃ cakre rāgaṃ cakre ca tatra sā //
ViPur, 5, 32, 18.2 tadā viśvāsamānīya sarvamevābhyavādayat //
ViPur, 5, 32, 19.2 devyā tathaiva tatprāptau yo 'bhyupāyaḥ kuruṣva tam //
ViPur, 5, 33, 5.1 etasmin eva kāle tu yogavidyābalena tam /
ViPur, 5, 33, 18.1 tataśca kṣāntameveti proktvā taṃ vaiṣṇavaṃ jvaram /
ViPur, 5, 33, 18.2 ātmanyeva layaṃ ninye bhagavānmadhusūdanaḥ //
ViPur, 5, 33, 21.2 yuyudhe śaṃkaraścaiva kārtikeyaśca śauriṇā //
ViPur, 5, 34, 10.1 gṛhītacihna evāhamāgamiṣyāmi te puram /
ViPur, 5, 34, 21.1 kāśirājabalaṃ caiva kṣayaṃ nītvā janārdanaḥ /
ViPur, 5, 34, 32.3 mahākṛtyā samuttasthau tasyaivāgniniveśanāt //
ViPur, 5, 34, 39.1 kṛtyā vārāṇasīm eva praviveśa tvarānvitā /
ViPur, 5, 34, 43.2 dadāha taddhareścakraṃ sakalāmeva tāṃ purīm //
ViPur, 5, 35, 1.2 bhūya evāham icchāmi balabhadrasya dhīmataḥ /
ViPur, 5, 35, 9.2 gāmarghyamudakaṃ caiva rāmāya pratyavedayan //
ViPur, 5, 35, 27.2 duḥśāsanādīnbhūriṃ ca bhūriśravasam eva ca //
ViPur, 5, 35, 36.2 kṣāntameva mayetyāha balo balavatāṃ varaḥ //
ViPur, 5, 36, 11.2 revatī ca mahābhāgā tathaivānyā varastriyaḥ //
ViPur, 5, 36, 14.1 tathaiva yoṣitāṃ tāsāṃ jahāsābhimukhaṃ kapiḥ /
ViPur, 5, 37, 1.3 cakre duṣṭakṣitīśānāṃ tathaiva jagataḥ kṛte //
ViPur, 5, 37, 20.1 devairvijñāpyate cedaṃ athātraiva ratistava /
ViPur, 5, 37, 21.3 prārabdha eva hi mayā yādavānāmapi kṣayaḥ //
ViPur, 5, 37, 24.2 prāpta evāsmi mantavyo devendreṇa tathā suraiḥ //
ViPur, 5, 37, 41.2 aniruddhādayaścānye pṛthurvipṛthureva ca //
ViPur, 5, 37, 47.1 cakraṃ tathā gadā śārṅgatūṇī śaṅkho 'sireva ca /
ViPur, 5, 37, 56.1 tenaiva saha gantavyaṃ yatra yāti sa kauravaḥ //
ViPur, 5, 37, 64.2 tale vivyādha tenaiva tomareṇa dvijottama //
ViPur, 5, 37, 65.2 praṇipatyāha caivainaṃ prasīdeti punaḥ punaḥ //
ViPur, 5, 38, 3.1 revatī caiva rāmasya dehamāśliṣya sattama /
ViPur, 5, 38, 4.1 ugrasenastu tacchrutvā tathaivānakadundubhiḥ /
ViPur, 5, 38, 4.2 devakī rohiṇī caiva viviśurjātavedasam //
ViPur, 5, 38, 5.2 niścakrāma janaṃ sarvaṃ gṛhītvā vajrameva ca //
ViPur, 5, 38, 8.2 tasmin evāvatīrṇo 'yaṃ kālakāyo balī kaliḥ //
ViPur, 5, 38, 17.2 sarvānevāvajānāti kiṃ vo bāhubhirunnataiḥ //
ViPur, 5, 38, 20.2 strījanaṃ caiva maitreya viṣvaksenaparigraham //
ViPur, 5, 38, 25.1 acintayacca kaunteyaḥ kṛṣṇasyaiva hi tadbalam /
ViPur, 5, 38, 28.1 prekṣataścaiva pārthasya vṛṣṇyandhakavarastriyaḥ /
ViPur, 5, 38, 32.2 puṇyenaiva vinā tena gataṃ sarvamasāratām //
ViPur, 5, 38, 58.1 yaccāttha kṛṣṇamāhātmyaṃ tat tathaiva dhanaṃjaya /
ViPur, 5, 38, 65.2 tvattastathaiva bhavato dasyubhyo 'nte tadudbhavaḥ //
ViPur, 5, 38, 85.2 tenaivākhilanāthena sarvaṃ tadupasaṃhṛtam //
ViPur, 5, 38, 88.2 teṣām evetare ceṣṭāṃ śikṣantaḥ santi tādṛśāḥ //
ViPur, 5, 38, 91.3 dṛṣṭaṃ caivānubhūtaṃ ca kathitaṃ tadviśeṣataḥ //
ViPur, 6, 1, 1.3 vaṃśānucaritaṃ caiva vistareṇa mahāmune //
ViPur, 6, 1, 3.3 kalpānte prākṛte caiva pralaye jāyate yathā //
ViPur, 6, 1, 5.1 kṛtaṃ tretā dvāparaṃ ca kaliś caiva caturyugam /
ViPur, 6, 1, 11.2 na dāmpatyakramo naiva vahnidevātmakaḥ kramaḥ //
ViPur, 6, 1, 12.2 sarvebhya eva varṇebhyo yogyaḥ kanyāvarodhane //
ViPur, 6, 1, 13.1 yena tenaiva yogena dvijātir dīkṣitaḥ kalau /
ViPur, 6, 1, 13.2 yaiva saiva ca maitreya prāyaścittakriyā kalau //
ViPur, 6, 1, 13.2 yaiva saiva ca maitreya prāyaścittakriyā kalau //
ViPur, 6, 1, 14.1 sarvam eva kalau śāstraṃ yasya yad vacanaṃ dvija /
ViPur, 6, 1, 16.2 strīṇāṃ rūpamadaś caiva keśair eva bhaviṣyati //
ViPur, 6, 1, 16.2 strīṇāṃ rūpamadaś caiva keśair eva bhaviṣyati //
ViPur, 6, 1, 18.2 bhartā bhaviṣyati kalau vittavān eva yoṣitām //
ViPur, 6, 1, 26.1 durbhikṣam eva satataṃ tadā kleśam anīśvarāḥ /
ViPur, 6, 1, 59.1 tatrālpenaiva yatnena puṇyaskandham anuttamam /
ViPur, 6, 2, 1.2 vyāsaś cāha mahābuddhir yad atraiva hi vastuni /
ViPur, 6, 2, 23.1 dvijaśuśrūṣayaivaiṣa pākayajñādhikāravān /
ViPur, 6, 2, 29.1 nātikleśena mahatā tān eva puruṣo yathā /
ViPur, 6, 2, 31.3 anyasminn eva tat praśne yathāvat kathitaṃ tvayā //
ViPur, 6, 2, 35.2 tathā strībhir anāyāsāt patiśuśrūṣayaiva hi //
ViPur, 6, 3, 1.2 sarveṣām eva bhūtānāṃ trividhaḥ pratisaṃcaraḥ /
ViPur, 6, 3, 1.3 naimittikaḥ prākṛtikas tathaivātyantiko mataḥ //
ViPur, 6, 3, 10.2 tribhir varṣaśatair varṣaṃ ṣaṣṭyā caivāsuradviṣām //
ViPur, 6, 3, 12.2 tadante caiva maitreya brāhmo naimittiko layaḥ //
ViPur, 6, 3, 20.2 ta eva raśmayaḥ sapta jāyante sapta bhāskarāḥ //
ViPur, 6, 3, 26.2 jvālāmālāmahāvartas tatraiva parivartate //
ViPur, 6, 3, 39.2 bhuvarlokaṃ tathaivordhvaṃ plāvayanti divaṃ dvija //
ViPur, 6, 4, 5.2 brahmalokagataiś caiva cintyamāno mumukṣubhiḥ //
ViPur, 6, 4, 12.2 samasteṣv eva lokeṣu pātāleṣv akhileṣu ca //
ViPur, 6, 4, 16.2 salilenaivormimatā lokāṃstāṃstān samantataḥ //
ViPur, 6, 4, 25.2 sarvam āpūrayaccaiva sumahat tat prakāśate //
ViPur, 6, 4, 33.1 ākāśaṃ caiva bhūtādir grasate taṃ tathā mahān /
ViPur, 6, 4, 38.2 sa viṣṇuḥ sarvam evedaṃ yato nāvartate yatiḥ //
ViPur, 6, 4, 45.1 vyaktaṃ sa eva cāvyaktaṃ sa eva puruṣo 'vyayaḥ /
ViPur, 6, 4, 45.1 vyaktaṃ sa eva cāvyaktaṃ sa eva puruṣo 'vyayaḥ /
ViPur, 6, 4, 49.1 naivāhas tasya na niśā nityasya paramātmanaḥ /
ViPur, 6, 5, 19.2 bhakṣyamāṇo 'pi naivaiṣāṃ samartho vinivāraṇe //
ViPur, 6, 5, 54.2 bhavanty anekaduḥkhāni tathaiveṣṭavipattiṣu //
ViPur, 6, 5, 55.2 tad eva duḥkhavṛkṣasya bījatvam upagacchati //
ViPur, 6, 5, 69.1 tad eva bhagavadvācyaṃ svarūpaṃ paramātmanaḥ /
ViPur, 6, 5, 74.2 jñānavairāgyayoś caiva ṣaṇṇāṃ bhaga itīraṇā //
ViPur, 6, 5, 78.1 utpattiṃ pralayaṃ caiva bhūtānām āgatiṃ gatim /
ViPur, 6, 6, 10.1 tāv ubhāv api caivāstāṃ vijigīṣū parasparam /
ViPur, 6, 6, 17.1 na kaśerur na caivāhaṃ na cānyaḥ sāmprataṃ bhuvi /
ViPur, 6, 6, 17.2 vetty eka eva tvacchatruḥ khāṇḍikyo yo jitas tvayā //
ViPur, 6, 6, 18.2 prāpta eva mayā yajño yadi māṃ sa haniṣyati //
ViPur, 6, 6, 26.3 mantrayāmāsa khāṇḍikyaḥ sarvair eva mahāmatiḥ //
ViPur, 6, 6, 34.1 viditārthaḥ sa tenaiva anujñāto mahātmanā /
ViPur, 6, 6, 36.2 tathaivārthijano 'py arthair yojito 'bhimatair mayā //
ViPur, 6, 6, 38.1 itthaṃ saṃcintayann eva sasmāra sa mahīpatiḥ /
ViPur, 6, 6, 48.1 bāḍham ity eva tenoktaḥ khāṇḍikyas tam athābravīt /
ViPur, 6, 7, 4.1 yatrāśaktasya me doṣo naivāsty apahṛte tvayā /
ViPur, 6, 7, 4.2 bandhāyaiva bhavaty eṣā avidyāpy akramojjhitā //
ViPur, 6, 7, 5.2 anyeṣāṃ doṣajā naiva dharmam evānurudhyate //
ViPur, 6, 7, 5.2 anyeṣāṃ doṣajā naiva dharmam evānurudhyate //
ViPur, 6, 7, 22.1 nirvāṇamaya evāyam ātmā jñānamayo 'malaḥ /
ViPur, 6, 7, 28.1 mana eva manuṣyāṇāṃ kāraṇaṃ bandhamokṣayoḥ /
ViPur, 6, 7, 35.1 viniṣpannasamādhis tu muktiṃ tatraiva janmani /
ViPur, 6, 7, 40.2 prāṇāyāmaḥ sa vijñeyaḥ sabījo 'bīja eva ca //
ViPur, 6, 7, 47.3 bhūpa mūrtam amūrtaṃ ca paraṃ cāparam eva ca //
ViPur, 6, 7, 48.2 brahmākhyā karmasaṃjñā ca tathā caivobhayātmikā //
ViPur, 6, 7, 49.2 ubhayātmikā tathaivānyā trividhā bhāvabhāvanā //
ViPur, 6, 7, 86.1 tāvad yāvad dṛḍhībhūtā tatraiva nṛpa dhāraṇā /
ViPur, 6, 7, 91.1 tasyaiva kalpanāhīnaṃ svarūpagrahaṇaṃ hi yat /
ViPur, 6, 7, 92.2 prāpaṇīyas tathaivātmā prakṣīṇāśeṣabhāvanaḥ //
ViPur, 6, 7, 97.2 kathite yogasadbhāve sarvam eva kṛtaṃ mama /
ViPur, 6, 8, 2.2 vaṃśānucaritaṃ caiva bhavato gaditaṃ mayā //
ViPur, 6, 8, 24.2 brāhmaṇādyair manuṣyaiś ca tathaiva paśubhir mṛgaiḥ //
ViPur, 6, 8, 29.1 prayāge puṣkare caiva kurukṣetre tathārbude /
ViPur, 6, 8, 48.1 dattaṃ pramatinā caiva jātūkarṇāya dhīmate /
ViPur, 6, 8, 48.2 jātūkarṇena caivoktam anyeṣāṃ puṇyaśālinām //
ViPur, 6, 8, 57.2 yaṃ samprāpya na jāyate na mriyate no vardhate hīyate naivāsan na ca sad bhavaty ati tataḥ kiṃ vā hareḥ śrūyatām //
ViPur, 6, 8, 60.1 tasyaiva yo 'nuguṇabhug bahudhaika eva śuddho 'py aśuddha iva mūrtivibhāgabhedaiḥ /
ViPur, 6, 8, 60.1 tasyaiva yo 'nuguṇabhug bahudhaika eva śuddho 'py aśuddha iva mūrtivibhāgabhedaiḥ /