Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 1.16 parāśarātmajaṃ vande śukatātaṃ taponidhim /
MBh, 1, 1, 44.2 tato daśaguṇāścānye śatajyoter ihātmajāḥ //
MBh, 1, 1, 54.1 parāśarātmajo vidvān brahmarṣiḥ saṃśitavrataḥ /
MBh, 1, 2, 126.21 naiyāyikānāṃ mukhyena varuṇasyātmajena hi /
MBh, 1, 5, 6.17 sadyasyāpyātmajo brahman vitto nāma suvīryavān /
MBh, 1, 11, 10.1 utpatsyati rurur nāma pramater ātmajaḥ śuciḥ /
MBh, 1, 11, 11.1 sa tvaṃ rurur iti khyātaḥ pramater ātmajaḥ śuciḥ /
MBh, 1, 26, 15.1 tatasteṣvapayāteṣu pitaraṃ vinatātmajaḥ /
MBh, 1, 29, 7.2 tau dṛṣṭvā sahasā khedaṃ jagāma vinatātmajaḥ /
MBh, 1, 44, 18.2 vedāṃścādhijage sāṅgān bhārgavāccyavanātmajāt //
MBh, 1, 45, 13.2 parikṣid abhavat tena saubhadrasyātmajo balī //
MBh, 1, 56, 13.2 satyavatyātmajeneha vyākhyātam amitaujasā /
MBh, 1, 57, 74.2 sumantuṃ jaiminiṃ pailaṃ śukaṃ caiva svam ātmajam //
MBh, 1, 60, 60.1 apatyaṃ tu mṛgāḥ sarve mṛgyā naravarātmaja /
MBh, 1, 67, 23.22 rājā tātājagāmeha duḥṣanta ililātmajaḥ /
MBh, 1, 68, 54.2 na bharethāḥ kathaṃ nu tvaṃ dharmajñaḥ san svam ātmajam /
MBh, 1, 68, 69.2 avakīrya ca māṃ yātā parātmajam ivāsatī /
MBh, 1, 68, 71.2 imaṃ tu bālaṃ saṃtyaktuṃ nārhasyātmajam ātmanā //
MBh, 1, 69, 32.1 abhūtir eṣā kastyajyājjīvañ jīvantam ātmajam /
MBh, 1, 69, 35.3 aham apyevam evainaṃ jānāmi svayam ātmajam //
MBh, 1, 69, 36.1 yadyahaṃ vacanād eva gṛhṇīyām imam ātmajam /
MBh, 1, 69, 37.4 kārayāmāsa muditaḥ prītimān ātmajasya ha //
MBh, 1, 73, 14.1 atha taṃ deśam abhyāgād yayātir nahuṣātmajaḥ /
MBh, 1, 80, 24.3 abhyaṣiñcat tataḥ pūruṃ rājye sve sutam ātmajam /
MBh, 1, 80, 24.5 anteṣu sa vinikṣipya nāhuṣaḥ svātmajān sutān //
MBh, 1, 90, 27.2 ilinaṃ janayāmāsa kālindyāṃ taṃsur ātmajam //
MBh, 1, 94, 26.2 nopalebhe smṛtiṃ dhīmān abhijñātuṃ tam ātmajam /
MBh, 1, 94, 26.3 na smṛtiḥ śaṃtanor āsīd abhijñātuṃ svam ātmajam //
MBh, 1, 95, 7.3 tvaṃ vai sadṛśanāmāsi yuddhaṃ dehi nṛpātmaja /
MBh, 1, 96, 36.4 na bhetavyaṃ tvayā sūta tasmāt sālvanṛpātmajāt /
MBh, 1, 100, 13.2 sāpi kālena kausalyā suṣuve 'ndhaṃ tam ātmajam /
MBh, 1, 100, 27.1 sa jajñe viduro nāma kṛṣṇadvaipāyanātmajaḥ /
MBh, 1, 115, 1.2 kuntīputreṣu jāteṣu dhṛtarāṣṭrātmajeṣu ca /
MBh, 1, 115, 28.5 pāṇḍoḥ putrān amanyanta tāpasāḥ svān ivātmajān /
MBh, 1, 115, 28.46 avāpya sarvaśastrāṇi mudito vāsavātmajaḥ /
MBh, 1, 116, 30.77 ṛṣīn putrān pṛthāṃ caiva visṛjya ca nṛpātmajān //
