Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Nirukta
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vārāhaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Avadānaśataka
Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Yogasūtra
Abhidharmakośa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kātyāyanasmṛti
Kāvyādarśa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Tattvavaiśāradī
Viṃśatikākārikā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Śikṣāsamuccaya
Śivasūtra
Ṛtusaṃhāra
Amaraughaśāsana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Rājanighaṇṭu
Sūryaśatakaṭīkā
Vetālapañcaviṃśatikā
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Gorakṣaśataka
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Aitareya-Āraṇyaka
AĀ, 2, 3, 2, 3.0 oṣadhivanaspatiṣu hi raso dṛśyate cittaṃ prāṇabhṛtsu //
AĀ, 2, 3, 2, 4.0 prāṇabhṛtsu tv evāvistarām ātmā teṣu hi raso 'pi dṛśyate na cittam itareṣu //
Aitareyabrāhmaṇa
AB, 5, 25, 4.0 cittam ājyam āsīt //
Atharvaveda (Paippalāda)
AVP, 1, 64, 1.1 ni te padaṃ pade mama ni cittam etu niṣkṛtam /
AVP, 4, 11, 7.1 cittaṃ caitad ākūtiś ca yena devā viṣehire /
AVP, 5, 4, 2.2 apāñco yantu prabudhā durasyavo 'maiṣāṃ cittaṃ bahudhā vi naśyatu //
Atharvaveda (Śaunaka)
AVŚ, 5, 3, 2.2 apāñco yantu nivatā durasyavo 'maiṣāṃ cittaṃ prabudhāṃ vi neśat //
AVŚ, 6, 64, 2.1 samāno mantraḥ samitiḥ samānī samānaṃ vrataṃ saha cittam eṣām /
AVŚ, 6, 94, 2.1 ahaṃ gṛbhṇāmi manasā manāṃsi mama cittam anu cittebhirete /
AVŚ, 10, 10, 18.2 vaśāyā yajña āyudhaṃ tataś cittam ajāyata //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 1.1 athāsyā upotthāya dakṣiṇena hastena dakṣiṇam aṃsaṃ pratibāhum anvavahṛtya hṛdayadeśam abhimṛśati mama hṛdaye hṛdayaṃ te astu mama citte cittam astu te /
Bhāradvājagṛhyasūtra
BhārGS, 1, 17, 3.2 mama hṛdaye hṛdayaṃ te astu mama citte cittam astu te /
BhārGS, 1, 17, 4.2 māṃ te cittaṃ praviśatu māṃ cakṣur mām u te manaḥ /
BhārGS, 3, 4, 6.1 cittaṃ ca cittiś ceti jayādi pratipadyate //
BhārGS, 3, 5, 7.1 cittaṃ ca cittiś ceti jayādi pratipadyate //
Chāndogyopaniṣad
ChU, 7, 5, 1.1 cittaṃ vāva saṃkalpād bhūyaḥ /
ChU, 7, 5, 2.5 cittaṃ hy evaiṣām ekāyanam /
ChU, 7, 5, 2.6 cittam ātmā /
ChU, 7, 5, 2.7 cittaṃ pratiṣṭhā /
ChU, 7, 26, 1.1 tasya ha vā etasyaivaṃ paśyata evaṃ manvānasyaivaṃ vijānata ātmataḥ prāṇa ātmata āśātmataḥ smara ātmata ākāśa ātmatas teja ātmata āpa ātmata āvirbhāvatirobhāvāv ātmato 'nnam ātmato balam ātmato vijñānam ātmato dhyānam ātmataś cittam ātmataḥ saṃkalpa ātmato mana ātmato vāg ātmato nāmātmato mantrā ātmataḥ karmāṇy ātmata evedaṃ sarvam iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 3, 9.0 cittaṃ ca svāhā cittiśca svāheti jayāñjuhoti cittāya svāhā cittaye svāheti vā //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 27.1 dakṣiṇam aṃsam anvavamṛśya mayi vrata iti hṛdayadeśam ārabhya japati mayi vrate hṛdayaṃ te astu mama cittam anu cittaṃ te astu /
Kāṭhakagṛhyasūtra
KāṭhGS, 29, 1.6 saha vācā mano astu saha cittaṃ saha vratam /
KāṭhGS, 41, 9.1 mama vrate hṛdayaṃ te dadāmi mama cittam anu cittaṃ te astu /
Kāṭhakasaṃhitā
KS, 9, 11, 4.0 tasya cittis srug āsīc cittam ājyaṃ vāg vedir ādhītaṃ barhiḥ keto agnir vijñātam agnid vācaspatir hotā mana upavaktā prāṇo havis sāmādhvaryuḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 14, 12.0 cittaṃ ca cittiś ca //
MS, 1, 4, 14, 13.0 iti mano vai cittaṃ vāk cittiḥ //
MS, 1, 9, 1, 2.0 cittam ājyam //
MS, 2, 2, 6, 7.1 samāno mantraḥ samitiḥ samānī samānaṃ vrataṃ saha cittam eṣām /
MS, 2, 11, 2, 9.0 cittaṃ ca mā ādhītaṃ ca me //
MS, 3, 11, 8, 6.1 nābhir me cittaṃ vijñānaṃ pāyur me 'pacitir bhasat /
Muṇḍakopaniṣad
MuṇḍU, 3, 1, 9.2 prāṇaiścittaṃ sarvam otaṃ prajānāṃ yasmin viśuddhe vibhavatyeṣa ātmā //
Mānavagṛhyasūtra
MānGS, 1, 10, 13.2 mama vrate te hṛdayaṃ dadhātu mama cittam anu cittaṃ te astu /
MānGS, 1, 22, 10.4 mama vrate te hṛdayaṃ dadhātu mama cittam anu cittaṃ te astu /
Nirukta
N, 1, 6, 2.0 anyasya cittam abhi saṃcareṇyam utādhītaṃ vi naśyati //
N, 1, 6, 9.0 anyasya cittam abhi saṃcareṇyam abhisaṃcāri anyo nāneyaḥ //
N, 1, 6, 10.0 cittaṃ cetateḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 5, 9.1 cittaṃ ca cittiś cākūtaṃ cākūtiś ca vijñātaṃ ca vijñātiś ca manaś ca śakvarīś ca darśaś ca paurṇamāsaṃ ca bṛhac ca rathantaraṃ ca /
PārGS, 1, 8, 8.1 athāsyai dakṣiṇāṃsam adhi hṛdayam ālabhate mama vrate te hṛdayaṃ dadhāmi mama cittam anu cittaṃ te astu mama vācam ekamanā juṣasva prajāpatiṣ ṭvā niyunaktu mahyam iti //
PārGS, 2, 2, 16.3 mama cittam anu cittaṃ te astu mama vācam ekamanā juṣasva bṛhaspatiṣ ṭvā niyunaktu mahyamiti //
Taittirīyabrāhmaṇa
TB, 2, 2, 4, 1.6 cittam ājyam /
Taittirīyāraṇyaka
TĀ, 3, 1, 1.11 cittam ājyam /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 17, 3.0 cittaṃ ca cittiścākūtaṃ cākūtiśca vijñātaṃ cāvijñānaṃ ca manaśca śakvarīśca darśaśca pūrṇamāsaśca bṛhacca rathaṃtaraṃ ca svāheti cittādi dvādaśa jayāḥ //
Vārāhaśrautasūtra
VārŚS, 3, 2, 2, 22.1 cittiḥ srug adhvaryo hotā cittam ājyam adhvaryur āmantrayate hotar brahma vadiṣyāva ity uccaistarāṃ tathādhvaryo iti tiṣṭhati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 21, 7.1 hṛdayadeśe 'sya ūrdhvāṅguliṃ pāṇim upadadhāti mama vrate hṛdayaṃ te dadhāmi mama cittam anu cittaṃ te 'stu /
Śatapathabrāhmaṇa
ŚBM, 6, 8, 1, 7.3 etaddhy eṣāṃ tadā cittam āsīt /
