Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Mahābhārata
Manusmṛti
Rāmāyaṇa
Harivaṃśa
Matsyapurāṇa
Skandapurāṇa
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 4, 13.0 asyai pādaṃ nocchindyān ned asyai pratiṣṭhāyā ucchidyā iti preṅkhaṃ hotādhirohaty audumbarīm āsandīm udgātā vṛṣā vai preṅkho yoṣāsandī tan mithunaṃ mithunam eva tad ukthamukhe karoti prajātyai //
AĀ, 5, 1, 4, 17.0 kūrcān hotrakāḥ samārohanti brahmā caudumbarīm āsandīm udgātā //
Aitareyabrāhmaṇa
AB, 7, 16, 1.0 tasya ha viśvāmitro hotāsīj jamadagnir adhvaryur vasiṣṭho brahmāyāsya udgātā tasmā upākṛtāya niyoktāraṃ na vividuḥ sa hovācājīgartaḥ sauyavasir mahyam aparaṃ śataṃ dattāham enaṃ niyokṣyāmīti tasmā aparaṃ śataṃ dadus taṃ sa niyuyoja //
Atharvaprāyaścittāni
AVPr, 3, 4, 17.0 sūrya udgātā //
AVPr, 6, 1, 9.0 audumbarīṃ ced apahareyur yām eva kāṃcit pracchidyāvadadhyād adhvaryur udgātā yajamānaḥ //
AVPr, 6, 5, 5.0 yad udgātā vicchidyeta sarvavedasadakṣiṇena yajñena yajeta //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 10, 6.0 jīrvaro grahapatir adhvaryur dhṛtarāṣṭra airāvato brahmadattas tāpaso hotā pṛthuśravā dūreśravā udgātā glāvaś cājagaraś ca prastotā pratihartā śitipṛṣṭho maitrāvaruṇaḥ takṣako vaiśālakir brāhmaṇācchaṃsy upanītis tārkṣyaḥ sadasyaḥ śikhātiśikhau neṣṭāpotārau vāruṇo hotācchāvākaścakraḥ piśaṅga āgnīdhraś cāhiro maheyaḥ subrahmaṇyo 'rbudo grāvastut sāṇḍa unnetā paśago dhruvagopaḥ kaustuko dhurimejayaśca janamejayaś cety etair eva nāmadheyaiḥ samīcī nāmāsi prācī dik iti ṣaḍbhiḥ paryāyaiḥ hetayo nāma stha teṣāṃ vaḥ puro gṛhāḥ iti ṣaḍbhiḥ idaṃ sarpebhyo havir astu juṣṭam iti copasthānam //
BaudhGS, 4, 2, 9.3 udgāteva śakune sāma gāyasi brahmaputra iva savaneṣu śaṃsasi /
Baudhāyanaśrautasūtra
BaudhŚS, 2, 2, 12.0 parjanyo devo daiva udgātā sa te devayajanaṃ dadātviti //
BaudhŚS, 2, 3, 5.0 āṅgiraso 'dhvaryur vāsiṣṭho brahmā vaiśvāmitro hotāyāsya udgātā kauṣītakaḥ sadasyaḥ //
BaudhŚS, 2, 4, 10.0 parjanyo devo daiva udgātā sa ma udgātā udgātar udgātāraṃ tvā vṛṇa ity udgātāram //
BaudhŚS, 2, 4, 10.0 parjanyo devo daiva udgātā sa ma udgātā udgātar udgātāraṃ tvā vṛṇa ity udgātāram //
BaudhŚS, 2, 4, 11.0 parjanyo devo daiva udgātā sa ta udgātā tenānumataḥ karmaivāhaṃ kariṣyāmīti //
BaudhŚS, 2, 4, 11.0 parjanyo devo daiva udgātā sa ta udgātā tenānumataḥ karmaivāhaṃ kariṣyāmīti //
BaudhŚS, 16, 20, 2.0 pleṅkhaṃ hotā kūrcāv adhvaryur bṛsīr hotrakā audumbarīm udgātāsandīm upakalpayate //
BaudhŚS, 16, 21, 6.0 audumbarīm udgātāsandīm ārohati //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 28.14 sa eṣa evaṃvid udgātātmane vā yajamānāya vā yaṃ kāmaṃ kāmayate tam āgāyati /
BĀU, 3, 1, 5.3 prāṇo vai yajñasyodgātā /