MBh, 1, 116, 31.8 tāpasā vidhivat karma kārayāmāsur ātmajaiḥ //
MBh, 1, 117, 3.3 tasyemān ātmajān dehaṃ bhāryāṃ ca sumahātmanaḥ /
MBh, 1, 120, 21.2 dhṛtarāṣṭrātmajāścaiva pāṇḍavāśca mahābalāḥ /
MBh, 1, 123, 52.1 paśyasyenaṃ drumāgrasthaṃ bhāsaṃ naravarātmaja /
MBh, 1, 126, 32.4 vṛthākulasamācārair na yudhyante nṛpātmajāḥ //
MBh, 1, 142, 10.2 svayam evāgato hantum imān sarvāṃstavātmajān //
MBh, 1, 146, 20.1 tau vihīnau mayā bālau tvayā caiva mamātmajau /
MBh, 1, 149, 5.2 yad brāhmaṇārthe visṛjed ātmānam api cātmajam //
MBh, 1, 177, 20.5 damaghoṣātmajaścaiva śiśupālo mahābalaḥ /
MBh, 1, 178, 17.11 damaghoṣātmajo vīraḥ śiśupālo mahāmatiḥ /
MBh, 1, 184, 2.3 jijñāsamānastu sa tān saṃdideśa nṛpātmajaḥ /
MBh, 1, 190, 13.1 krameṇa cānena narādhipātmajā varastriyāste jagṛhustadā karam /
MBh, 1, 192, 7.111 samutkūlitam ājñāya cukruśur drupadātmajāḥ /
MBh, 1, 192, 15.2 drupadasyātmajāṃścānyān sarvayuddhaviśāradān /
MBh, 1, 192, 21.3 kauravā iti sāmānyān na manyethāstavātmajān /
MBh, 1, 193, 15.4 drupadasyātmajā rājaṃste bhindyantāṃ tataḥ paraiḥ //
MBh, 1, 197, 21.2 dhṛṣṭadyumnamukhā vīrā bhrātaro drupadātmajāḥ /
MBh, 1, 207, 1.3 prayayau himavatpārśvaṃ tato vajradharātmajaḥ //
MBh, 1, 210, 19.1 sa tathā satkṛtaḥ sarvair bhojavṛṣṇyandhakātmajaiḥ /
MBh, 1, 224, 3.2 asamarthā vimokṣāya bhaviṣyanti mamātmajāḥ //
MBh, 1, 224, 5.1 kathaṃ nu saraṇe 'śaktān patane ca mamātmajān /
MBh, 1, 224, 32.3 sa ca tān ātmajān rājann āśvāsayitum ārabhat //
MBh, 2, 22, 39.1 jarāsaṃdhātmajaścaiva sahadevo mahārathaḥ /
MBh, 2, 22, 41.2 abhyaṣiñcata tatraiva jarāsaṃdhātmajaṃ tadā //
MBh, 2, 28, 7.1 tataścarmaṇvatīkūle jambhakasyātmajaṃ nṛpam /
MBh, 2, 42, 30.2 damaghoṣātmajaṃ vīraṃ saṃsādhayata māciram /
MBh, 2, 44, 14.3 nakulaḥ sahadevaśca drupadaśca sahātmajaiḥ //
MBh, 2, 60, 17.1 tataḥ sūtastasya vaśānugāmī bhītaśca kopād drupadātmajāyāḥ /
MBh, 3, 8, 1.3 dhṛtarāṣṭrātmajo rājā paryatapyata durmatiḥ //
MBh, 3, 10, 17.3 jīvitenāpi kauravya mene 'bhyadhikam ātmajam //
MBh, 3, 13, 102.2 yathā tvayā jitā kṛṣṇa rukmiṇī bhīṣmakātmajā //
MBh, 3, 15, 3.2 damaghoṣātmajo vīraḥ śiśupālo mayā hataḥ //
MBh, 3, 19, 12.1 dārukātmaja maivaṃ tvaṃ punaḥ kārṣīḥ kathaṃcana /
MBh, 3, 19, 26.1 sa ca saṃbhāvayan māṃ vai nivṛtto hṛdikātmajaḥ /
MBh, 3, 19, 33.1 na yuktaṃ bhavatā tyaktuṃ saṃgrāmaṃ dārukātmaja /
MBh, 3, 21, 3.2 dṛṣṭvā śaṅkopapanno 'ham apṛcchaṃ hṛdikātmajam //
