Occurrences

Bhāradvājaśrautasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Gokarṇapurāṇasāraḥ
Mugdhāvabodhinī

Bhāradvājaśrautasūtra
BhārŚS, 1, 22, 1.1 uttarataḥ śūrpam upohati vaiṇavam aiṣīkaṃ nalamayaṃ vā varṣavṛddham asīti //
Carakasaṃhitā
Ca, Cik., 3, 258.1 atha candanādyaṃ tailamupadekṣyāmaḥ candanabhadraśrīkālānusāryakālīyakapadmāpadmakośīrasārivāmadhukaprapauṇḍarīka nāgapuṣpodīcyavanyapadmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatrabisamṛṇāla śālūkaśaivālakaśerukānantākuśakāśekṣudarbhaśaranalaśālimūlajambuvetasavānīragundrākakubhāsanāśvakarṇasyandana vātapothaśālatāladhavatiniśakhadirakadarakadambakāśmaryaphalasarjaplakṣavaṭakapītanodumbarāśvattha nyagrodhadhātakīdūrvetkaṭaśṛṅgāṭakamañjiṣṭhājyotiṣmatīpuṣkarabījakrauñcādanabadarīkovidārakadalīsaṃvartakāriṣṭaśataparvāśītakumbhikā śatāvarīśrīparṇīśrāvaṇīmahāśrāvaṇīrohiṇīśītapākyodanapākīkālābalāpayasyāvidārījīvakarṣabhakamedāmahāmedā madhurasarṣyaproktātṛṇaśūnyamocarasāṭarūṣakabakulakuṭajapaṭolanimbaśālmalīnārikelakharjūramṛdvīkāpriyālapriyaṅgudhanvanātmaguptāmadhūkānām anyeṣāṃ ca śītavīryāṇāṃ yathālābhamauṣadhānāṃ kaṣāyaṃ kārayet /
Mahābhārata
MBh, 1, 1, 177.2 mahotsāho vinītātmā sukratur naiṣadho nalaḥ //
MBh, 1, 2, 46.7 nalākhyānam ataḥ parva mṛgasvapnam ataḥ param /
MBh, 1, 2, 109.1 nalopākhyānam atraiva dharmiṣṭhaṃ karuṇodayam /
MBh, 1, 2, 109.2 damayantyāḥ sthitir yatra nalasya vyasanāgame /
MBh, 1, 50, 1.4 dilīparājño nahuṣasya rājño nalasya rājñaḥ śatabindośca rājñaḥ //
MBh, 1, 179, 22.11 rāmaṃ yathā maithilarājaputrī bhaimī yathā rājavaraṃ nalaṃ hi /
MBh, 1, 191, 5.2 rohiṇī ca yathā some damayantī yathā nale //
MBh, 2, 7, 16.2 ṣaḍartuḥ kavaṣo dhūmro raibhyo nalaparāvasū /
MBh, 2, 8, 11.1 bharatastathā surathaḥ sunītho naiṣadho nalaḥ /
MBh, 2, 8, 11.3 sunītho niśaṭho rājā nalo vai niṣadhādhipaḥ /
MBh, 3, 49, 39.2 tasya putro 'bhavan nāmnā nalo dharmārthadarśivān //
MBh, 3, 49, 43.2 vistareṇāham icchāmi nalasya sumahātmanaḥ /
MBh, 3, 50, 1.2 āsīd rājā nalo nāma vīrasenasuto balī /
MBh, 3, 50, 14.1 nalaś ca naraśārdūlo rūpeṇāpratimo bhuvi /
MBh, 3, 50, 15.1 tasyāḥ samīpe tu nalaṃ praśaśaṃsuḥ kutūhalāt /
MBh, 3, 50, 17.1 aśaknuvan nalaḥ kāmaṃ tadā dhārayituṃ hṛdā /
MBh, 3, 50, 19.1 tato 'ntarikṣago vācaṃ vyājahāra tadā nalam /
MBh, 3, 50, 26.1 damayanti nalo nāma niṣadheṣu mahīpatiḥ /
MBh, 3, 50, 29.1 tvaṃ cāpi ratnaṃ nārīṇāṃ nareṣu ca nalo varaḥ /
MBh, 3, 50, 30.2 abravīt tatra taṃ haṃsaṃ tam apy evaṃ nalaṃ vada //