ŚBM, 6, 8, 1, 7.5 etaddhy asya tadā cittam bhavati /
ŚBM, 13, 1, 8, 3.0 svāhādhim ādhītāya svāhā manaḥ prajāpataye svāhā cittaṃ vijñātāyeti yadeva pūrvāsām brāhmaṇaṃ tad atra //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 4, 1.0 mama vrate hṛdayaṃ te dadhāmi mama cittam anu cittaṃ te astu mama vācam ekamanā juṣasva bṛhaspatiṣ ṭvā niyunaktu mahyam iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 5, 3, 33.0 yatraitat puruṣa ārto mariṣyann ābalyam etya saṃmoham eti tam āhuḥ udakramīccittam //
Ṛgveda
ṚV, 1, 163, 11.1 tava śarīram patayiṣṇv arvan tava cittaṃ vāta iva dhrajīmān /
ṚV, 1, 170, 1.2 anyasya cittam abhi saṃcareṇyam utādhītaṃ vi naśyati //
ṚV, 10, 128, 6.2 pratyañco yantu nigutaḥ punas te 'maiṣāṃ cittam prabudhāṃ vi neśat //
ṚV, 10, 191, 3.1 samāno mantraḥ samitiḥ samānī samānam manaḥ saha cittam eṣām /
Ṛgvedakhilāni
ṚVKh, 3, 15, 1.1 mama vrate hṛdayaṃ te dadhāmi mama cittam anu cittaṃ te astu /
ṚVKh, 3, 15, 21.2 mayi te cittam āyattam manas te mayi samaśnute //
ṚVKh, 4, 11, 5.2 yasmiṃś cittaṃ sarvam otam prajānān tan me manaḥ śivasaṅkalpam astu //
Avadānaśataka
AvŚat, 13, 4.5 tato bhagavatā laukikaṃ cittam utpāditam aho bata śakro devendro māhendraṃ varṣam utsṛjatu śītalāś ca vāyavo vāntv iti /
AvŚat, 16, 2.8 bhagavān āha alaṃ kauśika kṛtam etad yāvad eva cittam abhiprasannam /
AvŚat, 16, 2.12 bhagavān āha alaṃ kauśika kṛtam etad yāvaccittam abhiprasannam /
Aṣṭasāhasrikā
ASāh, 1, 4.4 so 'haṃ bhagavan bodhisattvaṃ vā bodhisattvadharmaṃ vā avindan anupalabhamāno 'samanupaśyan prajñāpāramitām apyavindan anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi api tu khalu punarbhagavan sacedevaṃ bhāṣyamāṇe deśyamāne upadiśyamāne bodhisattvasya cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate eṣa eva bodhisattvo mahāsattvaḥ prajñāpāramitāyāmanuśāsanīyaḥ /
ASāh, 1, 5.2 tatkasya hetoḥ tathā hi taccittamacittam /
ASāh, 1, 6.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat kiṃ punarāyuṣman śāriputra yā acittatā tatra acittatāyāmastitā vā nāstitā vā vidyate vā upalabhyate vā śāriputra āha na hyetadāyuṣman subhūte /
ASāh, 1, 6.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat kiṃ punarāyuṣman śāriputra yā acittatā tatra acittatāyāmastitā vā nāstitā vā vidyate vā upalabhyate vā śāriputra āha na hyetadāyuṣman subhūte /
ASāh, 1, 6.2 subhūtirāha sacedāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate vā nopalabhyate vā api nu te yukta eṣa paryanuyogo bhavati yadāyuṣmān śāriputra evamāha asti taccittaṃ yaccittamacittamiti evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kā punareṣā āyuṣman subhūte acittatā subhūtirāha avikārā āyuṣman śāriputra avikalpā acittatā //
ASāh, 1, 6.2 subhūtirāha sacedāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate vā nopalabhyate vā api nu te yukta eṣa paryanuyogo bhavati yadāyuṣmān śāriputra evamāha asti taccittaṃ yaccittamacittamiti evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kā punareṣā āyuṣman subhūte acittatā subhūtirāha avikārā āyuṣman śāriputra avikalpā acittatā //
ASāh, 1, 8.6 sacedbodhisattvasya mahāsattvasya evaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyāṃ cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate /
ASāh, 1, 23.7 yad api tadbhagavan bodhicittaṃ sarvajñatācittamanāsravaṃ cittamasamaṃ cittaṃ asamasamaṃ cittamasādhāraṇaṃ sarvaśrāvakapratyekabuddhaiḥ tatrāpi citte asakto 'paryāpannaḥ /
ASāh, 1, 23.7 yad api tadbhagavan bodhicittaṃ sarvajñatācittamanāsravaṃ cittamasamaṃ cittaṃ asamasamaṃ cittamasādhāraṇaṃ sarvaśrāvakapratyekabuddhaiḥ tatrāpi citte asakto 'paryāpannaḥ /
ASāh, 1, 23.7 yad api tadbhagavan bodhicittaṃ sarvajñatācittamanāsravaṃ cittamasamaṃ cittaṃ asamasamaṃ cittamasādhāraṇaṃ sarvaśrāvakapratyekabuddhaiḥ tatrāpi citte asakto 'paryāpannaḥ /
ASāh, 1, 23.7 yad api tadbhagavan bodhicittaṃ sarvajñatācittamanāsravaṃ cittamasamaṃ cittaṃ asamasamaṃ cittamasādhāraṇaṃ sarvaśrāvakapratyekabuddhaiḥ tatrāpi citte asakto 'paryāpannaḥ /
ASāh, 1, 23.7 yad api tadbhagavan bodhicittaṃ sarvajñatācittamanāsravaṃ cittamasamaṃ cittaṃ asamasamaṃ cittamasādhāraṇaṃ sarvaśrāvakapratyekabuddhaiḥ tatrāpi citte asakto 'paryāpannaḥ /
ASāh, 1, 23.8 tatkasya hetoḥ tathā hi tatsarvajñatācittam anāsravam aparyāpannaṃ tat yad api tatsarvajñatācittam anāsravam aparyāpannam /
ASāh, 1, 23.8 tatkasya hetoḥ tathā hi tatsarvajñatācittam anāsravam aparyāpannaṃ tat yad api tatsarvajñatācittam anāsravam aparyāpannam /
ASāh, 1, 25.1 śāriputra āha kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam subhūtirāha kiṃ punarāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā vidyate vā upalabhyate vā śāriputra āha no hīdamāyuṣman subhūte /
ASāh, 1, 25.1 śāriputra āha kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam subhūtirāha kiṃ punarāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā vidyate vā upalabhyate vā śāriputra āha no hīdamāyuṣman subhūte /
ASāh, 1, 25.2 subhūtirāha tadyadi āyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate vā nopalabhyate vā tatkatham āyuṣmān śāriputra evamāha asti taccittaṃ yaccittamacittamiti śāriputra āha sādhu sādhu āyuṣman subhūte /
ASāh, 1, 25.2 subhūtirāha tadyadi āyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate vā nopalabhyate vā tatkatham āyuṣmān śāriputra evamāha asti taccittaṃ yaccittamacittamiti śāriputra āha sādhu sādhu āyuṣman subhūte /