BĀU, 3, 1, 5.4 tad yo 'yaṃ prāṇaḥ sa vāyuḥ sa udgātā /
BĀU, 3, 1, 10.1 yājñavalkyeti hovāca katy ayam adyodgātāsmin yajñe stotriyāḥ stoṣyatīti /
Chāndogyopaniṣad
ChU, 1, 2, 13.2 sa ha naimiṣīyānām udgātā babhūva /
ChU, 1, 6, 8.3 tasmāt tv eva udgātā /
ChU, 1, 7, 8.2 tasmād u haivaṃvid udgātā brūyāt //
ChU, 1, 11, 6.1 atha hainam udgātopasasāda /
ChU, 4, 16, 2.2 vācā hotādhvaryur udgātānyatarām /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 1.0 ṣoḍaśisāmnā stoṣyamāṇo yathāsanam upaviśya havirdhānaṃ gatvā ṣoḍaśigraham avekṣetodgātā yasmād anya iti //
DrāhŚS, 7, 1, 10.0 udgātā nidhanam upayatsu //
DrāhŚS, 7, 4, 3.0 eṣa vai yajamānasya prajāpatir yad udgāteti hyāha //
DrāhŚS, 9, 3, 23.0 agniṣṭomasāmnā stutvā prāk patnīsaṃyājebhyo yadebhiḥ prasṛte parārdhyaṃ vrajitaṃ syāt tad gatvā pratyāvrajya manasānutsāhe huteṣu patnīsaṃyājeṣu gārhapatya udgātā juhuyād upasṛjan dharuṇaṃ mātre mātaraṃ dharuṇo dhayan rāyaspoṣam iṣam ūrjam asmāsu dīdharat svāheti pūrvāṃ svāhākāreṇottarām //
DrāhŚS, 9, 4, 1.0 āhavanīyaṃ gatvāyaṃ sahohā iti trir udgātā gāyet //
DrāhŚS, 9, 4, 21.0 uttarata udgātaudumbarīṃ gṛhṇīyāt paścāt pratihartā dakṣiṇato brahmā purastāditare sarve //
DrāhŚS, 10, 1, 5.0 sarvāṇyudgātā sakṛt sakṛd gāyen nidhanam itarāvanūpeyātām //
DrāhŚS, 10, 2, 5.0 pūrveṇa patnīśālām udgātā gatvā dakṣiṇe vedyante prāco darbhān saṃstīrya teṣvenaṃ prāṅmukham upaveśayet //
DrāhŚS, 10, 4, 7.0 tām uttareṇodgātā gatvā paścād upaviśya bhūmispṛśo 'syāḥ pādān kṛtvā kūrcānadhastād upohyābhimṛśed bṛhadrathantare te pūrvau pādau śyaitanaudhase aparau vairūpavairāje anūcī śākvararaivate tiraścī ityetaiḥ pṛthagaṅgāni //
DrāhŚS, 12, 2, 7.0 udgātā sāmavedeneti śruteḥ //
DrāhŚS, 12, 2, 15.0 udgāteti yathābhūyasā vādaḥ //
Gopathabrāhmaṇa
GB, 1, 1, 13, 5.0 sūrya udgātā //
GB, 1, 2, 9, 25.0 yad udgātā sāmnā karoti divaṃ tenāpyāyayati //
GB, 1, 2, 11, 4.0 tān ha papraccha kiṃ vidvān hotā hautraṃ karoti kiṃ vidvān adhvaryur ādhvaryavaṃ karoti kiṃ vidvān udgātaudgātraṃ karoti kiṃ vidvān brahmā brahmatvaṃ karotīti //
GB, 1, 2, 11, 12.0 cakṣuṣaivodgātaudgātraṃ karoti //
GB, 1, 2, 11, 14.0 atho cakṣur evodgātā cakṣur brahma cakṣur deva iti //
GB, 1, 2, 12, 3.0 hotety eva hotāraṃ brūyād vāg iti vācaṃ brahmeti brahma deva iti devam adhvaryur ity evādhvaryuṃ brūyāt prāṇāpānāv iti prāṇāpānau brahmeti brahma deva iti devam udgātety evodgātāraṃ brūyāc cakṣur iti cakṣur brahmeti brahma deva iti devaṃ brahmety eva brahmāṇaṃ brūyān mana iti mano brahmeti brahma deva iti devam //
GB, 1, 2, 24, 14.2 ādityo vā udgātā //
GB, 1, 4, 3, 2.0 ādityo vā udgātādhidaivaṃ cakṣur adhyātmam //
GB, 1, 5, 11, 5.0 ete ha vā avidvāṃso yatrānṛgviddhotā bhavaty ayajurvid adhvaryur asāmavid udgātābhṛgvaṅgirovid brahmā //