MBh, 3, 45, 2.1 pādyam ācamanīyaṃ ca pratigrāhya nṛpātmajam /
MBh, 3, 45, 26.2 darśanād eva nihatāḥ sagarasyātmajā vibho //
MBh, 3, 48, 24.3 dhṛṣṭadyumnena vīreṇa śiśupālātmajena ca //
MBh, 3, 61, 117.1 tathoktā tena sārthena damayantī nṛpātmajā /
MBh, 3, 83, 84.1 idaṃ satyaṃ dvijātīnāṃ sādhūnām ātmajasya ca /
MBh, 3, 105, 18.1 pratigṛhya tu saṃdeśaṃ tatas te sagarātmajāḥ /
MBh, 3, 105, 19.2 samāsādya bilaṃ tacca khanantaḥ sagarātmajāḥ /
MBh, 3, 105, 24.2 vidārya pātālam atha saṃkruddhāḥ sagarātmajāḥ /
MBh, 3, 106, 9.2 kimarthaṃ rājaśārdūlaḥ sagaraḥ putram ātmajam /
MBh, 3, 107, 19.1 svargaṃ naya mahābhāge matpitṝn sagarātmajān /
MBh, 3, 110, 6.2 ṛśyaśṛṅgaḥ kathaṃ mṛgyām utpannaḥ kāśyapātmajaḥ /
MBh, 3, 113, 10.1 antaḥpure taṃ tu niveśya rājā vibhāṇḍakasyātmajam ekaputram /
MBh, 3, 120, 11.2 jānāmi vīryaṃ ca tavātmajasya kārṣṇir bhavatyeṣa yathā raṇasthaḥ //
MBh, 3, 127, 21.1 tasyām eva tu te jantur bhavitā punar ātmajaḥ /
MBh, 3, 138, 13.1 yaḥ sa jānan mahātejā vṛddhasyaikaṃ mamātmajam /
MBh, 3, 154, 1.3 gateṣu teṣu rakṣaḥsu bhīmasenātmaje 'pi ca //
MBh, 3, 157, 32.2 kadācij juṣate pārtham ātmajaṃ mātariśvanaḥ //
MBh, 3, 159, 16.1 ātmajāvātmasampannau yamau cobhau yathāśvinoḥ /
MBh, 3, 161, 26.1 gate tu tasmin varadevavāhe śakrātmajaḥ sarvaripupramāthī /
MBh, 3, 164, 28.3 mamātmajasya vacanaṃ sūpapannam idaṃ tava //
MBh, 3, 180, 25.2 tavātmajā vṛṣṇipuraṃ praviśya na daivatebhyaḥ spṛhayanti kṛṣṇe //
MBh, 3, 180, 27.2 tathā vinetā ca gatiś ca kṛṣṇe tavātmajānām api raukmiṇeyaḥ //
MBh, 3, 180, 29.2 tavātmajānāṃ ca tathābhimanyoḥ parākramais tuṣyati raukmiṇeyaḥ //
MBh, 3, 193, 3.2 ārdrasya yuvanāśvas tu śrāvastas tasya cātmajaḥ //
MBh, 3, 195, 25.3 sagarasyātmajān kruddhas tad adbhutam ivābhavat //
MBh, 3, 205, 22.1 ahaṃ hi brāhmaṇaḥ pūrvam āsaṃ dvijavarātmaja /
MBh, 3, 216, 5.3 saṃharṣayan devasenāṃ jighāṃsuḥ pāvakātmajam //
MBh, 3, 216, 11.1 dahyamānāḥ prapannās te śaraṇaṃ pāvakātmajam /
MBh, 3, 218, 31.1 araje vāsasī rakte vasānaḥ pāvakātmajaḥ /
MBh, 3, 221, 76.3 vaśagāś ca bhaviṣyanti surās tava surātmaja //
MBh, 3, 224, 10.3 sahadevācca yo jātaḥ śrutasenas tavātmajaḥ //
MBh, 3, 229, 20.1 gaṇair apsarasāṃ caiva tridaśānāṃ tathātmajaiḥ /
MBh, 3, 241, 6.3 krośatas tava rājendra sasainyasya nṛpātmaja //
MBh, 3, 250, 9.1 etāvad uktvā drupadātmajā sā śaibyātmajaṃ candramukhī pratītā /
MBh, 3, 251, 11.1 pādyaṃ pratigṛhāṇedam āsanaṃ ca nṛpātmaja /