ASāh, 1, 33.24 sacedbhagavan evaṃ bhāṣyamāṇe evaṃ deśyamāne evamupadiśyamāne bodhisattvasya mahāsattvasya cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasaṃ na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate evaṃ veditavyam caratyayaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyām /
ASāh, 1, 34.12 evaṃ hi bodhisattvena mahāsattvena cittamutpādayitavyam sa ced evaṃcitto vihariṣyati na duṣkarasaṃjñī cariṣyati na duṣkarasaṃjñī vihariṣyati /
ASāh, 1, 34.13 punaraparamāyuṣman śāriputra bodhisattvena mahāsattvena evaṃ cittamutpādayitavyam yathā sarveṇa sarvaṃ sarvathā sarvamātmā na vidyate nopalabhyate evaṃ sarveṇa sarvaṃ sarvathā sarvaṃ sarvadharmā na saṃvidyante nopalabhyante /
ASāh, 2, 2.3 yairdevaputrairanuttarāyāṃ samyaksaṃbodhau cittaṃ notpāditam tairutpādayitavyam /
ASāh, 3, 27.28 evaṃ ca kauśika tena kulaputreṇa vā kuladuhitrā vā cittamutpādayitavyam ye keciddaśasu dikṣu aprameyeṣvasaṃkhyeyeṣu lokadhātuṣu devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyāḥ te itaḥ pustakātprajñāpāramitāṃ paśyantu vandantāṃ namaskurvantu udgṛhṇantu dhārayantu paryavāpnuvantu pravartayantu deśayantu upadiśantu uddiśantu svādhyāyantu /
ASāh, 6, 2.5 athāpi yathā vastu yathā ārambaṇaṃ yathā ākārastathā bodhistathā cittam evaṃ sarvadharmāḥ sarvadhātavaḥ /
ASāh, 6, 2.6 yadi ca yathā vastu yathā ārambaṇaṃ yathā ākārastathā bodhistathā cittam tatkatamairvastubhiḥkatamairārambaṇaiḥ katamairākāraiḥ katamaṃ cittamanuttarāyāṃ samyaksaṃbodhau pariṇāmayati katamadvā anumodanāsahagataṃ puṇyakriyāvastu kva anuttarāyāṃ samyaksaṃbodhau pariṇāmayati atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat nedamārya subhūte navayānasamprasthitasya bodhisattvasya mahāsattvasya purato bhāṣitavyaṃ nopadeṣṭavyam /
ASāh, 6, 3.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yena maitreya cittenānumodya yatpariṇāmayati taccittaṃ kṣīṇaṃ niruddhaṃ vigataṃ vipariṇatam /
ASāh, 6, 3.2 tatkatamattaccittaṃ yena pariṇāmayati anuttarāyai samyaksaṃbodhaye katamadvā taccittamanumodanāsahagataṃ puṇyakriyāvastu yatpariṇāmayatyanuttarāyai samyaksaṃbodhaye kathaṃ vā śakyaṃ cittena cittaṃ pariṇāmayituṃ yadā dvayościttayoḥ samavadhānaṃ nāsti na ca taccittasvabhāvatā śakyā pariṇāmayitum //
ASāh, 6, 3.2 tatkatamattaccittaṃ yena pariṇāmayati anuttarāyai samyaksaṃbodhaye katamadvā taccittamanumodanāsahagataṃ puṇyakriyāvastu yatpariṇāmayatyanuttarāyai samyaksaṃbodhaye kathaṃ vā śakyaṃ cittena cittaṃ pariṇāmayituṃ yadā dvayościttayoḥ samavadhānaṃ nāsti na ca taccittasvabhāvatā śakyā pariṇāmayitum //
ASāh, 6, 3.2 tatkatamattaccittaṃ yena pariṇāmayati anuttarāyai samyaksaṃbodhaye katamadvā taccittamanumodanāsahagataṃ puṇyakriyāvastu yatpariṇāmayatyanuttarāyai samyaksaṃbodhaye kathaṃ vā śakyaṃ cittena cittaṃ pariṇāmayituṃ yadā dvayościttayoḥ samavadhānaṃ nāsti na ca taccittasvabhāvatā śakyā pariṇāmayitum //
ASāh, 6, 4.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtiṃ sthavirametadavocat mā khalvārya subhūte navayānasamprasthitā bodhisattvā mahāsattvā imaṃ nirdeśaṃ śrutvā uttrasiṣuḥ saṃtrasiṣuḥ saṃtrāsamāpatsyante kathaṃ cārya subhūte bodhisattvena mahāsattvena tadanumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayitavyam kathaṃ ca anumodanāsahagataṃ puṇyakriyāvastu parigṛhṇatā anumodanāsahagataṃ cittaṃ pariṇāmayatā tadanumodanāsahagataṃ cittaṃ suparigṛhītaṃ supariṇāmitaṃ bhavati //
ASāh, 6, 7.2 evaṃ bodhisattvena mahāsattvena anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmitaṃ bhavati yathā taccittaṃ na saṃjānīte idaṃ taccittamiti /
ASāh, 6, 7.4 atha yena cittena yatpariṇāmayati taccittaṃ saṃjānīte idaṃ taccittamiti cittasaṃjñī bhavati /
ASāh, 6, 7.7 taccittaṃ samanvāhriyamāṇam eva kṣīṇaṃ kṣīṇamityevaṃ saṃjānīte niruddhaṃ vigataṃ vipariṇatamityevaṃ saṃjānīte /
ASāh, 6, 8.4 sa yathā taccittaṃ na saṃjānīte idaṃ cittamiti evaṃ bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati /
ASāh, 6, 8.5 atha yena cittena yatpariṇāmayati taccittaṃ saṃjānīte idaṃ taccittamiti cittasaṃjñī bhavati /
ASāh, 6, 9.3 evaṃ bodhisattvena mahāsattvena anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmitaṃ bhavati yathā taccittaṃ na saṃjānīte idaṃ taccittamiti /
ASāh, 6, 9.5 atha yena cittena yatpariṇāmayati taccittaṃ saṃjānīte idaṃ taccittamiti cittasaṃjñī bhavati /
ASāh, 6, 10.7 sacetpunarevaṃ saṃjānīte na cittaṃ cittaṃ jānāti na dharmo dharmaṃ jānāti ity api pariṇāmitaṃ bhavatyanuttarāyai samyaksaṃbodhaye /
ASāh, 8, 6.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat katamena ārya subhūte paryāyeṇa saṅgaḥ subhūtirāha sacetkauśika tadbodhicittaṃ saṃjānīte idaṃ tatprathamaṃ bodhicittamiti anuttarāyāṃ samyaksaṃbodhau pariṇāmayāmīti pariṇāmayati /
ASāh, 10, 10.11 upacitakuśalamūlāḥ khalu punaste bhagavan sūpacitakuśalamūlāḥ kulaputrāḥ kuladuhitaraśca veditavyāḥ yeṣāmasyāṃ bhūtakoṭyāṃ cittaṃ praskandati prasīdati /
ASāh, 10, 11.26 evameva bhagavan yadā bodhisattvasya mahāsattvasyeyaṃ gambhīrā prajñāpāramitā upavartate darśanāya vandanāya paryupāsanāya śravaṇāya śṛṇvataścaināṃ ramate cittamasyāṃ prajñāpāramitāyām arthikatayā cotpadyate tadā veditavyamidaṃ bhagavan nacireṇa batāyaṃ bodhisattvo mahāsattvo vyākaraṇaṃ pratilapsyate'nuttarāyāḥ samyaksaṃbodheriti //
ASāh, 11, 1.62 nātra bodhisattvairmahāsattvairevaṃ cittamutpādayitavyam /
ASāh, 11, 1.64 na taiḥ kadācidalpotsukatāyāṃ cittamutpādayitavyam /
ASāh, 11, 17.8 nāpi teṣāmudārodāreṣu dharmeṣu cittaṃ prakramiṣyati ye imāṃ prajñāpāramitāṃ nodgrahītavyāṃ maṃsyante na dhārayitavyāṃ na vācayitavyāṃ na paryavāptavyāṃ na pravartayitavyāṃ na deśayitavyāṃ nopadeṣṭavyāṃ noddeṣṭavyāṃ na svādhyātavyāṃ na lekhayitavyām antaśo na likhitavyām api maṃsyante //
ASāh, 11, 18.4 na ca teṣāmudārodāreṣu dharmeṣu cittaṃ prakramiṣyati ya imāṃ prajñāpāramitāṃ nodgrahītavyāṃ maṃsyante na dhārayitavyāṃ na vācayitavyāṃ na paryavāptavyāṃ na pravartayitavyāṃ nopadeṣṭavyāṃ noddeṣṭavyāṃ na svādhyātavyāṃ na lekhayitavyāmantaśo na likhitavyām api maṃsyante //
ASāh, 12, 7.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyākṣayāṇi cittāni aprameyākṣayāṇi cittānīti yathābhūtaṃ prajānāti tasya subhūte tathāgatasyādhiṣṭhitaṃ bhavati taccittam anirodham anutpādam asthitam anāśrayam asamam aprameyam asaṃkhyeyam yenaiva yathābhūtaṃ prajānāti ākāśāprameyākṣayatayā cittāprameyākṣayateti /
Lalitavistara
LalVis, 4, 4.85 bodhicittaṃ dharmālokamukhaṃ triratnavaṃśānupacchedāya saṃvartate /
LalVis, 6, 61.10 na ca bodhisattvamātuḥ kvacit puruṣe rāgacittamutpadyate sma nāpi kasyacitpuruṣasya bodhisattvasya māturantike /
LalVis, 12, 100.1 vastrā sahasra yadi chādayi ātmabhāvaṃ cittaṃ ca yeṣu vivṛtaṃ na hirī na lajjā /
Mahābhārata
MBh, 1, 119, 38.62 tena me vyākulaṃ cittaṃ hṛdayaṃ dahyatīva ca /
MBh, 3, 200, 45.1 dharmātmā bhavati hyevaṃ cittaṃ cāsya prasīdati /
MBh, 3, 219, 54.1 yasya doṣaiḥ prakupitaṃ cittaṃ muhyati dehinaḥ /
MBh, 4, 18, 5.2 strīṇāṃ ca cittaṃ durjñeyaṃ yuktarūpau ca me matau //
MBh, 5, 39, 34.1 yayościttena vā cittaṃ naibhṛtaṃ naibhṛtena vā /
MBh, 5, 73, 19.1 anityaṃ kila martyasya cittaṃ pārtha calācalam /
MBh, 6, BhaGī 6, 18.1 yadā viniyataṃ cittamātmanyevāvatiṣṭhate /
MBh, 6, BhaGī 6, 20.1 yatroparamate cittaṃ niruddhaṃ yogasevayā /
MBh, 7, 38, 1.2 dvaidhībhavati me cittaṃ hriyā tuṣṭyā ca saṃjaya /
MBh, 12, 28, 7.2 ityevaṃ hetubhistasya tribhiścittaṃ prasicyati //
MBh, 12, 80, 19.2 cittiḥ sruk cittam ājyaṃ ca pavitraṃ jñānam uttamam //
MBh, 12, 112, 83.1 suduḥkhaṃ puruṣajñānaṃ cittaṃ hyeṣāṃ calācalam /
MBh, 12, 170, 17.3 ityebhiḥ kāraṇaistasya tribhiścittaṃ prasicyate //
MBh, 12, 188, 12.2 evam evāsya taccittaṃ bhavati dhyānavartmani //
MBh, 12, 203, 29.2 vijñeyaṃ vyāpakaṃ cittaṃ teṣu sarvagataṃ manaḥ //
MBh, 12, 212, 23.1 karṇau śabdaśca cittaṃ ca trayaḥ śravaṇasaṃgrahe /
MBh, 12, 212, 37.1 yat tamopahataṃ cittam āśu saṃcāram adhruvam /
MBh, 12, 217, 28.1 kaumāram eva te cittaṃ tathaivādya yathā purā /
MBh, 12, 267, 16.1 cittam indriyasaṃghātāt paraṃ tasmāt paraṃ manaḥ /
MBh, 13, 115, 12.2 prajñāyante yathā bhāvāstathā cittaṃ nirudhyate //
MBh, 14, 21, 2.1 sarvam evātra vijñeyaṃ cittaṃ jñānam avekṣate /
MBh, 14, 54, 2.1 cittaṃ ca suprasannaṃ me tvadbhāvagatam acyuta /
Rāmāyaṇa
Rām, Ay, 4, 27.1 kiṃ tu cittaṃ manuṣyāṇām anityam iti me matiḥ /
Rām, Ki, 2, 3.2 kapeḥ paramabhītasya cittaṃ vyavasasāda ha //
Saundarānanda
SaundĀ, 4, 9.1 parasparodvīkṣaṇatatparākṣaṃ parasparavyāhṛtasaktacittam /
SaundĀ, 16, 53.2 evaṃ hi cittaṃ praśamaṃ na yāti [... au2 letterausjhjh] nā vahniriveryamāṇaḥ //
SaundĀ, 16, 55.2 evaṃ hi bhūyo layameti cittam anīryamāṇo 'gnirivālpasāraḥ //
SaundĀ, 17, 52.2 ābhogato 'pīñjayati sma tasya cittaṃ pravṛttaṃ sukhamityasram //
Yogasūtra
YS, 1, 37.1 vītarāgaviṣayaṃ vā cittam //
YS, 4, 5.1 pravṛttibhede prayojakaṃ cittam ekam anekeṣām //
Abhidharmakośa
AbhidhKo, 2, 23.1 cittaṃ caittāḥ sahāvaśyaṃ sarvaṃ saṃskṛtalakṣaṇaiḥ /
Amarakośa
AKośa, 1, 158.1 cittaṃ tu ceto hṛdayaṃ svāntaṃ hṛnmānasaṃ manaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 5.2 caitanaṃ cittam akṣāṇi nānāyoniṣu janma ca //
Bodhicaryāvatāra
BoCA, 1, 6.2 taj jīyate'nyena śubhena kena sambodhicittaṃ yadi nāma na syāt //
BoCA, 1, 8.2 bahusaukhyaśatāni bhoktukāmairna vimocyaṃ hi sadaiva bodhicittam //
BoCA, 1, 15.1 tadbodhicittaṃ dvividhaṃ vijñātavyaṃ samāsataḥ /
BoCA, 1, 15.2 bodhipraṇidhicittaṃ ca bodhiprasthānameva ca //
BoCA, 3, 22.1 yathā gṛhītaṃ sugatairbodhicittaṃ purātanaiḥ /
BoCA, 3, 27.2 tathā kathaṃcidapyetad bodhicittaṃ mamoditam //
BoCA, 5, 1.1 śikṣāṃ rakṣitukāmena cittaṃ rakṣyaṃ prayatnataḥ /
BoCA, 5, 10.2 dānapāramitā proktā tasmāt sā cittameva tu //
BoCA, 5, 17.2 yair etad dharmasarvasvaṃ cittaṃ guhyaṃ na bhāvitam //
BoCA, 5, 18.1 tasmātsvadhiṣṭhitaṃ cittaṃ mayā kāryaṃ surakṣitam /
BoCA, 5, 22.2 naśyatvanyac ca kuśalaṃ mā tu cittaṃ kadācana //
BoCA, 5, 24.2 tathābhyāṃ vyākulaṃ cittaṃ na kṣamaṃ sarvakarmasu //
BoCA, 5, 34.1 pūrvaṃ tāvadidaṃ cittaṃ sadopasthāpyamīdṛśam /
BoCA, 5, 51.2 upasthānārthi me cittaṃ tasmāttiṣṭhāmi kāṣṭhavat //
BoCA, 5, 52.2 vaktumicchati me cittaṃ tasmāttiṣṭhāmi kāṣṭhavat //
BoCA, 6, 71.1 evaṃ cittaṃ yadāsaṅgād dahyate dveṣavahninā /
BoCA, 6, 83.2 bodhicittaṃ kutastasya yo 'nyasampadi kupyati //
BoCA, 6, 93.2 tathā stutiyaśohānau svacittaṃ pratibhāti me //
BoCA, 8, 55.1 yadicchasi na tac cittaṃ draṣṭuṃ spraṣṭuṃ ca śakyate /
BoCA, 8, 117.2 rakṣācittaṃ dayācittaṃ jagatyabhyasyatāṃ tathā //
BoCA, 8, 117.2 rakṣācittaṃ dayācittaṃ jagatyabhyasyatāṃ tathā //
BoCA, 9, 17.1 cittameva yadā māyā tadā kiṃ kena dṛśyate /
BoCA, 9, 17.2 uktaṃ ca lokanāthena cittaṃ cittaṃ na paśyati //
BoCA, 9, 29.2 asatsahāyamekaṃ hi cittamāpadyate tava //
BoCA, 9, 30.1 grāhyamuktaṃ yadā cittaṃ tadā sarve tathāgatāḥ /
BoCA, 9, 49.1 vinā śūnyatayā cittaṃ baddhamutpadyate punaḥ /
BoCA, 9, 74.1 atītānāgataṃ cittaṃ nāhaṃ taddhi na vidyate /
BoCA, 9, 74.2 athotpannamahaṃ cittaṃ naṣṭe'sminnāstyahaṃ punaḥ //
BoCA, 9, 103.2 nāpyantarna bahiścittamanyatrāpi na labhyate //
BoCA, 10, 13.2 sarvaṃ yasyānubhāvād vyasanamapagataṃ prītivegāḥ pravṛttāḥ jātaṃ sambodhicittaṃ sakalajanaparitrāṇamātā dayā ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 24.1 nanu cittaṃ mayārādhyaṃ tasyāpi bhavataḥ kṛte /
BKŚS, 1, 35.2 kaulīnahetuśrutaye cittaṃ devāvadhīyatām //
BKŚS, 4, 113.2 maraṇād dāruṇāt tena cittam āvartyatām iti //
BKŚS, 13, 11.2 kim artham api me cittaṃ gatam asvasthatām iti //
BKŚS, 13, 12.2 gamiṣyaty acirād eva cittaṃ te svasthatām iti //
BKŚS, 18, 114.2 dānaṃ hi tatra dātavyaṃ yatra cittaṃ prasīdati //
BKŚS, 18, 290.2 iti pṛṣṭasya me cittam iti cittam abhūt tayā //
BKŚS, 18, 290.2 iti pṛṣṭasya me cittam iti cittam abhūt tayā //
Daśakumāracarita
DKCar, 2, 1, 42.1 sā cainaṃ candralekhāchaviḥ kācidapsarā bhūtvā pradakṣiṇīkṛtya prāñjalir vyajijñapat deva dīyatāmanugrahārdraṃ cittam //
DKCar, 2, 8, 260.0 aśmakeśasainyaṃ ca rājasūnorbhavānīsāhāyyaṃ viditvā daivyāḥ śakteḥ puro na balavatī mānavī śaktiḥ ityasmābhirvigrahe calacittamivopalakṣyate //
Divyāvadāna
Divyāv, 2, 581.0 sahadarśanāccānena bhagavato 'ntike cittamabhiprasāditam //
Divyāv, 2, 670.0 yadi vijñātamabhaviṣyat tilaśo 'pi me saṃcūrṇitaśarīreṇānuttarāyāḥ samyaksambodheścittaṃ vyāvartitamabhaviṣyat //
Divyāv, 3, 157.0 ratnaśikhinā samyaksambuddhena laukikaṃ cittamutpāditam //
Divyāv, 6, 52.0 tato bhagavatā laukikaṃ cittamutpāditam //
Divyāv, 6, 54.0 nāgāḥ saṃlakṣayanti kiṃ kāraṇaṃ bhagavatā laukikacittamutpāditamiti paśyanti kāśyapasya samyaksambuddhasya śarīrasaṃghātamavikopitaṃ draṣṭukāma iti //
Divyāv, 6, 66.0 evaṃ ca cetasā cittamabhisaṃskṛtam asmānme padāvihārāt kiyat puṇyaṃ bhaviṣyatīti //
Divyāv, 6, 70.0 evaṃ ca cittamabhisaṃskṛtam padāvihārasya tāvadiyat puṇyamākhyātaṃ bhagavatā anyatra //
Divyāv, 6, 74.0 aparaistatra muktapuṣpāṇyavakṣiptāni evaṃ ca cittamabhisaṃskṛtam padāvihārasya mṛttikāpiṇḍasya ceyat puṇyamuktaṃ bhagavatā asmākaṃ tu muktapuṣpāṇāṃ kiyat puṇyaṃ bhaviṣyatīti atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate //
Divyāv, 6, 77.0 aparaistatra mālāvihāraḥ kṛtaḥ cittaṃ cābhisaṃskṛtam muktapuṣpāṇāṃ bhagavatā iyat puṇyamuktam //
Divyāv, 6, 80.0 aparaistatra pradīpamālā dattā cittaṃ cābhisaṃskṛtam mālāvihārasya bhagavatā iyat puṇyamuktam //
Divyāv, 6, 84.0 evaṃ cetasā cittamabhisaṃskṛtam pradīpasya bhagavatā iyat puṇyamuktam //
Divyāv, 7, 115.0 tasya kroḍamallakasya cittavikṣepo jātaḥ na śakyaṃ tena tathā cittaṃ prasādayitum yathāpūrvam //
Divyāv, 11, 11.1 sahadarśanaiścāsya bhagavato 'ntike cittamabhiprasannam //
Divyāv, 11, 106.1 yatpunaridānīṃ mamāntike cittaṃ prasāditam tasya karmaṇo vipākena divyaṃ mānuṣaṃ sukhamanubhūya pratyekāṃ bodhimadhigamiṣyati //
Divyāv, 12, 116.1 na tāvadbuddhā bhagavantaḥ parinirvānti yāvanna buddho buddhaṃ vyākaroti yāvanna dvitīyena sattvenāparivartyamanuttarāyāṃ samyaksambodhau cittamutpāditaṃ bhavati sarvabuddhavaineyā vinītā bhavanti tribhāga āyuṣa utsṛṣṭo bhavati sīmābandhaḥ kṛto bhavati śrāvakayugamagratāyāṃ nirdiṣṭaṃ bhavati sāṃkāśye nagare devatāvataraṇaṃ vidarśitaṃ bhavati anavatapte mahāsarasi śrāvakaiḥ sārdhaṃ pūrvikā karmaplotirvyākṛtā bhavati mātāpitarau satyeṣu pratiṣṭhāpitau bhavataḥ śrāvastyāṃ mahāprātihāryaṃ vidarśitaṃ bhavati //
Divyāv, 12, 332.1 bhagavatā laukikaṃ cittamutpāditam //
Divyāv, 12, 334.1 atha lokottaracittamutpādayanti tatrāgatirbhavati pratyekabuddhānāmapi kaḥ punarvādaḥ śrāvakāṇām atha śakrabrahmādīnāṃ devānāmetadabhavat kimarthaṃ bhagavatā laukikaṃ cittamutpāditam teṣāmetadabhavat śrāvastyāṃ mahāprātihāryaṃ vidarśayitukāmo hitāya prāṇinām //
Divyāv, 16, 12.0 adrāṣṭāṃ tau śukaśāvakau bhagavantaṃ dūrādevāgacchantaṃ prāsādikaṃ prasādanīyaṃ śāntendriyaṃ śāntamānasaṃ parameṇa cittamatyupaśamena samanvāgataṃ suvarṇayūpamiva śriyā jvalantam //
Divyāv, 17, 132.1 kaiścicchrāvakabodhau cittamutpāditam //
Divyāv, 17, 133.1 kaiścit pratyekāyāṃ bodhau cittamutpāditam //
Divyāv, 17, 134.1 kaiścidanuttarāyāṃ samyaksambodhau cittamutpāditam //
Divyāv, 17, 471.1 yasminnānanda samaye rājā mūrdhāto devāṃstrāyastriṃśānadhirūḍha evaṃvidhaṃ cittamutpāditam aho bata me śakro devānāmindro 'rdhāsanenopanimantrayate kāśyapo bhikṣustena kālena tena samayena śakro devānāmindro babhūva //
Divyāv, 17, 472.1 yasmin khalvānanda samaye rājño mūrdhātasyaivaṃvidhaṃ cittamutpannam yannvahaṃ śakraṃ devānāmindramasmāt sthānāccyāvayitvā svayameva devānāṃ ca manuṣyāṇāṃ ca rājyaiśvaryādhipatyaṃ kārayeyaṃ kāśyapaḥ samyaksambuddhastena kālena tena samayena śakro devānāmindro babhūva //
Divyāv, 17, 473.1 maheśākhye sattve cittaṃ pradūṣitam tasmādṛddheḥ paribhraṣṭo jambudvīpe pratyaṣṭhāt kharamābādhaṃ spṛṣṭavān pragāḍhāṃ vedanāṃ maraṇāntikīm //
Divyāv, 17, 480.1 anekāni vaiśālikāni prāṇiśatasahasrāṇi yeṣāṃ kecitsrotāpattiphale vyavasthāpitāḥ kecit sakṛdāgāmiphale kecidanāgāmiphale kaiścit pravrajitvārhattvaṃ prāptaṃ kaiścit śrāvakabodhau kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau cittamutpāditāni kaiściccharaṇagamanaśikṣāpadāni gṛhītāni //
Divyāv, 18, 220.1 tasya mamaivaṃ cittamutpannam eṣo 'pi tāvadeko bhuṅktāmiti //