MBh, 3, 50, 31.2 punar āgamya niṣadhān nale sarvaṃ nyavedayat //
MBh, 3, 51, 1.3 tadā prabhṛti na svasthā nalaṃ prati babhūva sā //
MBh, 3, 51, 25.1 nalo 'pi rājā kaunteya śrutvā rājñāṃ samāgamam /
MBh, 3, 51, 26.1 atha devāḥ pathi nalaṃ dadṛśur bhūtale sthitam /
MBh, 3, 51, 29.1 bho bho naiṣadha rājendra nala satyavrato bhavān /
MBh, 3, 52, 1.2 tebhyaḥ pratijñāya nalaḥ kariṣya iti bhārata /
MBh, 3, 52, 7.1 evam uktaḥ sa śakreṇa nalaḥ prāñjalir abravīt /
MBh, 3, 52, 15.1 praśaśaṃsuś ca suprītā nalaṃ tā vismayānvitāḥ /
MBh, 3, 52, 18.2 damayantī nalaṃ vīram abhyabhāṣata vismitā //
MBh, 3, 52, 21.1 evam uktastu vaidarbhyā nalas tāṃ pratyuvāca ha /
MBh, 3, 52, 21.2 nalaṃ māṃ viddhi kalyāṇi devadūtam ihāgatam //
MBh, 3, 53, 1.2 sā namaskṛtya devebhyaḥ prahasya nalam abravīt /
MBh, 3, 53, 5.1 evam uktastu vaidarbhyā nalas tāṃ pratyuvāca ha /
MBh, 3, 53, 8.2 pravyāharantī śanakair nalaṃ rājānam abravīt //
MBh, 3, 53, 12.1 evamuktastu vaidarbhyā nalo rājā viśāṃpate /
MBh, 3, 53, 15.1 nala uvāca /
MBh, 3, 54, 11.2 saṃdehād atha vaidarbhī nābhyajānān nalaṃ nṛpam /
MBh, 3, 54, 11.3 yaṃ yaṃ hi dadṛśe teṣāṃ taṃ taṃ mene nalaṃ nṛpam //
MBh, 3, 54, 12.2 kathaṃ nu devāñ jānīyāṃ kathaṃ vidyāṃ nalaṃ nṛpam //
MBh, 3, 54, 27.3 vismitair īritaḥ śabdaḥ praśaṃsadbhir nalaṃ nṛpam //
MBh, 3, 54, 28.2 prahṛṣṭamanasaḥ sarve nalāyāṣṭau varān daduḥ //
MBh, 3, 54, 37.2 damayantyā saha nalo vijahārāmaropamaḥ //
MBh, 3, 55, 4.2 vṛtas tayā nalo rājā patir asmatsamīpataḥ //
MBh, 3, 55, 7.2 asmābhiḥ samanujñāto damayantyā nalo vṛtaḥ //
MBh, 3, 55, 8.1 kaś ca sarvaguṇopetaṃ nāśrayeta nalaṃ nṛpam /
MBh, 3, 55, 10.2 evaṃguṇaṃ nalaṃ yo vai kāmayecchapituṃ kale //
MBh, 3, 55, 12.2 saṃhartuṃ notsahe kopaṃ nale vatsyāmi dvāpara //
MBh, 3, 56, 4.1 sa samāviśya tu nalaṃ samīpaṃ puṣkarasya ha /
MBh, 3, 56, 4.2 gatvā puṣkaram āhedam ehi dīvya nalena vai //
MBh, 3, 56, 5.1 akṣadyūte nalaṃ jetā bhavān hi sahito mayā /
MBh, 3, 56, 5.2 niṣadhān pratipadyasva jitvā rājan nalaṃ nṛpam //
MBh, 3, 56, 6.1 evam uktas tu kalinā puṣkaro nalam abhyayāt /
MBh, 3, 56, 7.1 āsādya tu nalaṃ vīraṃ puṣkaraḥ paravīrahā /
MBh, 3, 56, 9.2 āviṣṭaḥ kalinā dyūte jīyate sma nalas tadā //
MBh, 3, 56, 18.1 tathā tad abhavad dyūtaṃ puṣkarasya nalasya ca /
MBh, 3, 57, 3.2 nalaṃ ca hṛtasarvasvam upalabhyedam abravīt //
MBh, 3, 57, 4.1 bṛhatsene vrajāmātyān ānāyya nalaśāsanāt /
MBh, 3, 57, 5.1 tatas te mantriṇaḥ sarve vijñāya nalaśāsanam /