MBh, 3, 260, 11.2 vānararkṣavarastrīṣu janayāmāsur ātmajān /
MBh, 3, 263, 1.2 sakhā daśarathasyāsījjaṭāyur aruṇātmajaḥ /
MBh, 3, 264, 21.1 hṛtadāro mahāsattvo rāmo daśarathātmajaḥ /
MBh, 3, 264, 23.1 maindaś ca dvividaścaiva hanūmāṃś cānilātmajaḥ /
MBh, 3, 266, 36.1 ityuktavacanaṃ rāmaṃ pratyuvācānilātmajaḥ /
MBh, 3, 272, 16.1 tam abhyāśagataṃ vīram aṅgadaṃ rāvaṇātmajaḥ /
MBh, 3, 272, 19.2 tatraivāntardadhe rājan māyayā rāvaṇātmajaḥ //
MBh, 3, 278, 14.2 apīdānīṃ sa tejasvī buddhimān vā nṛpātmajaḥ /
MBh, 3, 278, 16.2 api rājātmajo dātā brahmaṇyo vāpi satyavān /
MBh, 3, 281, 13.1 ayaṃ te satyavān bhartā kṣīṇāyuḥ pārthivātmajaḥ /
MBh, 3, 281, 44.2 mamātmajaṃ satyavatas tathaurasaṃ bhaved ubhābhyām iha yat kulodvaham /
MBh, 3, 281, 65.1 viśrānto 'si mahābhāga vinidraś ca nṛpātmaja /
MBh, 3, 281, 71.2 śvas te sarvaṃ yathāvṛttam ākhyāsyāmi nṛpātmaja //
MBh, 3, 282, 29.1 saṃtāpitaḥ pitā mātā vayaṃ caiva nṛpātmaja /
MBh, 4, 1, 1.16 parāśarātmajaṃ vande śukatātaṃ taponidhim /
MBh, 4, 38, 13.2 kathaṃ tvā ninditaṃ karma kārayeyaṃ nṛpātmaja //
MBh, 4, 40, 13.2 samāptavratam uttīrṇaṃ viddhi māṃ tvaṃ nṛpātmaja //
MBh, 4, 50, 12.2 dhṛtarāṣṭrātmajaḥ śrīmān eṣa rājā suyodhanaḥ //
MBh, 4, 56, 27.1 tau hatāśvau vividdhāṅgau dhṛtarāṣṭrātmajāvubhau /
MBh, 4, 64, 24.2 vyāyāmena parīpsasva jīvitaṃ kauravātmaja //
MBh, 5, 4, 23.1 bhūritejā devakaśca ekalavyasya cātmajaḥ /
MBh, 5, 7, 2.2 dhṛtarāṣṭrātmajo rājā dūtaiḥ praṇihitaiścaraiḥ //
MBh, 5, 47, 91.2 yad vaḥ kāryaṃ tat kurudhvaṃ yathāsvam iṣṭān dārān ātmajāṃścopabhuṅkta //
MBh, 5, 54, 61.2 śalo bhūriśravāścobhau vikarṇaśca tavātmajaḥ //
MBh, 5, 56, 22.2 svam aṃśaṃ kalpayāmāsa śyālaṃ te subalātmajam //
MBh, 5, 56, 31.2 sātyakir drupadaścaiva dhṛṣṭadyumnasya cātmajaḥ //
MBh, 5, 59, 6.1 ātmajeṣu paraṃ snehaṃ sarvabhūtāni kurvate /
MBh, 5, 65, 8.2 tatastanmatam ājñāya saṃjayasyātmajasya ca /
MBh, 5, 78, 13.1 sātyakiṃ ca mahāvīryaṃ virāṭaṃ ca sahātmajam /
MBh, 5, 99, 15.1 ete pradeśamātreṇa mayoktā garuḍātmajāḥ /
MBh, 5, 101, 17.1 ete cānye ca bahavaḥ kaśyapasyātmajāḥ smṛtāḥ /
MBh, 5, 103, 34.1 tad alaṃ te virodhena śamaṃ gaccha nṛpātmaja /
MBh, 5, 105, 16.1 evam ukte sakhā tasya garuḍo vinatātmajaḥ /
MBh, 5, 107, 11.1 atra sāvarṇinā caiva yavakrītātmajena ca /
MBh, 5, 107, 17.2 vidur yaṃ kapilaṃ devaṃ yenāttāḥ sagarātmajāḥ //
MBh, 5, 110, 1.2 garutman bhujagendrāre suparṇa vinatātmaja /