Divyāv, 18, 346.1 yataḥ sahasrayodhyāha tvayā punarmahāśreṣṭhin katamasyāṃ bodhau praṇidhānaṃ kṛtaṃ tena mahāśreṣṭhinoktam anuttarasyāṃ bodhau cittamutpāditam //
Divyāv, 18, 347.1 sahasrayodhyāha yadi tvayā anuttarasyāṃ bodhau cittamutpāditam ahaṃ tavaiva śrāvakaḥ syām //
Divyāv, 18, 488.1 tataḥ sa matirmāṇava ucyate 'hamanuttarasyāṃ samyaksambodhau vyākṛtas tvayā kutra cittamutpāditaṃ sa kathayati kṣato 'haṃ sumate māṇava //
Kātyāyanasmṛti
KātySmṛ, 1, 4.2 sadā cittaṃ narendrāṇāṃ moham āyāti kāraṇāt //
KātySmṛ, 1, 5.1 tasmāc cittaṃ praboddhavyaṃ rājadharme sadā dvijaiḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 26.2 mama dolāyate cittam itīyaṃ saṃśayopamā //
Laṅkāvatārasūtra
LAS, 2, 19.2 samādhyate kathaṃ cittaṃ brūhi me jinapuṃgava //
LAS, 2, 28.2 tathatā bhavetkatividhā cittaṃ pāramitāḥ kati //
LAS, 2, 37.1 svabhāvaste katividhaścittaṃ katividhaṃ bhavet /
LAS, 2, 54.2 cittaṃ hi bhūmayaḥ sapta kathaṃ kena vadāhi me //
LAS, 2, 66.2 cittaṃ manaśca vijñānaṃ nairātmyaṃ dharmapañcakam //
LAS, 2, 90.1 śāśvatocchedadṛṣṭiśca kena cittaṃ samādhyate /
LAS, 2, 96.2 cittaṃ hi bhūmayaḥ sapta pṛcchase māṃ jinaurasa /
LAS, 2, 106.1 cittaṃ manaśca vijñānaṃ lakṣaṇārthaṃ prakalpyate /
LAS, 2, 110.2 vṛttiśca varṇyate cittaṃ lakṣaṇārthaṃ hi bāliśān //
LAS, 2, 111.1 na tasya vidyate vṛttiḥ svacittaṃ grāhyavarjitam /
LAS, 2, 127.17 dṛśyaṃ na vidyate cittaṃ cittaṃ dṛśyātpravartate /
LAS, 2, 127.17 dṛśyaṃ na vidyate cittaṃ cittaṃ dṛśyātpravartate /
LAS, 2, 128.1 cittaṃ manaśca vijñānaṃ svabhāvaṃ dharmapañcakam /
LAS, 2, 132.24 skandhadhātvāyatanasvasāmānyalakṣaṇabāhyārthavināśalakṣaṇād yathābhūtaparijñānāccittaṃ samādhīyate /
LAS, 2, 145.2 vāsanairbhrāmitaṃ cittaṃ tribhave khyāyate yataḥ /
LAS, 2, 162.1 cittaṃ keśoṇḍukaṃ māyā svapnaṃ gandharvameva ca /
LAS, 2, 165.1 bhāvābhāsaṃ tathā cittaṃ mṛgatṛṣṇā yathā nabhe /
Liṅgapurāṇa
LiPur, 1, 78, 26.1 putreṣu dāreṣu gṛheṣu nṝṇāṃ bhaktaṃ yathā cittamathādideve /
LiPur, 1, 86, 69.2 manobuddhir ahaṅkāraṃ cittaṃ ceti catuṣṭayam //
LiPur, 1, 86, 74.1 manobuddhir ahaṅkāraś cittaṃ ceti catuṣṭayam /
LiPur, 2, 10, 14.2 cittaṃ cetayate cāpi manaḥ saṃkalpayatyapi //
Matsyapurāṇa
MPur, 150, 42.1 saṃśayaḥ puruṣasyeva cittaṃ daityasya tadratham /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 36, 4.0 atra citī saṃjñāne cetayati cinoti vā aneneti cittam //
PABh zu PāśupSūtra, 5, 36, 5.0 cetayati sukhaṃ duḥkhaṃ padārthān cinoti dharmādharmau arjayatītyataḥ cetayati cinoti vā aneneti cittam //
PABh zu PāśupSūtra, 5, 36, 6.0 cittaṃ mano 'ntaḥkaraṇamityarthaḥ //
PABh zu PāśupSūtra, 5, 37, 8.0 rudre cittam upaśleṣayitavyaṃ nānyatrety arthaḥ //
PABh zu PāśupSūtra, 5, 37, 14.0 yasmiṃśca jite jitāni bhavanti cittam ityetadapi vyākhyātam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 71.0 tatsahitena japena nirmalīkṛtaṃ cittaṃ prayatnanirapekṣamapi brahmaṇyevālātacakravad avatiṣṭhate yadā tadāsau paraḥ pratyāhāro japapūrvaka evāyam ityuktaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 76.0 nirālambanaṃ cittamamūḍhasya dhāraṇam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 77.0 saṃhṛtamūrchādyavasthasyāpi cittaṃ vṛttālābhānnirālambanam astīti tannivṛttyartham amūḍhasyetyuktam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 79.0 tayā dhāraṇayā nirmalīkṛtaṃ cittaṃ rudratattve sthāpitaṃ sudīrghakālaṃ na cyavata ityanenaiva viśeṣeṇa pūrvadhyānāpekṣayedaṃ dhāraṇāsahitaṃ dhyānaṃ paramityuktaṃ śrīmadbhāṣyakṛtā paramayoginā //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 80.0 yadyapyeva dīkṣāprabhṛti cittaṃ nirmalīkartuṃ na śakyate tathāpi dhānuṣkacitrakarādivad abhyāsārthaṃ sarvāvasthāsu yathāśaktyā dhyānaṃ kartavyaṃ mṛtyukālasyāniścitatvāt //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 19.0 rudratattvādīṣaccittaṃ cyavate viṣayaṃ na prāpnoti taccittacyavanaṃ cyutir ityucyate //
Suśrutasaṃhitā
Su, Cik., 39, 25.2 āyāsyataḥ śocato vā cittaṃ vibhramamṛcchati //
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 4.1 na caitatkaivalyabhāgīyaṃ cittaṃ paralokaṃ ca paralokinaṃ vijñānātiriktaṃ cittakaraṇasukhādyātmakaśabdādyupabhoktāram ātmānaṃ ca prasaṃkhyānaparamakāṣṭhāṃ ca vinā vyutpādya śakyaṃ vaktumiti tad etat sarvam atra pāde vyutpādanīyam itaracca prasaṅgād upodghātād vā //
Viṃśatikākārikā
ViṃKār, 1, 18.2 middhenopahataṃ cittaṃ svapne tenāsamaṃ phalam //
Viṣṇupurāṇa
ViPur, 1, 12, 43.1 bāhyārthanirapekṣaṃ te mayi cittaṃ yad āhitam /
ViPur, 2, 13, 30.2 mṛgapote 'bhavaccittaṃ sthairyavattasya bhūpateḥ //
ViPur, 3, 14, 20.1 cittaṃ ca vittaṃ ca nṛṇāṃ viśuddhaṃ śastaśca kālaḥ kathito vidhiśca /
ViPur, 4, 2, 81.2 manorathāsaktiparasya cittaṃ na jāyate vai paramārthasaṅgi //
ViPur, 4, 2, 89.2 mamācalaṃ cittam apetadoṣaṃ sadāstu viṣṇāvabhavāya bhūyaḥ //
ViPur, 5, 18, 15.2 cittamasya kathaṃ bhūyo grāmyagopīṣu yāsyati //
ViPur, 6, 7, 78.2 eṣā vai dhāraṇā proktā yaccittaṃ tatra dhāryate //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 2.1, 1.2 cittaṃ hi prakhyāpravṛttisthitiśīlatvāt triguṇam /
YSBhā zu YS, 1, 2.1, 1.10 atas tasyāṃ viraktaṃ cittaṃ tām api khyātiṃ niruṇaddhi tadavasthaṃ cittaṃ saṃskāropagaṃ bhavati sa nirbījaḥ samādhiḥ na tatra kiṃcit samprajñāyata iti asaṃprajñātaḥ /
YSBhā zu YS, 1, 2.1, 1.10 atas tasyāṃ viraktaṃ cittaṃ tām api khyātiṃ niruṇaddhi tadavasthaṃ cittaṃ saṃskāropagaṃ bhavati sa nirbījaḥ samādhiḥ na tatra kiṃcit samprajñāyata iti asaṃprajñātaḥ /