MBh, 3, 57, 8.2 nalaṃ ca hṛtasarvasvaṃ dhātrīṃ punar uvāca ha //
MBh, 3, 57, 9.1 bṛhatsene punar gaccha vārṣṇeyaṃ nalaśāsanāt /
MBh, 3, 57, 17.1 nalasya dayitān aśvān yojayitvā mahājavān /
MBh, 3, 57, 19.1 damayantyāstu tad vākyaṃ vārṣṇeyo nalasārathiḥ /
MBh, 3, 57, 19.2 nyavedayad aśeṣeṇa nalāmātyeṣu mukhyaśaḥ //
MBh, 3, 57, 22.1 āmantrya bhīmaṃ rājānam ārtaḥ śocan nalaṃ nṛpam /
MBh, 3, 58, 2.1 hṛtarājyaṃ nalaṃ rājan prahasan puṣkaro 'bravīt /
MBh, 3, 58, 5.1 tataḥ puṣkaram ālokya nalaḥ paramamanyumān /
MBh, 3, 58, 8.2 nale yaḥ samyag ātiṣṭhet sa gacched vadhyatāṃ mama //
MBh, 3, 58, 11.1 kṣudhā sampīḍyamānas tu nalo bahutithe 'hani /
MBh, 3, 58, 14.1 utpatantaḥ khagās te tu vākyam āhus tadā nalam /
MBh, 3, 58, 28.1 nala uvāca /
MBh, 3, 59, 1.1 nala uvāca /
MBh, 3, 59, 3.2 iti bruvan nalo rājā damayantīṃ punaḥ punaḥ /
MBh, 3, 59, 8.1 suptāyāṃ damayantyāṃ tu nalo rājā viśāṃ pate /
MBh, 3, 59, 16.1 paridhāvann atha nala itaś cetaś ca bhārata /
MBh, 3, 59, 22.1 gatvā gatvā nalo rājā punar eti sabhāṃ muhuḥ /
MBh, 3, 59, 24.1 so 'pakṛṣṭastu kalinā mohitaḥ prādravan nalaḥ /
MBh, 3, 60, 1.2 apakrānte nale rājan damayantī gataklamā /
MBh, 3, 60, 16.1 apāpacetasaṃ pāpo ya evaṃ kṛtavān nalam /
MBh, 3, 61, 9.2 vaidarbhī vicaratyekā nalam anveṣatī tadā //
MBh, 3, 61, 27.2 kaccid dṛṣṭas tvayāraṇye saṃgatyeha nalo nṛpaḥ //
MBh, 3, 61, 28.1 ko nu me kathayed adya vane 'smin viṣṭhitaṃ nalam /
MBh, 3, 61, 29.1 yam anveṣasi rājānaṃ nalaṃ padmanibhekṣaṇam /
MBh, 3, 61, 32.1 niṣadhādhipater bhāryāṃ nalasyāmitraghātinaḥ /
MBh, 3, 61, 32.3 āśvāsaya mṛgendreha yadi dṛṣṭas tvayā nalaḥ //
MBh, 3, 61, 33.1 atha vāraṇyanṛpate nalaṃ yadi na śaṃsasi /
MBh, 3, 61, 47.1 nalo nāmāridamanaḥ puṇyaśloka iti śrutaḥ /
MBh, 3, 61, 50.2 kaccid dṛṣṭo 'calaśreṣṭha vane 'smin dāruṇe nalaḥ //
MBh, 3, 61, 51.3 niṣadhānām adhipatiḥ kaccid dṛṣṭastvayā nalaḥ //
MBh, 3, 61, 73.1 niṣadhādhipatir dhīmān nalo nāma mahāyaśāḥ /
MBh, 3, 61, 76.1 nalo nāma nṛpaśreṣṭho devarājasamadyutiḥ /
MBh, 3, 61, 81.1 anveṣamāṇā bhartāraṃ nalaṃ raṇaviśāradam /
MBh, 3, 61, 82.2 bhavet prāpto nalo nāma niṣadhānāṃ janādhipaḥ //
MBh, 3, 61, 84.1 yadi kaiścid ahorātrair na drakṣyāmi nalaṃ nṛpam /
MBh, 3, 61, 88.1 niṣadhānām adhipatiṃ nalaṃ ripunighātinam /
MBh, 3, 61, 91.1 evam uktvā nalasyeṣṭāṃ mahiṣīṃ pārthivātmajām /
MBh, 3, 61, 100.1 nalaṃ nāmāridamanaṃ damayantyāḥ priyaṃ patim /
MBh, 3, 61, 109.1 sā dṛṣṭvaiva mahāsārthaṃ nalapatnī yaśasvinī /
MBh, 3, 61, 119.2 nalo nāma mahābhāgas taṃ mārgāmyaparājitam //
MBh, 3, 61, 120.2 nalaṃ pārthivaśārdūlam amitragaṇasūdanam //
MBh, 3, 61, 122.2 manuṣyaṃ nalanāmānaṃ na paśyāmi yaśasvini //
MBh, 3, 62, 16.2 pratyākhyātā mayā tatra nalasyārthāya devatāḥ /
MBh, 3, 63, 1.2 utsṛjya damayantīṃ tu nalo rājā viśāṃ pate /
MBh, 3, 63, 2.2 abhidhāva nalety uccaiḥ puṇyaśloketi cāsakṛt //
MBh, 3, 63, 3.1 mā bhair iti nalaś coktvā madhyam agneḥ praviśya tam /
MBh, 3, 63, 4.1 sa nāgaḥ prāñjalir bhūtvā vepamāno nalaṃ tadā /
MBh, 3, 63, 8.2 taṃ gṛhītvā nalaḥ prāyād uddeśaṃ dāvavarjitam //
MBh, 3, 63, 12.1 sa dṛṣṭvā vismitas tasthāvātmānaṃ vikṛtaṃ nalaḥ /
MBh, 3, 63, 13.1 tataḥ karkoṭako nāgaḥ sāntvayan nalam abravīt /
MBh, 3, 63, 14.1 yatkṛte cāsi vikṛto duḥkhena mahatā nala /
MBh, 3, 63, 24.1 evaṃ nalaṃ samādiśya vāso dattvā ca kaurava /
MBh, 3, 64, 1.2 tasminn antarhite nāge prayayau naiṣadho nalaḥ /
MBh, 3, 64, 8.2 evam ukto nalas tena nyavasat tatra pūjitaḥ /
MBh, 3, 64, 12.1 tam uvāca nalo rājā mandaprajñasya kasyacit /
MBh, 3, 65, 1.2 hṛtarājye nale bhīmaḥ sabhārye preṣyatāṃ gate /
MBh, 3, 65, 1.3 dvijān prasthāpayāmāsa naladarśanakāṅkṣayā //
MBh, 3, 65, 2.2 mṛgayadhvaṃ nalaṃ caiva damayantīṃ ca me sutām //
MBh, 3, 65, 4.1 na cecchakyāvihānetuṃ damayantī nalo 'pi vā /
MBh, 3, 65, 19.1 duṣkaraṃ kurute 'tyarthaṃ hīno yad anayā nalaḥ /
MBh, 3, 66, 2.1 rājā tu naiṣadho nāma vīrasenasuto nalaḥ /
MBh, 3, 67, 1.3 naravīrasya vai tasya nalasyānayane yata //
MBh, 3, 67, 6.2 prāsthāpayad diśaḥ sarvā yatadhvaṃ naladarśane //
MBh, 3, 67, 20.2 nalaṃ mṛgayituṃ rājaṃs tathā vyasaninaṃ tadā //
MBh, 3, 67, 21.2 anveṣanto nalaṃ rājan nādhijagmur dvijātayaḥ //
MBh, 3, 68, 16.3 samānetuṃ nalaṃ mātar ayodhyāṃ nagarīm itaḥ //
MBh, 3, 68, 18.1 nale cehāgate vipra bhūyo dāsyāmi te vasu /
MBh, 3, 68, 23.3 na hi sa jñāyate vīro nalo jīvan mṛto'pi vā //
MBh, 3, 69, 3.1 evam uktasya kaunteya tena rājñā nalasya ha /
MBh, 3, 69, 19.1 tato naravaraḥ śrīmān nalo rājā viśāṃ pate /
MBh, 3, 69, 20.1 raśmibhiś ca samudyamya nalo yātum iyeṣa saḥ /
MBh, 3, 69, 26.1 utāho svid bhaved rājā nalaḥ parapuraṃjayaḥ /
MBh, 3, 69, 27.1 atha vā yāṃ nalo veda vidyāṃ tām eva bāhukaḥ /
MBh, 3, 69, 27.2 tulyaṃ hi lakṣaye jñānaṃ bāhukasya nalasya ca //
MBh, 3, 69, 28.1 api cedaṃ vayas tulyam asya manye nalasya ca /
MBh, 3, 69, 28.2 nāyaṃ nalo mahāvīryas tadvidyas tu bhaviṣyati //
MBh, 3, 69, 31.2 nalaṃ sarvaguṇair yuktaṃ manye bāhukam antataḥ //
MBh, 3, 70, 3.2 grahīṣyāmīti taṃ rājā nalam āha mahāmanāḥ //