MBh, 5, 110, 14.2 tannivarta mahān kālo gacchato vinatātmaja //
MBh, 5, 110, 19.3 pratyuvāca vrajann eva prahasan vinatātmajaḥ //
MBh, 5, 114, 4.1 samartheyaṃ janayituṃ cakravartinam ātmajam /
MBh, 5, 114, 15.2 caturbhāgena śulkasya janayasvaikam ātmajam //
MBh, 5, 116, 21.2 kanyāṃ prayātastāṃ rājan dṛṣṭavān vinatātmajam //
MBh, 5, 117, 17.2 ātmajaṃ janayāmāsa mādhavīputram aṣṭakam //
MBh, 5, 119, 7.2 mānena bhraṣṭaḥ svargaste nārhastvaṃ pārthivātmaja /
MBh, 5, 133, 26.2 nuded vṛddhisamṛddhī sa pratikūle nṛpātmaja //
MBh, 5, 136, 12.1 tam abhyetya sahāmātyaḥ pariṣvajya nṛpātmajam /
MBh, 5, 142, 27.1 ātmajasya tatastasya ghṛṇinaḥ satyasaṅginaḥ /
MBh, 5, 147, 3.2 somād babhūva ṣaṣṭho vai yayātir nahuṣātmajaḥ //
MBh, 5, 147, 23.2 aśrukaṇṭho 'bhavad rājā paryaśocata cātmajam //
MBh, 5, 149, 29.2 vadhārthaṃ yaḥ samutpannaḥ śikhaṇḍī drupadātmajaḥ /
MBh, 5, 149, 60.2 sudharmā kuntibhojaśca dhṛṣṭadyumnasya cātmajāḥ //
MBh, 5, 153, 26.3 dhṛtarāṣṭrātmajo bhīṣmaṃ so 'bhiṣikto vyarocata //
MBh, 5, 164, 14.2 bhāradvājātmajaḥ kartā karma tīvraṃ hitāya vaḥ //
MBh, 5, 168, 22.2 satyajit samaraślāghī drupadasyātmajo yuvā //
MBh, 5, 190, 6.3 śrutvedānīṃ prapadyethāḥ svakāryaṃ pṛṣatātmaja //
MBh, 5, 193, 51.2 śapto vaiśravaṇenāsmi tvatkṛte pārthivātmaja /
MBh, 5, 193, 57.1 pratipede catuṣpādaṃ dhanurvedaṃ nṛpātmajaḥ /
MBh, 5, 193, 59.1 evam eṣa mahārāja strīpumān drupadātmajaḥ /
MBh, 6, 7, 12.1 vihagaḥ sumukho yatra suparṇasyātmajaḥ kila /
MBh, 6, 15, 18.1 kṛpe saṃnihite tatra bharadvājātmaje tathā /
MBh, 6, 15, 46.2 tejovīryabalair bhūyāñ śikhaṇḍī drupadātmajaḥ //
MBh, 6, 17, 5.2 bharadvājātmajaścaiva prātar utthāya saṃyatau //
MBh, 6, 47, 28.1 pāñcālyaśca maheṣvāso draupadyāḥ pañca cātmajāḥ /
MBh, 6, 48, 39.1 drauṇir duryodhanaścaiva vikarṇaśca tavātmajaḥ /
MBh, 6, 51, 17.2 abhidudrāva saṃkruddhastrātukāmaḥ svam ātmajam //
MBh, 6, 52, 15.2 tatastu sātyakī rājan draupadyāḥ pañca cātmajāḥ //
MBh, 6, 56, 22.1 tathaiva śakrapratimānakalpam indrātmajaṃ droṇamukhābhisasruḥ /
MBh, 6, 57, 4.1 tathā tam ātmajaṃ yuddhe vikramantam ariṃdamam /
MBh, 6, 57, 25.2 padātistūrṇam abhyarchad rathasthaṃ drupadātmajam //
MBh, 6, 57, 33.1 tataḥ sāṃyamaniḥ kruddho dṛṣṭvā nihatam ātmajam /
MBh, 6, 61, 44.2 bhūtabhavyabhavannātha jaya saumyātmajātmaja //
MBh, 6, 61, 44.2 bhūtabhavyabhavannātha jaya saumyātmajātmaja //
MBh, 6, 61, 55.1 balaṃ tapaśca satyaṃ ca dharmaḥ kāmātmajaḥ prabho /