GB, 1, 5, 15, 10.0 hotaiva bhargo 'dhvaryur eva maha udgātaiva yaśo brahmaiva sarvam //
GB, 1, 5, 24, 10.1 sāmnodgātā chādayann apramatta audumbaryāṃ stobhadeyaḥ sagadgadaḥ /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 16, 18.1 udgāteva śakune sāma gāyasi brahmaputra iva savaneṣu śaṃsasi /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 22, 2.2 indra eṣa yad udgātā /
JUB, 1, 22, 8.2 sa evodgātātmānaṃ ca yajamānaṃ cāmṛtatvaṃ gamayatīti //
JUB, 1, 58, 4.1 tad yathā vā apo hradāt kulyayoparām upanayanty evam evaitan manaso 'dhi vācodgātā yajamānam yasya kāmān prayacchati //
JUB, 2, 8, 2.2 tasmād udgātā vṛta uttarato niveśanaṃ lipseta /
JUB, 2, 10, 20.1 so 'bravīn mṛtyur eṣa eṣāṃ sa udgātā yena mṛtyum atyeṣyantīti //
JUB, 3, 7, 7.2 tayor ha prācīnaśālir vṛta udgātā //
JUB, 3, 9, 3.1 sa yas tāṃ devatāṃ veda yāṃ ca sa tato 'nusaṃbhavati yā cainaṃ tam mṛtyum ativahati sa udgātā mṛtyum ativahatīti //
JUB, 3, 9, 5.1 sa yas tāṃ devatāṃ veda yāṃ ca sa tato 'nusaṃbhavati yā cainaṃ tam mṛtyum ativahati sa udgātā mṛtyum ativahatīti //
JUB, 3, 9, 7.1 sa yas tāṃ devatāṃ veda yāṃ ca sa tato 'nusaṃbhavati yā cainaṃ tam mṛtyum ativahati sa udgātā mṛtyum ativahatīti //
JUB, 3, 9, 10.2 yas trayāṇām mṛtyūnāṃ sāmnātivāhaṃ veda sa udgātā mṛtyum ativahatīti //
JUB, 3, 10, 1.2 tad u ha prācīnaśālā vidur ya eṣām ayaṃ vṛta udgātāsa /
JUB, 3, 10, 10.1 taṃ ha vā evaṃvid udgātā yajamānam om ity etenākṣareṇādityam mṛtyum ativahati vāg ity agniṃ hum iti vāyum bhā iti candramasam //
JUB, 3, 10, 11.1 tān vā etān mṛtyūn sāmnodgātātmānaṃ ca yajamānaṃ cātivahaty om ity etenākṣareṇa prāṇenāmunādityena //
JUB, 3, 12, 3.2 tam id udgātā śriyā prajāpatinā hiṅkāreṇa mṛtyum apasedhati //
JUB, 3, 13, 8.1 tam etad udgātā yajamānam om ity etenākṣareṇānte svarge loke dadhāti //
JUB, 3, 13, 10.1 tam etad udgātā yajamānam om ity etenākṣareṇa svarapakṣaṃ kṛtvānte svarge loke dadhāti /
JUB, 3, 13, 13.1 tam etad udgātā yajamānam om ity etenākṣareṇādityaṃ devalokaṃ gamayati //
JUB, 3, 14, 9.1 tadā taṃ ha vā evaṃvid udgātā yajamānam om ity etenākṣareṇādityaṃ devalokaṃ gamayati /
JUB, 3, 16, 2.1 tasya hotādhvaryur udgātety anyatarāṃ vācā vartaniṃ saṃskurvanti /
JUB, 3, 19, 6.2 om iti vai hotā pratiṣṭhita om ity adhvaryur om ity udgātā //
JUB, 3, 31, 10.3 tasmād ālamyailājodgātety ākhyāpayanti //
JUB, 3, 34, 4.2 saptakṛtva udgātātmānaṃ ca yajamānaṃ ca śarīrāt prajanayati //
JUB, 4, 6, 6.1 atha hovāca katamo vas tad veda yadviduṣaḥ sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti //
JUB, 4, 7, 4.1 atha hovāca yadviduṣaḥ sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti yo vai manuṣyasya sambhūtiṃ vedeti hovāca tasya sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti prāṇā u ha vāva rājan manuṣyasya sambhūtir eveti //