MBh, 3, 70, 5.1 nalas taṃ pratyuvācātha dūre bhraṣṭaḥ paṭas tava /
MBh, 3, 70, 6.1 evam ukte nalenātha tadā bhāṅgasvarir nṛpaḥ /
MBh, 3, 70, 26.3 evam uktvā dadau vidyām ṛtuparṇo nalāya vai //
MBh, 3, 70, 29.2 taṃ śaptum aicchat kupito niṣadhādhipatir nalaḥ //
MBh, 3, 70, 34.1 evam ukto nalo rājā nyayacchat kopam ātmanaḥ /
MBh, 3, 70, 37.2 nalaḥ saṃcodayāmāsa prahṛṣṭenāntarātmanā //
MBh, 3, 70, 38.2 nale tu samatikrānte kalir apyagamad gṛhān //
MBh, 3, 70, 39.1 tato gatajvaro rājā nalo 'bhūt pṛthivīpate /
MBh, 3, 71, 3.1 tatas taṃ rathanirghoṣaṃ nalāśvās tatra śuśruvuḥ /
MBh, 3, 71, 3.2 śrutvā ca samahṛṣyanta pureva nalasaṃnidhau //
MBh, 3, 71, 4.1 damayantī ca śuśrāva rathaghoṣaṃ nalasya tam /
MBh, 3, 71, 5.1 nalena saṃgṛhīteṣu pureva nalavājiṣu /
MBh, 3, 71, 5.1 nalena saṃgṛhīteṣu pureva nalavājiṣu /
MBh, 3, 71, 8.3 mama hlādayate ceto nala eṣa mahīpatiḥ //
MBh, 3, 71, 9.1 adya candrābhavaktraṃ taṃ na paśyāmi nalaṃ yadi /
MBh, 3, 71, 31.2 nalasyeva mahān āsīn na ca paśyāmi naiṣadham //
MBh, 3, 71, 32.2 tenāsya rathanirghoṣo nalasyeva mahān abhūt //
MBh, 3, 71, 33.1 āhosvid ṛtuparṇo 'pi yathā rājā nalas tathā /
MBh, 3, 72, 3.1 atra me mahatī śaṅkā bhaved eṣa nalo nṛpaḥ /
MBh, 3, 72, 11.3 sa nale vidrute bhadre bhāṅgasvarim upasthitaḥ //
MBh, 3, 72, 13.2 atha jānāti vārṣṇeyaḥ kva nu rājā nalo gataḥ /
MBh, 3, 72, 14.2 ihaiva putrau nikṣipya nalasyāśubhakarmaṇaḥ /
MBh, 3, 72, 15.1 na cānyaḥ puruṣaḥ kaścin nalaṃ vetti yaśasvini /
MBh, 3, 72, 16.1 ātmaiva hi nalaṃ vetti yā cāsya tadanantarā /
MBh, 3, 72, 16.2 na hi vai tāni liṅgāni nalaṃ śaṃsanti karhicit //
MBh, 3, 72, 23.2 evam uktasya keśinyā nalasya kurunandana /
MBh, 3, 72, 29.1 evaṃ bruvāṇas tad vākyaṃ nalaḥ paramaduḥkhitaḥ /
MBh, 3, 73, 1.3 śaṅkamānā nalaṃ taṃ vai keśinīm idam abravīt //
MBh, 3, 73, 18.3 amanyata nalaṃ prāptaṃ karmaceṣṭābhisūcitam //
MBh, 3, 73, 19.1 sā śaṅkamānā bhartāraṃ nalaṃ bāhukarūpiṇam /
MBh, 3, 73, 22.1 socitā nalasiddhasya māṃsasya bahuśaḥ purā /
MBh, 3, 73, 22.2 prāśya matvā nalaṃ sūdaṃ prākrośad bhṛśaduḥkhitā //
MBh, 3, 74, 2.2 mātuḥ sakāśaṃ duḥkhārtā nalaśaṅkāsamutsukā //
MBh, 3, 74, 3.1 parīkṣito me bahuśo bāhuko nalaśaṅkayā /
MBh, 3, 74, 6.2 nalaṃ praveśayāmāsa yatra tasyāḥ pratiśrayaḥ //
MBh, 3, 74, 7.1 taṃ tu dṛṣṭvā tathāyuktaṃ damayantī nalaṃ tadā /
MBh, 3, 74, 10.2 apahāya tu ko gacchet puṇyaślokam ṛte nalam //
MBh, 3, 74, 15.2 parisravan nalo dṛṣṭvā śokārta idam abravīt //
MBh, 3, 74, 24.1 damayantī tu tacchrutvā nalasya paridevitam /