MBh, 6, 62, 13.1 tasyāham ātmajo brahmā sarvasya jagataḥ patiḥ /
MBh, 6, 62, 29.1 yasyāsāvātmajo brahmā sarvasya jagataḥ pitā /
MBh, 6, 67, 9.1 bhīṣmam evābhilīyanta saha sarvaistavātmajaiḥ /
MBh, 6, 73, 42.1 samabhyudīrṇāṃśca tavātmajāṃstathā niśāmya vīrān abhitaḥ sthitān raṇe /
MBh, 6, 73, 42.2 jighāṃsur ugraṃ drupadātmajo yuvā pramohanāstraṃ yuyuje mahārathaḥ /
MBh, 6, 73, 47.2 pramohanāstreṇa raṇe mohitān ātmajāṃstava //
MBh, 6, 74, 3.2 samāruhya mahābāhur yayau yena tavātmajaḥ //
MBh, 6, 76, 19.1 tad ugranādaṃ bahurūpavarṇaṃ tavātmajānāṃ samudīrṇam evam /
MBh, 6, 77, 1.2 athātmajaṃ tava punar gāṅgeyo dhyānam āsthitam /
MBh, 6, 78, 23.1 hataṃ svam ātmajaṃ dṛṣṭvā virāṭaḥ prādravad bhayāt /
MBh, 6, 78, 44.1 etasminn eva kāle tu drupadasyātmajo balī /
MBh, 6, 81, 32.1 tato 'bhivīkṣyāpratimaprabhāvas tavātmajastvaramāṇo rathena /
MBh, 6, 86, 8.2 evam eṣa samutpannaḥ parakṣetre 'rjunātmajaḥ //
MBh, 6, 86, 22.2 saubalasyātmajāḥ śūrā nirgatā raṇamūrdhani //
MBh, 6, 86, 30.2 amṛṣyamāṇāste sarve subalasyātmajā raṇe /
MBh, 6, 86, 35.2 tair eva tāḍayāmāsa subalasyātmajān raṇe //
MBh, 6, 86, 37.1 tataḥ pratyāgataprāṇāḥ sarve te subalātmajāḥ /
MBh, 6, 86, 39.1 lāghavenātha carataḥ sarve te subalātmajāḥ /
MBh, 6, 86, 71.1 tasmiṃstu nihate vīre rākṣasenārjunātmaje /
MBh, 6, 90, 36.2 abhyadhāvata tejasvī bhāradvājātmajastvaran //
MBh, 6, 99, 13.1 tato bhīmo mahārāja draupadyāḥ pañca cātmajāḥ /
MBh, 6, 101, 8.1 tataḥ śatasahasreṇa hayānāṃ subalātmajaḥ /
MBh, 6, 113, 43.1 abhimanyuśca samare draupadyāḥ pañca cātmajāḥ /
MBh, 6, 115, 2.2 na prāharad yadā bhīṣmo ghṛṇitvād drupadātmaje //
MBh, 7, 2, 16.2 tathārjunastridaśavarātmajo yato na tad balaṃ sujayam athāmarair api //
MBh, 7, 5, 32.2 siṃhanādena mahatā harṣayantastavātmajam //
MBh, 7, 6, 2.1 saindhavaśca kaliṅgaśca vikarṇaśca tavātmajaḥ /
MBh, 7, 6, 7.2 tavātmajaṃ puraskṛtya sūtaputrasya pṛṣṭhataḥ //
MBh, 7, 7, 4.2 yudhiṣṭhiro yamau matsyā drupadasyātmajāstathā //
MBh, 7, 7, 25.1 taṃ bhīmasenaśca dhanaṃjayaśca śineśca naptā drupadātmajaśca /
MBh, 7, 7, 25.2 śaibyātmajaḥ kāśipatiḥ śibiśca hṛṣṭā nadanto vyakirañ śaraughaiḥ //
MBh, 7, 9, 49.2 dhṛṣṭadyumnātmajā vīrāḥ ke tān droṇād avārayan //
MBh, 7, 15, 8.1 tasya karṇātmajaścāpaṃ chittvā ketum apātayat /
MBh, 7, 15, 9.1 karṇātmajaṃ śaravrātaiścakruścādṛśyam añjasā /
MBh, 7, 19, 30.1 droṇam āvāritaṃ dṛṣṭvā bhṛśāyastastavātmajaḥ /