JUB, 4, 7, 4.1 atha hovāca yadviduṣaḥ sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti yo vai manuṣyasya sambhūtiṃ vedeti hovāca tasya sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti prāṇā u ha vāva rājan manuṣyasya sambhūtir eveti //
JUB, 4, 9, 3.1 tad āhuḥ sa vā udgātā yo yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmuñcatīti //
JUB, 4, 9, 8.1 evaṃ vā evaṃvid udgātā yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmuñcati //
JUB, 4, 9, 9.1 tad āhuḥ sa vā udgātā yo yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛṇātīti //
JUB, 4, 10, 8.0 evaṃ vā evaṃvid udgātā yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛṇāti //
JUB, 4, 10, 9.0 tad āhuḥ sa vā udgātā yo yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛtvā svarge loke saptadhā dadhātīti //
JUB, 4, 10, 18.0 evaṃ vā evaṃvid udgātā yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛtvā svarge loke saptadhā dadhāti //
Jaiminīyabrāhmaṇa
JB, 1, 70, 3.0 prajāpatir udgātā //
JB, 1, 70, 6.0 yad udgātā prathamena karmaṇaudumbarīm anvārabhate svayaiva tad devatayātmānam ārtvijyāya vṛṇīte //
JB, 1, 71, 15.0 yad udgātaudumbarīṃ śrayate sāmann evaitad devānām anna ūrjaṃ dadhāti //
JB, 1, 72, 1.0 prajāpatir udgātā //
JB, 1, 78, 18.0 tam etenaivodgātābhimṛśati tanūpā asi tanvaṃ me pāhi varcodhā asi varco me dhehy āyurdhā asy āyur me dhehi vayodhā asi vayo me dhehīti //
JB, 1, 81, 20.0 athodgātaikarco gāyatraṃ gāyaty uccā te jātam andhaseti //
JB, 1, 85, 13.0 udgātā tṛtīyaḥ sarpati sarvadevatyaḥ prajāpatiḥ //
JB, 1, 88, 8.0 prajāpatir eṣa yad udgātā //
JB, 1, 89, 30.0 tathāyam udgātodagāsīd iti vidyāt //
JB, 1, 89, 32.0 tathāyam udgātodagāsīd iti vidyāt //
JB, 1, 118, 11.0 ekaikasyai devatāyai hotā vaṣaṭkaroti sarvābhya udgātā //
JB, 1, 118, 12.0 sarvadevatyo hy udgātā //
JB, 1, 123, 10.0 āyacched ūrdhvaṃ pratihārād udgātā //
JB, 1, 133, 10.0 pratihāre pratihāra udgāteḍeti brūyāt //
JB, 1, 140, 4.0 pratihāra eva pratihriyamāṇe vāg ity udgātā brūyāt //
JB, 1, 177, 3.0 atha yad āyumety āhāyur evaitad udgātātmaṃś ca yajamāne ca dadhāti //
JB, 1, 199, 11.0 yaj janadvatīṣu stuvanty udgātainaṃ tena prajanayati //
JB, 1, 244, 10.0 athaitad dvau mādhyaṃdinaṃ savanaṃ sampādayata udgātā ca hotā ca //
JB, 1, 244, 11.0 catvāri chandāṃsy udgātā yunakti //
JB, 1, 253, 1.0 yajamānaṃ ha vā etad udgātā reto bhūtaṃ siñcati yad bahiṣpavamānaṃ gāyati //
JB, 1, 259, 7.0 prajāpatir eṣa yad udgātā //
JB, 1, 261, 23.0 atha yo vāg anuṣṭub iti vidvān udgāyati śaṃstodgātā vācorādhy asmād ājāyate //
JB, 1, 274, 4.0 prajāpatir eṣa yad udgātā //
JB, 1, 301, 11.0 sarvajyānim udgātā jīyeta //