MBh, 3, 75, 11.2 naiṣā kṛtavatī pāpaṃ nala satyaṃ bravīmi te //
MBh, 3, 75, 16.1 tad adbhutatamaṃ dṛṣṭvā nalo rājātha bhārata /
MBh, 3, 75, 19.1 bhaimīm api nalo rājā bhrājamāno yathā purā /
MBh, 3, 75, 22.1 tataḥ sarvaṃ yathāvṛttaṃ damayantyā nalasya ca /
MBh, 3, 75, 23.1 tato 'bravīn mahārājaḥ kṛtaśaucam ahaṃ nalam /
MBh, 3, 76, 1.2 atha tāṃ vyuṣito rātriṃ nalo rājā svalaṃkṛtaḥ /
MBh, 3, 76, 2.1 tato 'bhivādayāmāsa prayataḥ śvaśuraṃ nalaḥ /
MBh, 3, 76, 3.3 nalena sahitāṃ tatra damayantīṃ pativratām //
MBh, 3, 76, 4.1 tām arhaṇāṃ nalo rājā pratigṛhya yathāvidhi /
MBh, 3, 76, 5.2 janasya samprahṛṣṭasya nalaṃ dṛṣṭvā tathāgatam //
MBh, 3, 76, 8.1 ṛtuparṇo 'pi śuśrāva bāhukacchadminaṃ nalam /
MBh, 3, 76, 9.1 tam ānāyya nalo rājā kṣamayāmāsa pārthivam /
MBh, 3, 76, 13.1 nala uvāca /
MBh, 3, 76, 19.1 ṛtuparṇe pratigate nalo rājā viśāṃ pate /
MBh, 3, 77, 4.1 tataḥ puṣkaram āsādya vīrasenasuto nalaḥ /
MBh, 3, 77, 16.2 iyeṣa sa śiraś chettuṃ khaḍgena kupito nalaḥ //
MBh, 3, 77, 18.1 tataḥ prāvartata dyūtaṃ puṣkarasya nalasya ca /
MBh, 3, 77, 18.2 ekapāṇena bhadraṃ te nalena sa parājitaḥ /
MBh, 3, 77, 24.1 evaṃ nalaḥ sāntvayitvā bhrātaraṃ satyavikramaḥ /
MBh, 3, 78, 3.1 āgatāyāṃ tu vaidarbhyāṃ saputrāyāṃ nalo nṛpaḥ /
MBh, 3, 78, 6.1 duḥkham etādṛśaṃ prāpto nalaḥ parapuraṃjayaḥ /
MBh, 3, 78, 7.1 ekākinaiva sumahan nalena pṛthivīpate /
MBh, 3, 78, 12.1 ye cedaṃ kathayiṣyanti nalasya caritaṃ mahat /
MBh, 3, 113, 23.2 nalasya vā damayantī yathābhūd yathā śacī vajradharasya caiva //
MBh, 3, 267, 19.1 nalanīlāṅgadakrāthamaindadvividapālitā /
MBh, 3, 267, 41.1 asti tvatra nalo nāma vānaraḥ śilpisaṃmataḥ /
MBh, 3, 267, 43.1 ityuktvāntarhite tasmin rāmo nalam uvāca ha /
MBh, 3, 269, 8.2 tuṇḍena ca nalastatra paṭuśaḥ panasena ca //
MBh, 3, 273, 4.2 hanūmannīlatāraiśca nalena ca kapīśvaraḥ //
MBh, 3, 274, 3.1 tam ādravantaṃ saṃkruddhaṃ maindanīlanalāṅgadāḥ /
MBh, 4, 2, 27.1 etena vidhinā channaḥ kṛtakena yathā nalaḥ /
MBh, 6, 103, 13.2 gajaṃ nalavanānīva vimṛdnantaṃ balaṃ mama //
MBh, 12, 29, 135.1 hairaṇyāṃstrinalotsedhān parvatān ekaviṃśatim /
MBh, 12, 201, 25.2 auśijaścaiva kakṣīvānnalaścāṅgirasaḥ sutāḥ //
MBh, 12, 290, 57.2 cittabhittipratīkāśaṃ nalasāram anarthakam //
MBh, 13, 116, 68.1 duḥṣantena karūṣeṇa rāmālarkanalaistathā /
MBh, 13, 151, 49.2 ailo nalaśca rājarṣir manuścaiva prajāpatiḥ //
Rāmāyaṇa
Rām, Bā, 1, 65.2 samudravacanāc caiva nalaṃ setum akārayat //
Rām, Ki, 13, 4.1 pṛṣṭhato hanumān vīro nalo nīlaś ca vānaraḥ /
Rām, Ki, 25, 32.2 maindaś ca dvividaś caiva hanūmāñ jāmbavān nalaḥ //
Rām, Ki, 32, 10.2 vīrabāhoḥ subāhoś ca nalasya ca mahātmanaḥ //
Rām, Ki, 38, 31.1 nalaś cāpi mahāvīryaḥ saṃvṛto drumavāsibhiḥ /
Rām, Yu, 3, 30.1 aṅgado dvivido maindo jāmbavān panaso nalaḥ /
Rām, Yu, 15, 8.1 ayaṃ saumya nalo nāma tanujo viśvakarmaṇaḥ /
Rām, Yu, 15, 10.1 evam uktvodadhir naṣṭaḥ samutthāya nalastataḥ /
Rām, Yu, 15, 20.2 nalaścakre mahāsetuṃ madhye nadanadīpateḥ //
Rām, Yu, 15, 22.1 sa nalena kṛtaḥ setuḥ sāgare makarālaye /
Rām, Yu, 15, 31.1 vānarāṇāṃ hi sā tīrṇā vāhinī nalasetunā /
Rām, Yu, 18, 40.1 gajo gavākṣo gavayo nalo nīlaśca vānaraḥ /
Rām, Yu, 21, 28.1 viśvakarmasuto vīro nalaḥ plavagasattamaḥ /
Rām, Yu, 28, 3.1 gajo gavākṣaḥ kumudo nalo 'tha panasastathā /
Rām, Yu, 31, 17.1 taṃ vibhīṣaṇasugrīvau hanūmāñ jāmbavānnalaḥ /
Rām, Yu, 32, 15.1 vīrabāhuḥ subāhuśca nalaśca vanagocaraḥ /
Rām, Yu, 33, 13.2 samare tīkṣṇavegena nalena samayudhyata //
Rām, Yu, 37, 2.1 hanūmān aṅgado nīlaḥ suṣeṇaḥ kumudo nalaḥ /
Rām, Yu, 43, 26.1 etasminn antare vīrā harayaḥ kumudo nalaḥ /
Rām, Yu, 47, 40.1 tato gavākṣo gavayaḥ sudaṃṣṭras tatharṣabho jyotimukho nalaśca /
Rām, Yu, 49, 36.1 tato gavākṣaḥ śarabho hanumān aṅgado nalaḥ /
Rām, Yu, 54, 3.2 nalaṃ nīlaṃ gavākṣaṃ ca kumudaṃ ca mahābalam //
Rām, Yu, 60, 39.2 pāvakākṣaṃ nalaṃ caiva kumudaṃ caiva vānaram //
Rām, Yu, 61, 11.1 maindaṃ nalaṃ jyotimukhaṃ dvividaṃ panasaṃ tathā /
Rām, Yu, 87, 4.2 praśākhā yasya sugrīvo jāmbavān kumudo nalaḥ //
Rām, Yu, 114, 41.1 tataḥ samudram āsādya nalaṃ setum akārayat /
Rām, Utt, 36, 44.2 satāratāreyanalāḥ sarambhās tvatkāraṇād rāma surair hi sṛṣṭāḥ //
Rām, Utt, 39, 3.2 paśya tvaṃ hanumantaṃ ca nalaṃ ca sumahābalam //
Agnipurāṇa
AgniPur, 9, 30.2 nalena setuṃ baddhvābdhau laṅkāṃ vraja gabhīrakaḥ //
AgniPur, 10, 3.2 vānaro hanūmān maindo dvivido jāmbavānnalaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 18, 15.1 nalamūlānyanantā ca lepaḥ śleṣmavisarpahā /
Bṛhatkathāślokasaṃgraha
BKŚS, 23, 53.2 dhruvaṃ vijayate dūrān nalakuntīsutāv iti //
BKŚS, 23, 54.1 te 'paraiḥ kupitair uktā jitau nalayudhiṣṭhirau /
Harivaṃśa
HV, 10, 69.2 divyākṣahṛdayajño vai rājā nalasakho balī //
HV, 10, 76.1 niṣadhasya nalaḥ putro nabhaḥ putro nalasya tu /
HV, 10, 76.1 niṣadhasya nalaḥ putro nabhaḥ putro nalasya tu /
HV, 10, 78.1 nalau dvāv eva vikhyātau purāṇe bharatarṣabha /
Kūrmapurāṇa
KūPur, 1, 20, 57.2 nalastu niṣadhasyābhūnnabhas tasmād ajāyata //
KūPur, 1, 23, 49.1 tasyāsīt tumburusakhā vidvān putro nalaḥ kila /
Liṅgapurāṇa
LiPur, 1, 66, 24.1 divyākṣahṛdayajño vai rājā nalasakho balī /
LiPur, 1, 66, 24.2 nalau dvāveva vikhyātau purāṇeṣu dṛḍhavratau //
LiPur, 1, 66, 39.1 nalastu niṣadhājjāto nabhastasmādajāyata /
LiPur, 1, 69, 34.1 tasyāsīt tumburusakho vidvānputro nalaḥ kila /
Matsyapurāṇa
MPur, 6, 26.2 vyaṃsaḥ kalpaśca rājendra nalo vātāpireva ca //
Suśrutasaṃhitā
Su, Sū., 9, 4.1 tatra puṣpaphalālābūkālindakatrapusairvārukakarkārukaprabhṛtiṣu chedyaviśeṣān darśayet utkartanaparikartanāni copadiśet dṛtivastiprasevakaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyāṃ saromṇi carmaṇyātate lekhyasya mṛtapaśusirāsūtpalanāleṣu ca vedhyasya ghuṇopahatakāṣṭhaveṇunalanāḍīśuṣkālābūmukheṣv eṣyasya panasabimbībilvaphalamajjamṛtapaśudanteṣvāhāryasya madhūcchiṣṭopalipte śālmalīphalake visrāvyasya sūkṣmaghanavastrāntayor mṛducarmāntayoś ca sīvyasya pustamayapuruṣāṅgapratyaṅgaviśeṣeṣu bandhanayogyāṃ mṛducarmamāṃsapeśīṣūtpalanāleṣu ca karṇasaṃdhibandhayogyāṃ mṛduṣu māṃsakhaṇḍeṣv agnikṣārayogyām udakapūrṇaghaṭapārśvasrotasyalābūmukhādiṣu ca netrapraṇidhānavastivraṇavastipīḍanayogyām iti //
Su, Sū., 37, 4.1 dūrvā ca nalamūlaṃ ca madhukaṃ candanaṃ tathā /
Su, Sū., 38, 75.1 kuśakāśanaladarbhakāṇḍekṣukā iti tṛṇasaṃjñakaḥ //
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 35, 14.1 netrālābhe hitā nāḍī nalavaṃśāsthisaṃbhavā /
Su, Ka., 8, 104.1 tatra candanarāsnailāhareṇunalavañjulāḥ /
Viṣṇupurāṇa
ViPur, 4, 4, 37.1 tatputraś ca ṛtuparṇaḥ yo 'sau nalasahāyo 'kṣahṛdayajño 'bhūt //
ViPur, 4, 11, 5.1 sahasrajitkroṣṭunalanahuṣasaṃjñāś catvāro yaduputrā babhūvuḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 19, 4.2 sa sādhu mene na cireṇa takṣakā nalaṃ prasaktasya viraktikāraṇam //
Garuḍapurāṇa
GarPur, 1, 66, 13.1 paridhāvī pramādī ca ānando rākṣaso nalaḥ /
GarPur, 1, 138, 41.1 niṣadhasya nalaḥ putro nalasya ca nabhāḥ smṛtaḥ /
GarPur, 1, 138, 41.1 niṣadhasya nalaḥ putro nalasya ca nabhāḥ smṛtaḥ /
GarPur, 1, 143, 40.2 rāmo nalena setuṃ ca kṛtvābdhau cottatāra tam //
GarPur, 1, 143, 41.2 atha te vānarā vīrā nīlāṅgadanalādayaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 11, 84.3 ambarīṣo nalo rājā nimir nābhāga eva ca //
Mugdhāvabodhinī
MuA zu RHT, 18, 57.1, 2.0 aṅgulisaṃjñaṃ tāpyaṃ svarṇamākṣikaṃ cūrṇaṃ kṛtvā tadantare taccūrṇam antare madhye dattvā śulbasya tāmrasya guptamūṣā andhamūṣā kāryā tatra nale ityabhiprāyaḥ //