MBh, 7, 36, 4.2 trāsyamānā bhayād vīraṃ parivavrustavātmajam //
MBh, 7, 36, 7.2 āsyād grāsam ivākṣiptaṃ mamṛṣe nārjunātmajaḥ //
MBh, 7, 36, 20.1 tato 'bhimanyuḥ saṃkruddhas tāpyamānastavātmajaiḥ /
MBh, 7, 36, 31.1 sa śarārditasarvāṅgaḥ kruddhaḥ śakrātmajātmajaḥ /
MBh, 7, 37, 9.2 kulādhivāsanāmāni śrāvayanto 'rjunātmajam //
MBh, 7, 38, 14.1 droṇasya prītisaṃyuktaṃ śrutvā vākyaṃ tavātmajaḥ /
MBh, 7, 40, 24.1 sa vāsavasamaḥ saṃkhye vāsavasyātmajātmajaḥ /
MBh, 7, 40, 24.1 sa vāsavasamaḥ saṃkhye vāsavasyātmajātmajaḥ /
MBh, 7, 44, 5.2 spardhamānāḥ samājagmur jighāṃsanto 'rjunātmajam //
MBh, 7, 44, 19.2 adṛśyam ārjuniṃ cakrur nimeṣāt te nṛpātmajāḥ //
MBh, 7, 47, 9.2 sūtam ekena vivyādha daśabhiścārjunātmajam //
MBh, 7, 49, 18.2 tasyāsmābhir na śakitastrātum adyātmajo bhayāt //
MBh, 7, 49, 21.2 imaṃ samīkṣyāprativīryapauruṣaṃ nipātitaṃ devavarātmajātmajam //
MBh, 7, 49, 21.2 imaṃ samīkṣyāprativīryapauruṣaṃ nipātitaṃ devavarātmajātmajam //
MBh, 7, 50, 24.1 sukumāraṃ maheṣvāsaṃ vāsavasyātmajātmajam /
MBh, 7, 50, 24.1 sukumāraṃ maheṣvāsaṃ vāsavasyātmajātmajam /
MBh, 7, 51, 5.1 vayaṃ tvapratimaṃ vīrye sarve saubhadram ātmajam /
MBh, 7, 63, 20.1 tato duḥśāsanaścaiva vikarṇaśca tavātmajau /
MBh, 7, 67, 44.1 varuṇasyātmajo vīraḥ sa tu rājā śrutāyudhaḥ /
MBh, 7, 71, 31.1 viviṃśatiścitraseno vikarṇaśca tavātmajaḥ /
MBh, 7, 90, 35.2 avārayat kūrmanakhair āśugair hṛdikātmajam //
MBh, 7, 107, 10.1 rāṣṭrāṇāṃ sphītaratnānāṃ haraṇaṃ ca tavātmajaiḥ /
MBh, 7, 108, 36.1 evam uktastathetyuktvā tava putrastavātmajam /
MBh, 7, 110, 37.2 saṃvāryādhirathiṃ bāṇair yajjaghāna tavātmajān //
MBh, 7, 111, 1.2 tavātmajāṃstu patitān dṛṣṭvā karṇaḥ pratāpavān /
MBh, 7, 112, 41.2 pāṇḍavān ugradhanuṣaḥ krodhayantastavātmajāḥ //
MBh, 7, 112, 44.1 pravarān ātmajānāṃ te sutāṃścānyānmahārathān /
MBh, 7, 115, 22.1 athātmajāste sahitābhipetur anye ca yodhāstvaritāstvadīyāḥ /
MBh, 7, 121, 19.1 tavātmajo 'yaṃ martyeṣu kulaśīladamādibhiḥ /
MBh, 7, 123, 21.2 diṣṭyā ca nihataḥ pāpo vṛddhakṣatraḥ sahātmajaḥ //
MBh, 7, 130, 12.1 tato droṇaḥ kekayāṃśca dhṛṣṭadyumnasya cātmajān /
MBh, 7, 130, 31.1 tatastu durmadaścaiva duṣkarṇaśca tavātmajau /
MBh, 7, 130, 39.1 tataḥ sutāstava varuṇātmajopamā ruṣānvitāḥ saha guruṇā mahātmanā /
MBh, 7, 131, 53.1 tam ayasmayavarmāṇaṃ drauṇir bhīmātmajātmajam /
MBh, 7, 131, 53.1 tam ayasmayavarmāṇaṃ drauṇir bhīmātmajātmajam /
