Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2537
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nala uvāca / (1.1) Par.?
yathā rājyaṃ pitus te tat tathā mama na saṃśayaḥ / (1.2) Par.?
na tu tatra gamiṣyāmi viṣamasthaḥ kathaṃcana // (1.3) Par.?
kathaṃ samṛddho gatvāhaṃ tava harṣavivardhanaḥ / (2.1) Par.?
paridyūno gamiṣyāmi tava śokavivardhanaḥ // (2.2) Par.?
bṛhadaśva uvāca / (3.1) Par.?
iti bruvan nalo rājā damayantīṃ punaḥ punaḥ / (3.2) Par.?
sāntvayāmāsa kalyāṇīṃ vāsaso 'rdhena saṃvṛtām // (3.3) Par.?
tāv ekavastrasaṃvītāvaṭamānāvitas tataḥ / (4.1) Par.?
kṣutpipāsāpariśrāntau sabhāṃ kāṃcid upeyatuḥ // (4.2) Par.?
tāṃ sabhām upasaṃprāpya tadā sa niṣadhādhipaḥ / (5.1) Par.?
vaidarbhyā sahito rājā niṣasāda mahītale // (5.2) Par.?
sa vai vivastro malino vikacaḥ pāṃsuguṇṭhitaḥ / (6.1) Par.?
damayantyā saha śrāntaḥ suṣvāpa dharaṇītale // (6.2) Par.?
damayantyapi kalyāṇī nidrayāpahṛtā tataḥ / (7.1) Par.?
sahasā duḥkham āsādya sukumārī tapasvinī // (7.2) Par.?
suptāyāṃ damayantyāṃ tu nalo rājā viśāṃ pate / (8.1) Par.?
śokonmathitacittātmā na sma śete yathā purā // (8.2) Par.?
sa tad rājyāpaharaṇaṃ suhṛttyāgaṃ ca sarvaśaḥ / (9.1) Par.?
vane ca taṃ paridhvaṃsaṃ prekṣya cintām upeyivān // (9.2) Par.?
kiṃ nu me syād idaṃ kṛtvā kiṃ nu me syād akurvataḥ / (10.1) Par.?
kiṃ nu me maraṇaṃ śreyaḥ parityāgo janasya vā // (10.2) Par.?
mām iyaṃ hyanuraktedaṃ duḥkham āpnoti matkṛte / (11.1) Par.?
madvihīnā tviyaṃ gacchet kadācit svajanaṃ prati // (11.2) Par.?
mayā niḥsaṃśayaṃ duḥkham iyaṃ prāpsyaty anuttamā / (12.1) Par.?
utsarge saṃśayaḥ syāt tu vindetāpi sukhaṃ kvacit // (12.2) Par.?
sa viniścitya bahudhā vicārya ca punaḥ punaḥ / (13.1) Par.?
utsarge 'manyata śreyo damayantyā narādhipaḥ // (13.2) Par.?
so 'vastratām ātmanaś ca tasyāścāpy ekavastratām / (14.1) Par.?
cintayitvādhyagād rājā vastrārdhasyāvakartanam // (14.2) Par.?
kathaṃ vāso vikarteyaṃ na ca budhyeta me priyā / (15.1) Par.?
cintyaivaṃ naiṣadho rājā sabhāṃ paryacarat tadā // (15.2) Par.?
paridhāvann atha nala itaś cetaś ca bhārata / (16.1) Par.?
āsasāda sabhoddeśe vikośaṃ khaḍgam uttamam // (16.2) Par.?
tenārdhaṃ vāsasaś chittvā nivasya ca paraṃtapaḥ / (17.1) Par.?
suptām utsṛjya vaidarbhīṃ prādravad gatacetanaḥ // (17.2) Par.?
tato nibaddhahṛdayaḥ punar āgamya tāṃ sabhām / (18.1) Par.?
damayantīṃ tathā dṛṣṭvā ruroda niṣadhādhipaḥ // (18.2) Par.?
yāṃ na vāyur na cādityaḥ purā paśyati me priyām / (19.1) Par.?
seyam adya sabhāmadhye śete bhūmāvanāthavat // (19.2) Par.?
iyaṃ vastrāvakartena saṃvītā cāruhāsinī / (20.1) Par.?
unmatteva varārohā kathaṃ buddhvā bhaviṣyati // (20.2) Par.?
katham ekā satī bhaimī mayā virahitā śubhā / (21.1) Par.?
cariṣyati vane ghore mṛgavyālaniṣevite // (21.2) Par.?
gatvā gatvā nalo rājā punar eti sabhāṃ muhuḥ / (22.1) Par.?
ākṛṣyamāṇaḥ kalinā sauhṛdenāpakṛṣyate // (22.2) Par.?
dvidheva hṛdayaṃ tasya duḥkhitasyābhavat tadā / (23.1) Par.?
doleva muhur āyāti yāti caiva sabhāṃ muhuḥ // (23.2) Par.?
so 'pakṛṣṭastu kalinā mohitaḥ prādravan nalaḥ / (24.1) Par.?
suptām utsṛjya tāṃ bhāryāṃ vilapya karuṇaṃ bahu // (24.2) Par.?
naṣṭātmā kalinā spṛṣṭas tat tad vigaṇayan nṛpaḥ / (25.1) Par.?
jagāmaiva vane śūnye bhāryām utsṛjya duḥkhitaḥ // (25.2) Par.?
Duration=0.086992025375366 secs.