Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 14, 3.1 indravāyū bṛhaspatim mitrāgnim pūṣaṇam bhagam /
ṚV, 1, 24, 4.1 yaś ciddhi ta itthā bhagaḥ śaśamānaḥ purā nidaḥ /
ṚV, 1, 24, 5.1 bhagabhaktasya te vayam ud aśema tavāvasā /
ṚV, 1, 44, 8.1 savitāram uṣasam aśvinā bhagam agniṃ vyuṣṭiṣu kṣapaḥ /
ṚV, 1, 62, 7.2 bhago na mene parame vyomann adhārayad rodasī sudaṃsāḥ //
ṚV, 1, 89, 3.1 tān pūrvayā nividā hūmahe vayam bhagam mitram aditiṃ dakṣam asridham /
ṚV, 1, 90, 4.2 pūṣā bhago vandyāsaḥ //
ṚV, 1, 91, 7.1 tvaṃ soma mahe bhagaṃ tvaṃ yūna ṛtāyate /
ṚV, 1, 123, 5.1 bhagasya svasā varuṇasya jāmir uṣaḥ sūnṛte prathamā jarasva /
ṚV, 1, 134, 5.2 tvāṃ tsārī dasamāno bhagam īṭṭe takvavīye /
ṚV, 1, 136, 2.1 adarśi gātur urave varīyasī panthā ṛtasya sam ayaṃsta raśmibhiś cakṣur bhagasya raśmibhiḥ /
ṚV, 1, 136, 6.2 indram agnim upa stuhi dyukṣam aryamaṇam bhagam /
ṚV, 1, 141, 6.1 ād iddhotāraṃ vṛṇate diviṣṭiṣu bhagam iva papṛcānāsa ṛñjate /
ṚV, 1, 141, 10.2 taṃ tvā nu navyaṃ sahaso yuvan vayam bhagaṃ na kāre mahiratna dhīmahi //
ṚV, 1, 141, 11.1 asme rayiṃ na svarthaṃ damūnasam bhagaṃ dakṣaṃ na papṛcāsi dharṇasim /
ṚV, 1, 144, 3.2 ād īm bhago na havyaḥ sam asmad ā voᄆhur na raśmīn sam ayaṃsta sārathiḥ //
ṚV, 1, 163, 8.1 anu tvā ratho anu maryo arvann anu gāvo 'nu bhagaḥ kanīnām /
ṚV, 2, 1, 7.2 tvam bhago nṛpate vasva īśiṣe tvam pāyur dame yas te 'vidhat //
ṚV, 2, 11, 21.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 15, 10.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 16, 9.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 17, 7.1 amājūr iva pitroḥ sacā satī samānād ā sadasas tvām iye bhagam /
ṚV, 2, 17, 9.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 18, 9.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 19, 9.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 20, 9.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 27, 1.2 śṛṇotu mitro aryamā bhago nas tuvijāto varuṇo dakṣo aṃśaḥ //
ṚV, 2, 31, 4.2 iḍā bhago bṛhaddivota rodasī pūṣā purandhir aśvināv adhā patī //
ṚV, 2, 34, 8.1 yad yuñjate maruto rukmavakṣaso 'śvān ratheṣu bhaga ā sudānavaḥ /
ṚV, 2, 38, 10.1 bhagaṃ dhiyaṃ vājayantaḥ purandhiṃ narāśaṃso gnāspatir no avyāḥ /
ṚV, 3, 20, 4.1 agnir netā bhaga iva kṣitīnāṃ daivīnāṃ deva ṛtupā ṛtāvā /
ṚV, 3, 20, 5.2 aśvinā mitrāvaruṇā bhagaṃ ca vasūn rudrāṁ ādityāṁ iha huve //
ṚV, 3, 30, 18.2 rāyo vantāro bṛhataḥ syāmāsme astu bhaga indra prajāvān //
ṚV, 3, 30, 19.1 ā no bhara bhagam indra dyumantaṃ ni te deṣṇasya dhīmahi prareke /
ṚV, 3, 36, 5.2 indro bhago vājadā asya gāvaḥ pra jāyante dakṣiṇā asya pūrvīḥ //
ṚV, 3, 49, 3.2 bhago na kāre havyo matīnām piteva cāruḥ suhavo vayodhāḥ //
ṚV, 3, 54, 14.1 viṣṇuṃ stomāsaḥ purudasmam arkā bhagasyeva kāriṇo yāmani gman /
ṚV, 3, 54, 21.2 bhago me agne sakhye na mṛdhyā ud rāyo aśyāṃ sadanam purukṣoḥ //
ṚV, 3, 55, 17.2 sa hi kṣapāvān sa bhagaḥ sa rājā mahad devānām asuratvam ekam //
ṚV, 3, 56, 6.2 tridhātu rāya ā suvā vasūni bhaga trātar dhiṣaṇe sātaye dhāḥ //
ṚV, 3, 62, 11.2 bhagasya rātim īmahe //
ṚV, 4, 3, 5.2 kathā mitrāya mīḍhuṣe pṛthivyai bravaḥ kad aryamṇe kad bhagāya //
ṚV, 4, 30, 24.2 vāmam pūṣā vāmam bhago vāmaṃ devaḥ karūᄆatī //
ṚV, 4, 55, 5.1 ā parvatasya marutām avāṃsi devasya trātur avri bhagasya /
ṚV, 4, 55, 10.1 tat su naḥ savitā bhago varuṇo mitro aryamā /
ṚV, 5, 7, 8.2 suṣūr asūta mātā krāṇā yad ānaśe bhagam //
ṚV, 5, 16, 2.2 vi havyam agnir ānuṣag bhago na vāram ṛṇvati //
ṚV, 5, 33, 5.2 āsmāñ jagamyād ahiśuṣma satvā bhago na havyaḥ prabhṛtheṣu cāruḥ //
ṚV, 5, 41, 4.2 pūṣā bhagaḥ prabhṛthe viśvabhojā ājiṃ na jagmur āśvaśvatamāḥ //
ṚV, 5, 41, 11.1 kathā mahe rudriyāya bravāma kad rāye cikituṣe bhagāya /
ṚV, 5, 42, 1.1 pra śantamā varuṇaṃ dīdhitī gīr mitram bhagam aditiṃ nūnam aśyāḥ /
ṚV, 5, 42, 5.1 devo bhagaḥ savitā rāyo aṃśa indro vṛtrasya saṃjito dhanānām /
ṚV, 5, 46, 2.2 ubhā nāsatyā rudro adha gnāḥ pūṣā bhagaḥ sarasvatī juṣanta //
ṚV, 5, 46, 3.2 huve viṣṇum pūṣaṇam brahmaṇaspatim bhagaṃ nu śaṃsaṃ savitāram ūtaye //
ṚV, 5, 46, 6.2 bhago vibhaktā śavasāvasā gamad uruvyacā aditiḥ śrotu me havam //
ṚV, 5, 48, 5.2 na tasya vidma puruṣatvatā vayaṃ yato bhagaḥ savitā dāti vāryam //
ṚV, 5, 49, 1.1 devaṃ vo adya savitāram eṣe bhagaṃ ca ratnaṃ vibhajantam āyoḥ /
ṚV, 5, 49, 3.1 adatrayā dayate vāryāṇi pūṣā bhago aditir vasta usraḥ /
ṚV, 5, 51, 11.1 svasti no mimītām aśvinā bhagaḥ svasti devy aditir anarvaṇaḥ /
ṚV, 5, 82, 1.2 śreṣṭhaṃ sarvadhātamaṃ turam bhagasya dhīmahi //
ṚV, 5, 82, 3.1 sa hi ratnāni dāśuṣe suvāti savitā bhagaḥ /
ṚV, 6, 13, 2.1 tvam bhago na ā hi ratnam iṣe parijmeva kṣayasi dasmavarcāḥ /
ṚV, 6, 28, 5.1 gāvo bhago gāva indro me acchān gāvaḥ somasya prathamasya bhakṣaḥ /
ṚV, 6, 49, 14.2 tad oṣadhībhir abhi rātiṣāco bhagaḥ purandhir jinvatu pra rāye //
ṚV, 6, 50, 1.2 abhikṣadām aryamaṇaṃ suśevaṃ trātṝn devān savitāram bhagaṃ ca //
ṚV, 6, 50, 13.1 uta sya devaḥ savitā bhago no 'pāṃ napād avatu dānu papriḥ /
ṚV, 6, 51, 3.2 aryamaṇam bhagam adabdhadhītīn acchā voce sadhanyaḥ pāvakān //
ṚV, 6, 51, 11.1 te na indraḥ pṛthivī kṣāma vardhan pūṣā bhago aditiḥ pañca janāḥ /
ṚV, 7, 15, 11.2 bhagaś ca dātu vāryam //
ṚV, 7, 15, 12.1 tvam agne vīravad yaśo devaś ca savitā bhagaḥ /
ṚV, 7, 35, 2.1 śaṃ no bhagaḥ śam u naḥ śaṃso astu śaṃ naḥ purandhiḥ śam u santu rāyaḥ /
ṚV, 7, 36, 8.2 bhagaṃ dhiyo 'vitāraṃ no asyāḥ sātau vājaṃ rātiṣācam purandhim //
ṚV, 7, 38, 1.2 nūnam bhago havyo mānuṣebhir vi yo ratnā purūvasur dadhāti //
ṚV, 7, 38, 6.2 bhagam ugro 'vase johavīti bhagam anugro adha yāti ratnam //
ṚV, 7, 38, 6.2 bhagam ugro 'vase johavīti bhagam anugro adha yāti ratnam //
ṚV, 7, 39, 4.2 tāṁ adhvara uśato yakṣy agne śruṣṭī bhagaṃ nāsatyā purandhim //
ṚV, 7, 40, 2.2 dideṣṭu devy aditī rekṇo vāyuś ca yan niyuvaite bhagaś ca //
ṚV, 7, 41, 1.2 prātar bhagam pūṣaṇam brahmaṇas patim prātaḥ somam uta rudraṃ huvema //
ṚV, 7, 41, 2.1 prātarjitam bhagam ugraṃ huvema vayam putram aditer yo vidhartā /
ṚV, 7, 41, 2.2 ādhraś cid yam manyamānas turaś cid rājā cid yam bhagam bhakṣīty āha //
ṚV, 7, 41, 3.1 bhaga praṇetar bhaga satyarādho bhagemāṃ dhiyam ud avā dadan naḥ /
ṚV, 7, 41, 3.1 bhaga praṇetar bhaga satyarādho bhagemāṃ dhiyam ud avā dadan naḥ /
ṚV, 7, 41, 3.1 bhaga praṇetar bhaga satyarādho bhagemāṃ dhiyam ud avā dadan naḥ /
ṚV, 7, 41, 3.2 bhaga pra ṇo janaya gobhir aśvair bhaga pra nṛbhir nṛvantaḥ syāma //
ṚV, 7, 41, 3.2 bhaga pra ṇo janaya gobhir aśvair bhaga pra nṛbhir nṛvantaḥ syāma //
ṚV, 7, 41, 5.1 bhaga eva bhagavāṁ astu devās tena vayam bhagavantaḥ syāma /
ṚV, 7, 41, 5.2 taṃ tvā bhaga sarva ij johavīti sa no bhaga puraetā bhaveha //
ṚV, 7, 41, 5.2 taṃ tvā bhaga sarva ij johavīti sa no bhaga puraetā bhaveha //
ṚV, 7, 41, 6.2 arvācīnaṃ vasuvidam bhagaṃ no ratham ivāśvā vājina ā vahantu //
ṚV, 7, 44, 1.1 dadhikrāṃ vaḥ prathamam aśvinoṣasam agniṃ samiddham bhagam ūtaye huve /
ṚV, 7, 66, 4.2 suvāti savitā bhagaḥ //
ṚV, 8, 18, 3.1 tat su naḥ savitā bhago varuṇo mitro aryamā /
ṚV, 8, 19, 16.1 yena caṣṭe varuṇo mitro aryamā yena nāsatyā bhagaḥ /
ṚV, 8, 31, 11.1 aitu pūṣā rayir bhagaḥ svasti sarvadhātamaḥ /
ṚV, 8, 54, 5.2 tena no bodhi sadhamādyo vṛdhe bhago dānāya vṛtrahan //
ṚV, 8, 61, 5.2 bhagaṃ na hi tvā yaśasaṃ vasuvidam anu śūra carāmasi //
ṚV, 8, 61, 7.1 tvaṃ hy ehi cerave vidā bhagaṃ vasuttaye /
ṚV, 8, 102, 6.1 ā savaṃ savitur yathā bhagasyeva bhujiṃ huve /
ṚV, 9, 7, 8.1 ā mitrāvaruṇā bhagam madhvaḥ pavanta ūrmayaḥ /
ṚV, 9, 10, 5.1 āpānāso vivasvato jananta uṣaso bhagam /
ṚV, 9, 44, 5.1 sa no bhagāya vāyave vipravīraḥ sadāvṛdhaḥ /
ṚV, 9, 61, 9.1 sa no bhagāya vāyave pūṣṇe pavasva madhumān /
ṚV, 9, 81, 5.2 bhago nṛśaṃsa urv antarikṣaṃ viśve devāḥ pavamānaṃ juṣanta //
ṚV, 9, 97, 44.1 madhvaḥ sūdam pavasva vasva utsaṃ vīraṃ ca na ā pavasvā bhagaṃ ca /
ṚV, 9, 97, 55.2 asi bhago asi dātrasya dātāsi maghavā maghavadbhya indo //
ṚV, 9, 101, 7.1 ayam pūṣā rayir bhagaḥ somaḥ punāno arṣati /
ṚV, 9, 108, 14.1 yasya na indraḥ pibād yasya maruto yasya vāryamaṇā bhagaḥ /
ṚV, 9, 109, 1.1 pari pra dhanvendrāya soma svādur mitrāya pūṣṇe bhagāya //
ṚV, 9, 109, 13.1 induḥ paviṣṭa cārur madāyāpām upasthe kavir bhagāya //
ṚV, 10, 11, 6.1 ud īraya pitarā jāra ā bhagam iyakṣati haryato hṛtta iṣyati /
ṚV, 10, 31, 4.2 bhago vā gobhir aryamem anajyāt so asmai cāruś chadayad uta syāt //
ṚV, 10, 35, 10.2 indram mitraṃ varuṇaṃ sātaye bhagaṃ svasty agniṃ sam idhānam īmahe //
ṚV, 10, 35, 11.2 bṛhaspatim pūṣaṇam aśvinā bhagaṃ svasty agniṃ sam idhānam īmahe //
ṚV, 10, 39, 3.1 amājuraś cid bhavatho yuvam bhago 'nāśoś cid avitārāpamasya cit /
ṚV, 10, 39, 10.2 carkṛtyaṃ dadathur drāvayatsakham bhagaṃ na nṛbhyo havyam mayobhuvam //
ṚV, 10, 42, 3.2 apnasvatī mama dhīr astu śakra vasuvidam bhagam indrā bharā naḥ //
ṚV, 10, 63, 9.2 agnim mitraṃ varuṇaṃ sātaye bhagaṃ dyāvāpṛthivī marutaḥ svastaye //
ṚV, 10, 64, 10.2 ṛbhukṣā vājo rathaspatir bhago raṇvaḥ śaṃsaḥ śaśamānasya pātu naḥ //
ṚV, 10, 66, 10.2 āpa oṣadhīḥ pra tirantu no giro bhago rātir vājino yantu me havam //
ṚV, 10, 68, 2.1 saṃ gobhir āṅgiraso nakṣamāṇo bhaga ived aryamaṇaṃ nināya /
ṚV, 10, 85, 23.2 sam aryamā sam bhago no ninīyāt saṃ jāspatyaṃ suyamam astu devāḥ //
ṚV, 10, 85, 36.2 bhago aryamā savitā purandhir mahyaṃ tvādur gārhapatyāya devāḥ //
ṚV, 10, 92, 4.2 indro mitro varuṇaḥ saṃ cikitrire 'tho bhagaḥ savitā pūtadakṣasaḥ //
ṚV, 10, 93, 4.2 kad rudro nṛṇāṃ stuto marutaḥ pūṣaṇo bhagaḥ //
ṚV, 10, 93, 7.1 uta no rudrā cin mṛḍatām aśvinā viśve devāso rathaspatir bhagaḥ /
ṚV, 10, 125, 2.1 ahaṃ somam āhanasam bibharmy ahaṃ tvaṣṭāram uta pūṣaṇam bhagam /
ṚV, 10, 141, 2.1 pra no yacchatv aryamā pra bhagaḥ pra bṛhaspatiḥ /
ṚV, 10, 151, 1.2 śraddhām bhagasya mūrdhani vacasā vedayāmasi //
ṚV, 10, 159, 1.1 ud asau sūryo agād ud ayam māmako bhagaḥ /