JB, 1, 330, 8.0 kṣipraṃ prajayā paśubhiḥ prajāyā iti pratihāre pratihāra udgāteḍeti brūyāt //
JB, 1, 331, 15.0 tad udgātā yajamānasya pañcadaśena vajreṇa dviṣantaṃ pāpmānaṃ bhrātṛvyaṃ stṛṇāti //
JB, 1, 331, 18.0 tad udgātā yajamānasya bhrātṛvyāyatane bhrātṛvyaṃ vitakṣṇoti bhrātṛvyāyatane bhrātṛvyaṃ vināśaṃ nayati //
JB, 1, 332, 5.0 sa yo 'nyatrākṣarebhyaḥ stobdhi sa evodgātā yajamānaṃ mṛtyor āsye 'pyasyati //
JB, 1, 337, 12.0 yo hainaṃ chādayantaṃ brūyād adhakṣan vā ayam udgātātmānaṃ ca yajamānaṃ ceti tathā haiva syāt //
JB, 1, 343, 3.0 yadi kāmayerann udgātaiṣāṃ mriyetety udgātāraṃ tṛtīyasavane brūyuḥ prajāpater ṛgbhir juhudhīti //
JB, 1, 343, 9.0 athodgātā //
Jaiminīyaśrautasūtra
JaimŚS, 2, 14.0 alaṃkṛtam enaṃ vṛṇīte parjanyo ma udgātā sa ma udgātā tvaṃ ma udgātā diśo me prastotṛpratihartārau subrahmaṇya iti //
JaimŚS, 2, 14.0 alaṃkṛtam enaṃ vṛṇīte parjanyo ma udgātā sa ma udgātā tvaṃ ma udgātā diśo me prastotṛpratihartārau subrahmaṇya iti //
JaimŚS, 2, 14.0 alaṃkṛtam enaṃ vṛṇīte parjanyo ma udgātā sa ma udgātā tvaṃ ma udgātā diśo me prastotṛpratihartārau subrahmaṇya iti //
JaimŚS, 2, 16.0 parjanyasya udgātā sa ta udgātāhaṃ ta udgātā diśas te prastotṛpratihartārau subrahmaṇyaḥ karmaiva vayaṃ kariṣyāmaḥ //
JaimŚS, 2, 16.0 parjanyasya udgātā sa ta udgātāhaṃ ta udgātā diśas te prastotṛpratihartārau subrahmaṇyaḥ karmaiva vayaṃ kariṣyāmaḥ //
JaimŚS, 2, 16.0 parjanyasya udgātā sa ta udgātāhaṃ ta udgātā diśas te prastotṛpratihartārau subrahmaṇyaḥ karmaiva vayaṃ kariṣyāmaḥ //
JaimŚS, 9, 17.0 athodgātaikarcaṃ gāyatraṃ gāyaty uccā te jātam andhaseti //
JaimŚS, 10, 2.0 adhvaryuprathamaḥ sarpaty atha prastotāthodgātā yajamāno brahmā ṣaṣṭhaḥ sarpati //
JaimŚS, 11, 1.0 udagāvṛtta udgātā //
JaimŚS, 13, 28.0 sadasaspatim adbhutaṃ priyam indrasya kāmyaṃ saniṃ medhām ayāsiṣam ity etayarcā sadaḥ prapadya dakṣiṇenaudumbarīṃ parītyottarata upaveśanasyāvṛtopaviśanti udagāvṛtta udgātā purastāt prastotā pratyaṅmukhaḥ paścāt pratihartā dakṣiṇāmukhaḥ //
JaimŚS, 14, 10.0 atha camasam avekṣata udgātā śyeno nṛcakṣā asy agnes tvā cakṣuṣāvapaśyāmīti //
JaimŚS, 14, 12.0 athopahavam icchate hotar upahvayasva prastotar upahvayasva pratihartar upahvayasva subrahmaṇyopahvayasveti udgātaiva hotary upahavam icchate //
JaimŚS, 18, 26.0 pratihāra eva pratihriyamāṇe vāg ity udgātā brūyāt //
JaimŚS, 23, 16.0 tāny udgātā gāyed gānasaṃyogāt //
Kauṣītakibrāhmaṇa
KauṣB, 6, 5, 2.0 tad āhur yad ṛcā hotā hotā bhavati yajuṣā adhvaryur adhvaryuḥ sāmnodgātodgātā kena brahmā brahmā bhavatīti //
KauṣB, 6, 5, 2.0 tad āhur yad ṛcā hotā hotā bhavati yajuṣā adhvaryur adhvaryuḥ sāmnodgātodgātā kena brahmā brahmā bhavatīti //
Kāṭhakasaṃhitā
KS, 9, 12, 55.0 teṣāṃ mahāhavir hotāsīt satyahavir adhvaryur acittapājā agnid acittamanā upavaktānādhṛṣyaś cāpratidhṛṣyaś cābhigarā ayāsya udgātā //
KS, 9, 15, 14.0 sarparājñyā ṛgbhir daśame 'hann udgātodgāyet //
Maitrāyaṇīsaṃhitā
MS, 1, 9, 1, 39.0 ayāsya udgātā //
MS, 1, 9, 5, 12.0 ayāsya udgātā //
Pañcaviṃśabrāhmaṇa
PB, 5, 6, 2.0 adhvaryuḥ śirasodgāyan maitrāvaruṇo dakṣiṇena pakṣeṇa brāhmaṇācchaṃsy uttareṇa gṛhapatiḥ pucchenodgātātmanā //
PB, 5, 6, 4.0 tisṛbhir udgātātmana udgīyātha yā śirasaḥ stotrīyā tāṃ dadhyād aparābhis tisṛbhir udgīyātha yā dakṣiṇasya pakṣasya stotrīyā tāṃ dadhyād aparābhis tisṛbhir udgīyātha yottarasya pakṣasya stotrīyā tāṃ dadhyāt tisṛbhir vaikayā vā stutaṃ syād atha yā pucchasya stotrīyā tāṃ dadhyāt //
PB, 5, 6, 6.0 atho khalv āhuḥ katham adhvaryur bahvṛcaḥ sāma gāyed ity udgātaiva sarveṇodgāyet tad eva samṛddhaṃ samṛddhāv eva pratitiṣṭhanti //
PB, 5, 6, 7.0 havirdhāne śirasā stutvā saṃrabdhāḥ pratyañca eyus te dakṣiṇena dhiṣṇyān parītya paścān maitrāvaruṇasya dhiṣṇyasyopaviśya rathantareṇa pañcadaśena stuvīraṃs ta udañcaḥ saṃsarpeyur jaghanena hotur dhiṣṇyaṃ paścād brāhmaṇācchaṃsino dhiṣṇyasyopaviśya bṛhatā saptadaśena stuvīraṃs te yenaiva prasarpeyus tena punar niḥsṛpyottareṇāgnīdhraṃ parītya paścād gārhapatyasyopaviśya pucchenaikaviṃśena stuvīraṃs te yenaiva niḥsarpeyus tena punaḥ prasṛpya yathāyatanam upaviśyāsandīm āruhyodgātātmanodgāyati //
PB, 6, 4, 1.0 prajāpatir devebhya ūrjaṃ vyabhajat tata udumbaraḥ samabhavat prājāpatyo vā udumbaraḥ prājāpatya udgātā yad udgātaudumbarīṃ prathamena karmaṇānvārabhate svayaiva tad devatayātmānam ārtvijyāya vṛṇīte //
PB, 6, 4, 1.0 prajāpatir devebhya ūrjaṃ vyabhajat tata udumbaraḥ samabhavat prājāpatyo vā udumbaraḥ prājāpatya udgātā yad udgātaudumbarīṃ prathamena karmaṇānvārabhate svayaiva tad devatayātmānam ārtvijyāya vṛṇīte //
PB, 6, 5, 5.0 yad āha bārhaspatya iti bṛhaspatir vai devānām udgātā tam eva tad yunakti //
PB, 6, 6, 16.0 pra śukraitu devī manīṣāsmad rathaḥ sutaṣṭo na vājīty udgātā dhārām anumantrayate //
PB, 6, 7, 14.0 yady udgātāvacchidyate yajñena yajamāno vyṛdhyate 'dakṣiṇaḥ sa yajñakratuḥ saṃsthāpyo 'thānya āhṛtyas tasmin deyaṃ yāvad dāsyan syāt //
PB, 7, 10, 16.0 eṣa vai yajamānasya prajāpatir yad udgātā yacchyaitena hiṃkaroti prajāpatir eva bhūtvā prajā abhijighrati //
PB, 8, 6, 9.0 eṣā vai śiśumārī yajñapathe 'pyastā yajñāyajñīyaṃ yad girā girety āhātmānaṃ tad udgātā girati //
PB, 8, 6, 10.0 airaṃ kṛtvodgeyam irāyāṃ yajñaṃ pratiṣṭhāpayaty apramāyuka udgātā bhavati //
PB, 8, 6, 11.0 vaiśvānare vā etad udgātātmānaṃ pradadhāti yat pra pra vayam ity āha praprīṃ vayam iti vaktavyaṃ vaiśvānaram eva parikrāmati //
PB, 8, 7, 5.0 vaiśvānaraṃ vā etad udgātānu prasīdann etīty āhur yad yajñāyajñīyasyarcaṃ saṃpratyāheti parikrāmatevodgeyaṃ vaiśvānaram eva parikrāmati //
PB, 9, 9, 15.0 yadi somam abhidahed grahān adhvaryuḥ spāśayeta stotrāṇy udgātā śastrāṇi hotātha yathāpūrvaṃ yajñena careyuḥ pañca dakṣiṇā deyāḥ pāṅkto yajño yāvān yajñas tam ārabhate 'vabhṛthād udetya punar dīkṣate tatra tad dadyād yad dāsyaṃ syāt purā dvādaśyā dīkṣeta yad dvādaśīm atinayed antardhīyeta //
PB, 12, 4, 9.0 ṛtubhiś ca vā ime lokā digbhiś cāvṛtās teṣv evobhayeṣu yajamānaṃ pratiṣṭhāpayati yajamānaṃ vā anupratitiṣṭhantam udgātā pratitiṣṭhati ya evaṃ vidvān vairūpeṇodgāyati //
Taittirīyasaṃhitā
TS, 6, 5, 8, 53.0 prajāpatir vā eṣa yad udgātā prajānām prajananāya //
Vaitānasūtra
VaitS, 3, 4, 7.1 satre hotādhvaryur brahmodgātānucarā gṛhapatiś ca //
VaitS, 3, 6, 16.1 adhvaryuḥ pratiprasthātā prastotodgātā pratihartā brahmā sunvan samanvārabdhā bahiṣpavamānāya visṛpya vaipruṣān homān juhvati drapsaś caskandeti /
Vasiṣṭhadharmasūtra
VasDhS, 30, 5.1 tatra sado brāhmaṇasya śarīraṃ vediḥ saṃkalpo yajñaḥ paśur ātmā raśanā buddhiḥ sado mukham āhavanīyaṃ nābhyām udaro 'gnir gārhapatyaḥ prāṇo 'dhvaryur apāno hotā vyāno brahmā samāna udgātātmendriyāṇi yajñapātrāṇi ya evaṃ vidvān indriyair indriyārthaṃ juhotīty api ca kāṭhake vijñāyate //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 6.1 adhvaryur yajurvedena karoty ṛgvedena hotā sāmavedenodgātā sarvair brahmā //
VārŚS, 3, 2, 1, 5.1 sāvitrāṇi hoṣyanto gṛhapater agniṣv agnīn saṃnivapante brahmā hotādhvaryur udgātā tatpuruṣāś caitenānupūrveṇa //
VārŚS, 3, 2, 5, 9.1 gaurivītam udgātā gāyati purastād upāṃśv abhiṣavasyāṃśūn ādatte grahapātre //
VārŚS, 3, 2, 5, 23.1 mahendrasya stotra audumbarīm āsandīm udgātārohati //
VārŚS, 3, 4, 1, 17.1 śataiḥ saha prokṣati purastād adhvaryur dakṣiṇato brahmā paścāddhotottarata udgātābhiṣekyāṇāṃ rājaputrāṇāṃ śataiḥ sahādhvaryū rājñāṃ brahmā sūtagrāmaṇīnāṃ hotā kṣattṛsaṃgṛhītṝṇām udgātā //
VārŚS, 3, 4, 1, 17.1 śataiḥ saha prokṣati purastād adhvaryur dakṣiṇato brahmā paścāddhotottarata udgātābhiṣekyāṇāṃ rājaputrāṇāṃ śataiḥ sahādhvaryū rājñāṃ brahmā sūtagrāmaṇīnāṃ hotā kṣattṛsaṃgṛhītṝṇām udgātā //
Āpastambaśrautasūtra
ĀpŚS, 18, 5, 17.4 vājajityāyai tvety uttarata udgātā //
ĀpŚS, 18, 18, 9.5 uttarata udgātā //
ĀpŚS, 20, 4, 4.1 śatena kṣattṛsaṃgrahītṛbhiḥ sahodgātottarato dakṣiṇā tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājā sarvam āyur etv iti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 23, 10.1 parjanyo ma udgātā ity udgātāram //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 6.4 udgātā prastotā pratihartā subrahmaṇya iti //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 9, 1.2 vyūhata udgātā ca hotā ca chandāṃsi /
ŚBM, 4, 5, 9, 13.1 kiṃ nu tatrādhvaryor yad udgātā ca hotā ca chandāṃsi vyūhataḥ /