YSBhā zu YS, 1, 4.1, 1.4 cittam ayaskāntamaṇikalpaṃ saṃnidhimātropakāri dṛśyatvena svaṃ bhavati puruṣasya svāminaḥ /
YSBhā zu YS, 1, 5.1, 1.7 tad evaṃbhūtaṃ cittam avasitādhikāram ātmakalpena vyavatiṣṭhate pralayaṃ vā gacchatīti //
YSBhā zu YS, 1, 10.1, 1.5 gāḍhaṃ mūḍho 'ham asvāpsam gurūṇi me gātrāṇi klāntaṃ me cittam ālasaṃ muṣiṭam iva tiṣṭhatīti /
YSBhā zu YS, 1, 11.1, 1.1 kiṃ pratyayasya cittaṃ smarati āhosvid viṣayasyeti //
YSBhā zu YS, 1, 18.1, 1.5 tadabhyāsapūrvaṃ cittaṃ nirālambanam abhāvaprāptam iva bhavatīty eṣa nirbījaḥ samādhir asaṃprajñātaḥ //
YSBhā zu YS, 1, 19.1, 1.3 tathā prakṛtilayāḥ sādhikāre cetasi prakṛtilīne kaivalyapadam ivānubhavanti yāvan na punar āvartate 'dhikāravaśāc cittam iti //
YSBhā zu YS, 1, 20.1, 1.6 smṛtyupasthāne ca cittam anākulaṃ samādhīyate /
YSBhā zu YS, 1, 28.1, 1.2 tad asya yoginaḥ praṇavaṃ japataḥ praṇavārthaṃ ca bhāvayataścittam ekāgraṃ saṃpadyate /
YSBhā zu YS, 1, 32.1, 1.2 yasya tu pratyarthaniyataṃ pratyayamātraṃ kṣaṇikaṃ ca cittaṃ tasya sarvam eva cittam ekāgraṃ nāsty eva vikṣiptam /
YSBhā zu YS, 1, 32.1, 1.2 yasya tu pratyarthaniyataṃ pratyayamātraṃ kṣaṇikaṃ ca cittaṃ tasya sarvam eva cittam ekāgraṃ nāsty eva vikṣiptam /
YSBhā zu YS, 1, 32.1, 1.4 yo 'pi sadṛśapratyayapravāhena cittam ekāgraṃ manyate tasyaikāgratā yadi pravāhacittasya dharmas tadaikaṃ nāsti pravāhacittaṃ kṣaṇikatvāt /
YSBhā zu YS, 1, 32.1, 1.7 tasmād ekam anekārtham avasthitaṃ cittam iti /
YSBhā zu YS, 1, 32.1, 1.17 tasmād ekam anekārtham avasthitaṃ ca cittam /
YSBhā zu YS, 1, 33.1, 1.3 tataśca cittaṃ prasīdati prasannam ekāgraṃ sthitipadaṃ labhate //
YSBhā zu YS, 1, 36.1, 1.3 tathāsmitāyāṃ samāpannaṃ cittaṃ nistaraṃgamahodadhikalpaṃ śāntam anantam asmitāmātraṃ bhavati /
YSBhā zu YS, 1, 36.1, 1.6 eṣā dvayī viśokā viṣayavatī asmitāmātrā ca pravṛttir jyotiṣmatīty ucyate yayā yoginaścittaṃ sthitipadaṃ labhata iti //
YSBhā zu YS, 1, 37.1, 1.1 vītarāgacittālambanoparaktaṃ vā yoginaścittaṃ sthitipadaṃ labhata iti //
YSBhā zu YS, 1, 38.1, 1.1 svapnajñānālambanaṃ vā nidrājñānālambanaṃ vā tadākāraṃ yoginaścittaṃ sthitipadaṃ labhata iti //
YSBhā zu YS, 1, 40.1, 1.4 tadvaśīkārāt paripūrṇaṃ yoginaścittaṃ na punar abhyāsakṛtaṃ parikarmāpekṣata iti /
YSBhā zu YS, 2, 13.1, 21.1 kleśakarmavipākānubhavanirvartitābhis tu vāsanābhir anādikālasaṃmūrchitam idaṃ cittaṃ vicitrīkṛtam iva sarvato matsyajālaṃ granthibhir ivātatam ity etā anekabhavapūrvikā vāsanāḥ //
YSBhā zu YS, 2, 15.1, 33.1 calaṃ ca guṇavṛttam iti kṣiprapariṇāmi cittam uktam //
YSBhā zu YS, 4, 5.1, 1.1 bahūnāṃ cittānāṃ katham ekacittābhiprāyapuraḥsarā pravṛttir iti sarvacittānāṃ prayojakaṃ cittam ekaṃ nirmimīte tataḥ pravṛttibhedaḥ //
YSBhā zu YS, 4, 6.1, 1.1 pañcavidhaṃ nirmāṇacittaṃ janmauṣadhimantratapaḥsamādhijāḥ siddhaya iti //
YSBhā zu YS, 4, 6.1, 2.1 tatra yad eva dhyānajaṃ cittaṃ tad evānāśayam //
YSBhā zu YS, 4, 10.1, 5.1 tasmād anādivāsanānuviddham idaṃ cittaṃ nimittavaśāt kāścid eva vāsanāḥ pratilabhya puruṣasya bhogāyopāvartata iti //
YSBhā zu YS, 4, 10.1, 6.1 ghaṭaprāsādapradīpakalpaṃ saṃkocavikāsi cittaṃ śarīraparimāṇākāramātram ity apare pratipannāḥ //
YSBhā zu YS, 4, 17.1, 1.1 ayaskāntamaṇikalpā viṣayā ayaḥsadharmakaṃ cittam abhisaṃbadhyoparañjayanti yena ca viṣayeṇoparaktaṃ cittaṃ sa viṣayo jñātas tato 'nyaḥ punar ajñātaḥ /
YSBhā zu YS, 4, 17.1, 1.2 vastuno jñātājñātasvarūpatvāt pariṇāmi cittam //
YSBhā zu YS, 4, 17.1, 2.1 yasya tu tad eva cittaṃ viṣayas tasya //
YSBhā zu YS, 4, 18.1, 2.1 syād āśaṅkā cittam eva svābhāsaṃ viṣayābhāsaṃ ca bhaviṣyaty agnivat //
YSBhā zu YS, 4, 19.1, 1.6 kiṃca svābhāsaṃ cittam ity agrāhyam eva kasyacid iti śabdārthaḥ /
Śatakatraya
ŚTr, 1, 66.1 saṃpatsu mahatāṃ cittaṃ bhavaty utpalakomalam /
Śikṣāsamuccaya
ŚiSam, 1, 45.1 tad evaṃ śraddhāmūlaṃ dṛḍhīkṛtya bodhicittaṃ dṛḍhaṃ kartavyaṃ sarvapuṇyasaṃgrahatvāt tad yathāryasiṃhaparipṛcchāyāṃ /
ŚiSam, 1, 48.3 bodhicittaṃ hi kulaputra bījabhūtaṃ sarvabuddhadharmāṇāṃ /
ŚiSam, 1, 50.13 iti hi kulaputra bodhicittam ebhiś cānyaiś cāpramāṇair guṇaviśeṣaiḥ samanvāgatam iti //
ŚiSam, 1, 51.2 pṛthagjanasyāpi bodhicittam utpadyate /
ŚiSam, 1, 52.2 sumerusamāṃ satkāyadṛṣṭim utpādya bodhicittam utpadyate /
Śivasūtra
ŚSūtra, 2, 1.1 cittaṃ mantraḥ //
ŚSūtra, 3, 1.1 ātmā cittam //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 5.2 pade pade haṃsarutānukāribhirjanasya cittaṃ kriyate samanmatham //
Amaraughaśāsana
AmarŚās, 1, 57.1 jīvanmuktipade devi cittaṃ bījanirañjanam //
Aṣṭāvakragīta
Aṣṭāvakragīta, 8, 2.1 tadā bandho yadā cittaṃ kiṃcid vāñchati śocati /
Aṣṭāvakragīta, 8, 3.1 tadā muktir yadā cittaṃ na vāñchati na śocati /
Aṣṭāvakragīta, 8, 4.1 tadā bandho yadā cittaṃ saktaṃ kāsvapi dṛṣṭiṣu /
Aṣṭāvakragīta, 8, 4.2 tadā mokṣo yadā cittam asaktaṃ sarvadṛṣṭiṣu //
Aṣṭāvakragīta, 16, 2.2 cittaṃ nirastasarvāśam atyarthaṃ rocayiṣyati //
Aṣṭāvakragīta, 18, 30.2 nirāśaṃ gatasandehaṃ cittaṃ muktasya rājate //
Aṣṭāvakragīta, 18, 31.1 nirdhyātuṃ ceṣṭituṃ vāpi yac cittaṃ na pravartate /
Aṣṭāvakragīta, 18, 81.2 dhīrasya śītalaṃ cittam amṛtenaiva pūritam //
Bhāgavatapurāṇa
BhāgPur, 3, 26, 14.1 mano buddhir ahaṃkāraś cittam ity antarātmakam /
BhāgPur, 3, 26, 61.2 ahaṃkāras tato rudraś cittaṃ caityas tato 'bhavat //
BhāgPur, 3, 27, 5.1 ata eva śanaiś cittaṃ prasaktam asatāṃ pathi /
BhāgPur, 3, 28, 9.2 pratikūlena vā cittaṃ yathā sthiram acañcalam //
BhāgPur, 4, 22, 31.1 bhraśyatyanusmṛtiścittaṃ jñānabhraṃśaḥ smṛtikṣaye /
BhāgPur, 4, 24, 59.1 na yasya cittaṃ bahirarthavibhramaṃ tamoguhāyāṃ ca viśuddhamāviśat /
BhāgPur, 11, 1, 6.2 gīrbhis tāḥ smaratāṃ cittaṃ padais tān īkṣatāṃ kriyāḥ //
BhāgPur, 11, 13, 26.1 guṇeṣu cāviśac cittam abhīkṣṇaṃ guṇasevayā /
BhāgPur, 11, 14, 24.1 vāg gadgadā dravate yasya cittaṃ rudaty abhīkṣṇaṃ hasati kvacic ca /
BhāgPur, 11, 14, 27.1 viṣayān dhyāyataś cittaṃ viṣayeṣu viṣajjate /
BhāgPur, 11, 14, 27.2 mām anusmarataś cittaṃ mayy eva pravilīyate //
BhāgPur, 11, 19, 25.1 yadātmany arpitaṃ cittaṃ śāntaṃ sattvopabṛṃhitam /
Bhāratamañjarī
BhāMañj, 6, 147.1 vaśe yadi na te cittam abhyāsena gṛhāṇa tat /
BhāMañj, 13, 787.2 cittaṃ vātavadudbhrāntaṃ bhavatyevāsamarthinām //
Devīkālottarāgama
DevīĀgama, 1, 7.2 caladvāyusamaṃ cittaṃ dhriyate yena niścalam //
DevīĀgama, 1, 27.1 viṣaye lolupaṃ cittaṃ markaṭādapi cañcalam /
DevīĀgama, 1, 34.1 yadā sthiraṃ bhaveccittaṃ cālayanna kathaṃcana /
DevīĀgama, 1, 37.2 caladvāyusamaṃ cittaṃ niścalaṃ dhriyate hi yat //
DevīĀgama, 1, 40.1 nirāśrayaṃ sadā cittaṃ sarvālambanavarjitam /
Garuḍapurāṇa
GarPur, 1, 15, 83.2 ahaṃ kāropamāścittaṃ gaganaṃ pṛthivī jalam //
GarPur, 1, 114, 75.2 tasmāccittaṃ sarvadā rakṣaṇīyaṃ svasthe citte dhātavaḥ sambhavanti //
Hitopadeśa
Hitop, 2, 152.18 sampattayaḥ parādhīnāḥ sadā cittam anirvṛttam /
Kathāsaritsāgara
KSS, 2, 6, 35.2 rājñā kaṣṭe niyuktau svo lokacittaṃ hi durgraham //
KSS, 6, 1, 190.2 cittaṃ jānāti jantūnāṃ prema janmāntarārjitam //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 72.1 sā jihvā yā hariṃ stauti tac cittaṃ yat tadarpaṇam /
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 116.0 mānasaṃ hṛdayaṃ svāntaṃ cittaṃ ceto manaśca hṛt //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 10.2, 4.0 svaṃ ca cittaṃ ca svacittaṃ tasya prathitā pṛthutarā pṛthvī sā cāsau prārthanā ca tasyāḥ kalpavṛkṣāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 10.2, 4.0 svaṃ ca cittaṃ ca svacittaṃ tasya prathitā pṛthutarā pṛthvī sā cāsau prārthanā ca tasyāḥ kalpavṛkṣāḥ //
Vetālapañcaviṃśatikā
VetPV, Intro, 51.1 bahuchalaṃ dyūtam iva strīcittam iva dāruṇam /
Ānandakanda
ĀK, 1, 20, 10.2 puruṣastvaṃ manastvaṃ ca buddhiścittamahaṃkṛtiḥ //
ĀK, 1, 20, 180.1 parāpekṣojjhitaṃ cittamindriyeṣu pravartate /
ĀK, 1, 20, 192.2 tasminsnihyati me cetastaccittaṃ me nivāsabhūḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 21.2, 13.0 yaduktam viṣayapravaṇaṃ cittaṃ dhṛtibhraṃśānna śakyate //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 1.1, 2.0 iti cittaṃ sphurattātmaprāsādādivimarśanam //
ŚSūtraV zu ŚSūtra, 2, 1.1, 8.0 ārādhakasya cittaṃ ca mantras taddharmayogataḥ //
ŚSūtraV zu ŚSūtra, 2, 3.1, 11.0 na gacchaty atha tucchāyāṃ cittaṃ siddhau prarohati //
ŚSūtraV zu ŚSūtra, 3, 1.1, 4.0 cittaṃ tat proktacaitanyasvarūpānavamarśanāt //
ŚSūtraV zu ŚSūtra, 3, 1.1, 11.0 saṃkocād aṇutāyogāc cittam ātmeti lakṣitam //
Śukasaptati
Śusa, 13, 1.4 kṛtaṃ rājikayā cittamuttaraṃ dhūlisaṃyutam //
Gorakṣaśataka
GorŚ, 1, 66.1 cittaṃ carati khe yasmāj jihvā carati khe gatā /
GorŚ, 1, 91.1 yāvad baddho marud dehe yāvac cittaṃ nirākulam /
Haṃsadūta
Haṃsadūta, 1, 3.2 cirādasyāścittaṃ paricitakuṭīrāvakalanād avasthāṃ tastāra sphūṭam atha suṣupteḥ priyasakhīm //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 2.1 cale vāte calaṃ cittaṃ niścale niścalaṃ bhavet /
HYP, Dvitīya upadeśaḥ, 40.2 yāvad baddho marud dehe yāvac cittaṃ nirākulam //
HYP, Tṛtīya upadeshaḥ, 3.2 tadā cittaṃ nirālambaṃ tadā kālasya vañcanam //
HYP, Tṛtīya upadeshaḥ, 41.1 cittaṃ carati khe yasmāj jihvā carati khe gatā /
HYP, Caturthopadeśaḥ, 77.1 ekībhūtaṃ tadā cittaṃ rājayogābhidhānakam /
HYP, Caturthopadeśaḥ, 90.2 nādāsaktaṃ tathā cittaṃ viṣayān nahi kāṅkṣate //
HYP, Caturthopadeśaḥ, 98.2 nāde pravartitaṃ cittaṃ nādena saha līyate //
HYP, Caturthopadeśaḥ, 110.1 cittaṃ na suptaṃ no jāgrat smṛtivismṛtivarjitam /
Janmamaraṇavicāra
JanMVic, 1, 148.1 duṣṭendriyavaśāc cittaṃ nṛṇāṃ yat kalmaṣeritam /
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 7.1 na ca bhagavaṃstatrāsmābhirekamapi spṛhācittamutpāditamabhūt //
SDhPS, 5, 162.1 evaṃ cāsya cittaṃ na kuśale tiṣṭhati na pāpe //
SDhPS, 5, 207.1 bodhicittaṃ ca ye cānye dharmā nirvāṇagāminaḥ /
SDhPS, 8, 90.2 atyayaṃ vayaṃ bhagavan deśayāmo yairasmābhir bhagavannevaṃ satatasamitaṃ cittaṃ paribhāvitam /
SDhPS, 9, 25.5 samamasmābhiḥ kulaputrā ekakṣaṇe ekamuhūrte mayā ca ānandena ca anuttarāyāṃ samyaksaṃbodhau cittamutpāditaṃ dharmagaganābhyudgatarājasya tathāgatasyārhataḥ samyaksaṃbuddhasya saṃmukham //
SDhPS, 11, 146.1 na ca me kadācidāgrahacittamutpannam //
SDhPS, 11, 228.2 kevalaṃ kulaputri bodhāya cittamutpannam //
SDhPS, 13, 96.1 evaṃ cānena cittamutpādayitavyam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 46, 32.1 na vyaśrāmyata taccittaṃ dṛṣṭvā cāpsarasastadā /
SkPur (Rkh), Revākhaṇḍa, 90, 7.1 dhanadasya hṛtaṃ cittaṃ hṛtaḥ śakrasya vāraṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 123.2 yato yato māṃ hi mahānubhāva ninīṣate cittamilātale 'tra /
SkPur (Rkh), Revākhaṇḍa, 157, 6.1 sā jihvā yā hariṃ stauti taccittaṃ yattadarpitam /
Uḍḍāmareśvaratantra
UḍḍT, 6, 4.16 yadā cittaṃ bhavati kṛtasya vākyaviṣaye pṛthivīviṣaye tadā salilatattvākṣarāṇi bhavanti tadā sa japtaṃ japati /