MBh, 7, 131, 112.1 tato bhīmātmajaṃ rakṣo dhṛṣṭadyumnaṃ ca sānugam /
MBh, 7, 132, 1.2 drupadasyātmajān dṛṣṭvā kuntibhojasutāṃstathā /
MBh, 7, 132, 17.1 nārācair daśabhir bhīmastānnihatya tavātmajān /
MBh, 7, 134, 5.2 tavaitat kṣamyate 'smābhiḥ sūtātmaja sudurmate /
MBh, 7, 137, 24.1 daśabhiḥ sātvatasyārthe bhīmo 'han bāhlikātmajam /
MBh, 7, 145, 18.3 droṇaṃ drauṇiṃ ca karṇaṃ ca vivyādha tava cātmajam //
MBh, 7, 153, 40.1 sa taṃ dṛṣṭvā vinihataṃ bhīmasenātmajena vai /
MBh, 7, 157, 1.2 ekavīravadhe moghā śaktiḥ sūtātmaje yadā /
MBh, 7, 157, 17.2 virodhī ca kumantrī ca prājñamānī mamātmajaḥ /
MBh, 7, 160, 9.1 evam uddharṣito droṇaḥ kopitaścātmajena te /
MBh, 7, 162, 48.1 apasavyaṃ cakārātha mādrīputrastavātmajam /
MBh, 7, 164, 34.1 tam āyāntam abhiprekṣya pratyagṛhṇāt tavātmajaḥ /
MBh, 7, 165, 50.2 jīvantam ānayācāryaṃ mā vadhīr drupadātmaja //
MBh, 7, 170, 4.2 pratijñāṃ śrāvayāmāsa punar eva tavātmajam //
MBh, 8, 4, 23.1 madrarājātmajaḥ śūraḥ pareṣāṃ bhayavardhanaḥ /
MBh, 8, 4, 92.1 ānartavāsī hṛdikātmajo 'sau mahārathaḥ sātvatānāṃ variṣṭhaḥ /
MBh, 8, 4, 100.1 tathā suṣeṇo 'py asicarmapāṇis tavātmajaḥ satyasenaś ca vīraḥ /
MBh, 8, 4, 104.1 karṇātmajaḥ satyaseno mahātmā vyavasthitaḥ samare yoddhukāmaḥ /
MBh, 8, 12, 22.1 evam ukto 'vahat pārthaṃ kṛṣṇo droṇātmajāntikam /
MBh, 8, 17, 33.1 sahadevas tato rājan nārācena tavātmajam /
MBh, 8, 18, 64.1 athānyad dhanur ādāya drupadasyātmajo balī /
MBh, 8, 20, 31.1 tatas tvaritam āgatya kṛtavarmā tavātmajam /
MBh, 8, 22, 7.2 karaṃ kareṇābhipīḍya prekṣamāṇas tavātmajam //
MBh, 8, 33, 22.1 yamau ca bhīmasenaś ca śiśupālasya cātmajaḥ /
MBh, 8, 38, 33.2 ājaghānorasi kruddhaḥ pīḍayan hṛdikātmajam //
MBh, 8, 53, 10.1 karṇātmajaṃ tatra jaghāna śūras tathāchinac cottamaujāḥ prasahya /
MBh, 8, 53, 14.1 hiraṇyavarmā niśitaiḥ pṛṣatkais tavātmajānām anilātmajo vai /
MBh, 8, 55, 55.2 caturbhiś caturo vāhān vivyādha subalātmajaḥ //
MBh, 8, 57, 48.2 mahātmanaḥ śaṅkhacakrāsipāṇer viṣṇor jiṣṇor vasudevātmajasya /
MBh, 8, 57, 56.1 tam abhyadhāvad visṛjañ śarān kṛpas tathaiva bhojas tava cātmajaḥ svayam /
MBh, 8, 57, 62.1 kṛpaś ca bhojaś ca tathātmajaś ca te tamonudaṃ vāridharā ivāpatan /
MBh, 8, 57, 63.1 śaraiḥ pracicheda tavātmajasya dhvajaṃ dhanuś ca pracakarta nardataḥ /
MBh, 8, 60, 4.2 śarair vibhinnaṃ bhṛśam ugravegaiḥ karṇātmajaṃ so 'bhyahanat suṣeṇam //
MBh, 8, 60, 20.2 tribhir yudhāmanyum avidhyad āśugais tribhis tribhiḥ somakapārