Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): śrāddha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8492
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aurva uvāca / (1.1) Par.?
brāhmaṇān bhojayecchrāddhe yadguṇāṃstānnibodha me // (1.2) Par.?
triṇāciketastrimadhustrisuparṇaḥ ṣaḍaṅgavit / (2.1) Par.?
vedavicchrotriyo yogī tathā vai jyeṣṭhasāmagaḥ // (2.2) Par.?
ṛtviksvasrīyadauhitrajāmātṛśvaśurāstathā / (3.1) Par.?
mātulo 'tha taponiṣṭhaḥ pañcāgnyabhiratastathā / (3.2) Par.?
śiṣyāḥ saṃbandhinaścaiva mātāpitṛrataśca yaḥ // (3.3) Par.?
etānniyojayecchrāddhe pūrvoktānprathamaṃ nṛpa / (4.1) Par.?
brāhmaṇān pitṛpuṣṭyarthamanukalpeṣvanantarān // (4.2) Par.?
mitradhruk kunakhī klībaḥ śyāvadantastathā dvijaḥ / (5.1) Par.?
kanyādūṣayitā vahnivedojjhaḥ somavikrayī // (5.2) Par.?
abhiśastastathā stenaḥ piśuno grāmayājakaḥ / (6.1) Par.?
bhṛtakādhyāpakastadvadbhṛtakādhyāpitaśca yaḥ // (6.2) Par.?
parapūrvāpatiścaiva mātāpitrostathojjhakaḥ / (7.1) Par.?
vṛṣalīsūtipoṣṭā ca vṛṣalīpatireva ca // (7.2) Par.?
tathā devalakaścaiva śrāddhe nārhati ketanam // (8.1) Par.?
prathame 'hni budhaḥ śastāñśrotriyādīnnimantrayet / (9.1) Par.?
kathayecca tadaivaiṣāṃ niyogānpitṛdaivikān // (9.2) Par.?
tataḥ krodhavyavāyādīnāyāsaṃ ca dvijaiḥ saha / (10.1) Par.?
yajamāno na kurvīta doṣastatra mahānayam // (10.2) Par.?
śrāddhe niyukto bhuktvā vā bhojayitvā niyujya ca / (11.1) Par.?
vyavāyī retaso garte majjayatyātmanaḥ pitṝn // (11.2) Par.?
tasmātprathamam atroktaṃ dvijāgryāṇāṃ nimantraṇam / (12.1) Par.?
animantrya dvijāngehamāgatānbhojayedyatīn // (12.2) Par.?
pādaśaucādinā gehamāgatānpūjayeddvijān // (13.1) Par.?
pavitrapāṇirācāntān āsaneṣūpaveśayet / (14.1) Par.?
pitṝṇāmayujo yugmāndevānāmicchayā dvijān // (14.2) Par.?
devānāmekamekaṃ vā pitṝṇāṃ ca niyojayet // (15.1) Par.?
tathā mātāmahaśrāddhaṃ vaiśvadevasamanvitam / (16.1) Par.?
kurvīta bhaktisampannastantraṃ vā vaiśvadevikam // (16.2) Par.?
prāṅmukhānbhojayedviprān devānāmubhayātmakān / (17.1) Par.?
pitṛpaitāmahānāṃ pṛthaktayoḥ kecidāhuḥ śrāddhasya karaṇaṃ nṛpa / (17.2) Par.?
ekatraikena pākena vadantyanye maharṣayaḥ // (17.3) Par.?
viṣṭarārthaṃ kuśāndattvā sampūjyārghyaṃ vidhānataḥ / (18.1) Par.?
kuryādāvāhanaṃ prājño devānāṃ tadanujñayā // (18.2) Par.?
yavāmbunā ca devānāṃ dadyādarghyaṃ vidhānataḥ / (19.1) Par.?
sraggandhadhūpadīpāṃśca dattvā tebhyo yathāvidhi // (19.2) Par.?
pitṝṇām apasavyaṃ tatsarvamevopakalpayet / (20.1) Par.?
anujñāṃ ca tataḥ prāpya dattvā darbhāndvidhākṛtān // (20.2) Par.?
mantrapūrvaṃ pitṝṇāṃ tu kuryādāvāhanaṃ budhaḥ / (21.1) Par.?
tilāmbunā cāpasavyaṃ dadyādarghyādikaṃ nṛpa // (21.2) Par.?
kāle tatrātithiṃ prāptamannakāmaṃ nṛpādhvagam / (22.1) Par.?
brāhmaṇairabhyanujñātaḥ kāmaṃ tamapi bhojayet // (22.2) Par.?
yogino vividhai rūpairnarāṇām upakāriṇaḥ / (23.1) Par.?
bhramanti pṛthivīmetāmavijñātasvarūpiṇaḥ // (23.2) Par.?
tasmādabhyarcayetprāptaṃ śrāddhakāle 'tithiṃ budhaḥ / (24.1) Par.?
śrāddhakriyāphalaṃ hanti narendrāpūjito 'tithiḥ // (24.2) Par.?
juhuyādvyañjanakṣāravarjamannaṃ tato 'nale / (25.1) Par.?
anujñāto dvijaistaistu trikṛtvaḥ puruṣarṣabha // (25.2) Par.?
agnaye kavyavāhāya svāhetyādau nṛpāhutiḥ / (26.1) Par.?
somāya vai pitṛmate dātavyā tadanantaram // (26.2) Par.?
vaivasvatāya caivānyā tṛtīyā dīyate tataḥ / (27.1) Par.?
hutāvaśiṣṭamalpālpaṃ viprapātreṣu nirvapet // (27.2) Par.?
tato 'nnaṃ mṛṣṭam atyarthamabhīṣṭam atisaṃskṛtam / (28.1) Par.?
dattvā juṣadhvamicchāto vācyametadaniṣṭhuram // (28.2) Par.?
bhoktavyaṃ taiśca taccittairmaunibhiḥ sumukhaiḥ sukham / (29.1) Par.?
akrudhyatā cātvaratā deyaṃ tenāpi bhaktitaḥ // (29.2) Par.?
rakṣoghnamantrapaṭhanaṃ bhūmerāstaraṇaṃ tilaiḥ / (31.1) Par.?
kṛtvā dhyeyāḥ svapitarasta eva dvijasattamāḥ // (31.2) Par.?
pitā pitāmahaścaiva tathaiva prapitāmahaḥ / (32.1) Par.?
mama tṛptiṃ prayāntvadya vipradeheṣu saṃsthitāḥ // (32.2) Par.?
pitā pitāmahaścaiva tathaiva prapitāmahaḥ / (33.1) Par.?
mama tṛptiṃ prayāntvagnihomāpyāyitamūrtayaḥ // (33.2) Par.?
pitā pitāmahaścaiva tathaiva prapitāmahaḥ / (34.1) Par.?
tṛptiṃ prayāntu piṇḍena mayā dattena bhūtale // (34.2) Par.?
pitā pitāmahaścaiva tathaiva prapitāmahaḥ / (35.1) Par.?
tṛptiṃ prayāntu me bhaktyā yanmayaitadihāhṛtam // (35.2) Par.?
mātāmahastṛptim upaitu tasya tathā pitā tasya pitā tathānyaḥ / (36.1) Par.?
viśve ca devāḥ paramāṃ prayāntu tṛptiṃ praṇaśyantu ca yātudhānāḥ // (36.2) Par.?
yajñeśvaro havyasamastakavyabhoktāvyayātmā harirīśvaro 'tra / (37.1) Par.?
tatsaṃnidhānādapayāntu sadyo rakṣāṃsyaśeṣāṇyasurāśca sarve // (37.2) Par.?
tṛpteṣu teṣu vikiredannaṃ vipreṣu bhūtale dadyāccācamanārthāya tebhyo vāri sakṛt sakṛt // (38) Par.?
sutṛptaistairanujñātaḥ sarveṇānnena bhūtale / (39.1) Par.?
satilena tataḥ piṇḍānsamyagdadyātsamāhitaḥ // (39.2) Par.?
pitṛtīrthena salilaṃ dadyādatha jalāñjalim / (40.1) Par.?
mātāmahebhyastenaiva piṇḍāṃstīrthena nirvapet // (40.2) Par.?
dakṣiṇāgreṣu darbheṣu puṣpadhūpādipūjitam / (41.1) Par.?
svapitre prathamaṃ piṇḍaṃ dadyāducchiṣṭasaṃnidhau // (41.2) Par.?
pitāmahāya caivānyaṃ tatpitre ca tathā param / (42.1) Par.?
darbhamūle lepabhujaḥ prīṇayellepagharṣaṇaiḥ // (42.2) Par.?
piṇḍairmātāmahāṃstadvadgandhamālyādisaṃyutaiḥ / (43.1) Par.?
pūjayitvā dvijāgryāṇāṃ dadyādācamanaṃ tataḥ // (43.2) Par.?
pitṛbhyaḥ prathamaṃ bhaktyā tanmanasko nareśvara / (44.1) Par.?
susvadhetyāśiṣā yuktāṃ dadyācchaktyā ca dakṣiṇām // (44.2) Par.?
dattvā ca dakṣiṇāṃ tebhyo vācayedvaiśvadevikān / (45.1) Par.?
prīyantām iti ye viśvedevāstena itīrayet // (45.2) Par.?
tatheti cokte tairvipraiḥ prārthanīyāstathāśiṣaḥ / (46.1) Par.?
paścādvisarjayeddevānpūrvaṃ paitrānmahāmate // (46.2) Par.?
mātāmahānāmapyevaṃ saha devaiḥ kramaḥ smṛtaḥ / (47.1) Par.?
bhojane ca svaśaktyā ca dāne tadvadvisarjane // (47.2) Par.?
āpādaśaucanāt pūrvaṃ kuryāddevadvijanmasu / (48.1) Par.?
visarjanaṃ tu prathamaṃ paitraṃ mātāmaheṣu vai // (48.2) Par.?
visarjayetprītivacaḥ sanmānābhyarcitāṃstataḥ / (49.1) Par.?
nivartetābhyanujñāta ādvārāt tānanuvrajet // (49.2) Par.?
tatastu vaiśvadevākhyāṃ kuryānnityakriyāṃ budhaḥ / (50.1) Par.?
bhuñjīyācca samaṃ pūjyabhṛtyabandhubhirātmanaḥ // (50.2) Par.?
evaṃ śrāddhaṃ budhaḥ kuryātpaitraṃ mātāmahaṃ tathā / (51.1) Par.?
śrāddhairāpyāyitā dadyuḥ sarvakāmānpitāmahāḥ // (51.2) Par.?
trīṇi śrāddhe pavitrāṇi dauhitraḥ kutapastilāḥ / (52.1) Par.?
rajatasya tathā dānaṃ kathāsaṃdarśanādikam // (52.2) Par.?
varjyāni kurvatā śrāddhaṃ kopo 'dhvagamanaṃ tvarā / (53.1) Par.?
bhokturapyatra rājendra trayametanna śasyate // (53.2) Par.?
viśvedevāḥ sapitarastathā mātāmahā nṛpa / (54.1) Par.?
kulaṃ cāpyāyyate puṃsāṃ sarvaṃ śrāddhaṃ prakurvatām // (54.2) Par.?
somādhāraḥ pitṛgaṇo yogādhāraśca candramāḥ / (55.1) Par.?
śrāddhe yoginiyogastu tasmādbhūpāla śasyate // (55.2) Par.?
sahasrasyāpi viprāṇāṃ yogī cetpurataḥ sthitaḥ / (56.1) Par.?
sarvānbhoktṝṃstārayati yajamānaṃ tathā nṛpa // (56.2) Par.?
Duration=0.15129518508911 secs.