ŚBM, 10, 1, 1, 5.3 tasminn udgātā mahāvratena rasaṃ dadhāti /
ŚBM, 10, 4, 1, 13.3 tasminn udgātā mahāvratena rasaṃ dadhāti /
ŚBM, 13, 2, 3, 2.1 yad udgātodgāyet /
ŚBM, 13, 4, 1, 4.0 sā yāsau phālgunī paurṇamāsī bhavati tasyai purastāt ṣaḍahe vā saptāhe vartvija upasamāyanty adhvaryuśca hotā ca brahmā codgātā caitānvā anvanya ṛtvijaḥ //
ŚBM, 13, 4, 3, 1.0 pramucyāśvaṃ dakṣiṇena vediṃ hiraṇmayaṃ kaśipūpastṛṇāti tasmin hotopaviśati dakṣiṇena hotāraṃ hiraṇmaye kūrce yajamāno dakṣiṇato brahmā codgātā ca hiraṇmayyoḥ kaśipunoḥ purastāt pratyaṅṅ adhvaryur hiraṇmaye vā kūrce hiraṇmaye vā phalake //
ŚBM, 13, 5, 2, 6.0 athodgātā vāvātām abhimethati vāvāte haye haye vāvāta ūrdhvām enām ucchrāpayeti tasyai śataṃ rājanyā anucaryo bhavanti tā udgātāram pratyabhimethanty udgātar haye haya udgātar ūrdhvam enam ucchrayatāditi //
ŚBM, 13, 5, 2, 15.0 athodgātā brahmāṇam pṛcchati keṣv antaḥ puruṣa āviveśeti tam pratyāha pañcasvantaḥ puruṣa āviveśeti //
ŚBM, 13, 5, 2, 20.0 athodgātā brahmāṇam pṛcchati ko asya veda bhuvanasya nābhimiti tam pratyāha vedāhamasya bhuvanasya nābhimiti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 6, 14.0 ṛṅmaye sāmamayam udgātā //
Ṛgveda
ṚV, 2, 43, 2.1 udgāteva śakune sāma gāyasi brahmaputra iva savaneṣu śaṃsasi /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 4, 1.1 adhvaryav ity āhodgātā mā sma me 'nivedya hotre prātaranuvākam upākaror iti //
ṢB, 1, 6, 5.3 yāvat sāmnodgātodgātṛṣv eva tāvat /
ṢB, 2, 2, 3.3 ubhāv annam atta udgātā ca yajamānaś ca //
Mahābhārata
MBh, 1, 48, 6.1 udgātā brāhmaṇo vṛddho vidvān kautsāryajaiminiḥ /
MBh, 1, 88, 12.13 hotādhvaryur athodgātā brahmaṇā saha bhārata /
MBh, 5, 139, 33.1 udgātātra punar bhīmaḥ prastotā sumahābalaḥ /
MBh, 12, 99, 25.3 udgātā tatra saṃgrāme trisāmā dundubhiḥ smṛtaḥ //
MBh, 14, 53, 10.1 udgātā cāpi māṃ stauti gītaghoṣair mahādhvare /
Manusmṛti
ManuS, 8, 209.2 hotā vāpi hared aśvam udgātā cāpy anaḥ kraye //
Rāmāyaṇa
Rām, Bā, 13, 28.1 hotādhvaryus tathodgātā hayena samayojayan /
Harivaṃśa
HV, 20, 23.2 hiraṇyagarbhaś codgātā brahmā brahmatvam eyivān //
Matsyapurāṇa
MPur, 23, 20.2 hotātrir bhṛguradhvaryur udgātābhūccaturmukhaḥ //
Skandapurāṇa
SkPur, 25, 8.2 kaśyapaśca tathodgātā atriḥ sāma svayaṃ jagau /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 317.0 gāyaty udgātaitāni parisāmāni //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 1, 5.0 ādityo me daiva udgātā tvaṃ mānuṣaḥ //
ŚāṅkhŚS, 16, 4, 3.0 yad asyā aṃhubhedyā ity udgātā parivṛktām //
ŚāṅkhŚS, 16, 12, 21.0 saṃjñaptaṃ yāmena sāmnodgātopatiṣṭhate //
ŚāṅkhŚS, 16, 13, 2.0 atha hainamṛtvija upatiṣṭhante pareyivāṃsam iti dvābhyāṃ dvābhyāṃ hotā brahmodgātādhvaryuḥ //