Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Nala and Damayantī

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1279
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bṛhadaśva uvāca / (1.1) Par.?
tebhyaḥ pratijñāya nalaḥ kariṣya iti bhārata / (1.2) Par.?
athainān paripapraccha kṛtāñjalir avasthitaḥ // (1.3) Par.?
ke vai bhavantaḥ kaścāsau yasyāhaṃ dūta īpsitaḥ / (2.1) Par.?
kiṃ ca tatra mayā kāryaṃ kathayadhvaṃ yathātatham // (2.2) Par.?
evam ukte naiṣadhena maghavān pratyabhāṣata / (3.1) Par.?
amarān vai nibodhāsmān damayantyartham āgatān // (3.2) Par.?
aham indro 'yam agniś ca tathaivāyam apāmpatiḥ / (4.1) Par.?
śarīrāntakaro nṝṇāṃ yamo 'yam api pārthiva // (4.2) Par.?
sa vai tvam āgatān asmān damayantyai nivedaya / (5.1) Par.?
lokapālāḥ sahendrāstvāṃ samāyānti didṛkṣavaḥ // (5.2) Par.?
prāptum icchanti devās tvāṃ śakro 'gnir varuṇo yamaḥ / (6.1) Par.?
teṣām anyatamaṃ devaṃ patitve varayasva ha // (6.2) Par.?
evam uktaḥ sa śakreṇa nalaḥ prāñjalir abravīt / (7.1) Par.?
ekārthasamavetaṃ māṃ na preṣayitum arhatha // (7.2) Par.?
devā ūcuḥ / (8.1) Par.?
kariṣya iti saṃśrutya pūrvam asmāsu naiṣadha / (8.2) Par.?
na kariṣyasi kasmāt tvaṃ vraja naiṣadha māciram // (8.3) Par.?
bṛhadaśva uvāca / (9.1) Par.?
evam uktaḥ sa devais tair naiṣadhaḥ punar abravīt / (9.2) Par.?
surakṣitāni veśmāni praveṣṭuṃ katham utsahe // (9.3) Par.?
pravekṣyasīti taṃ śakraḥ punar evābhyabhāṣata / (10.1) Par.?
jagāma sa tathetyuktvā damayantyā niveśanam // (10.2) Par.?
dadarśa tatra vaidarbhīṃ sakhīgaṇasamāvṛtām / (11.1) Par.?
dedīpyamānāṃ vapuṣā śriyā ca varavarṇinīm // (11.2) Par.?
atīva sukumārāṅgīṃ tanumadhyāṃ sulocanām / (12.1) Par.?
ākṣipantīm iva ca bhāḥ śaśinaḥ svena tejasā // (12.2) Par.?
tasya dṛṣṭvaiva vavṛdhe kāmas tāṃ cāruhāsinīm / (13.1) Par.?
satyaṃ cikīrṣamāṇas tu dhārayāmāsa hṛcchayam // (13.2) Par.?
tatas tā naiṣadhaṃ dṛṣṭvā saṃbhrāntāḥ paramāṅganāḥ / (14.1) Par.?
āsanebhyaḥ samutpetus tejasā tasya dharṣitāḥ // (14.2) Par.?
praśaśaṃsuś ca suprītā nalaṃ tā vismayānvitāḥ / (15.1) Par.?
na cainam abhyabhāṣanta manobhistvabhyacintayan // (15.2) Par.?
aho rūpam aho kāntir aho dhairyaṃ mahātmanaḥ / (16.1) Par.?
ko 'yaṃ devo nu yakṣo nu gandharvo nu bhaviṣyati // (16.2) Par.?
na tvenaṃ śaknuvanti sma vyāhartum api kiṃcana / (17.1) Par.?
tejasā dharṣitāḥ sarvā lajjāvatyo varāṅganāḥ // (17.2) Par.?
athainaṃ smayamāneva smitapūrvābhibhāṣiṇī / (18.1) Par.?
damayantī nalaṃ vīram abhyabhāṣata vismitā // (18.2) Par.?
kastvaṃ sarvānavadyāṅga mama hṛcchayavardhana / (19.1) Par.?
prāpto 'syamaravad vīra jñātum icchāmi te 'nagha // (19.2) Par.?
katham āgamanaṃ ceha kathaṃ cāsi na lakṣitaḥ / (20.1) Par.?
surakṣitaṃ hi me veśma rājā caivograśāsanaḥ // (20.2) Par.?
evam uktastu vaidarbhyā nalas tāṃ pratyuvāca ha / (21.1) Par.?
nalaṃ māṃ viddhi kalyāṇi devadūtam ihāgatam // (21.2) Par.?
devāstvāṃ prāptum icchanti śakro 'gnir varuṇo yamaḥ / (22.1) Par.?
teṣām anyatamaṃ devaṃ patiṃ varaya śobhane // (22.2) Par.?
teṣām eva prabhāvena praviṣṭo 'ham alakṣitaḥ / (23.1) Par.?
praviśantaṃ hi māṃ kaścinnāpaśyan nāpyavārayat // (23.2) Par.?
etadartham ahaṃ bhadre preṣitaḥ surasattamaiḥ / (24.1) Par.?
etacchrutvā śubhe buddhiṃ prakuruṣva yathecchasi // (24.2) Par.?
Duration=0.18117904663086 secs.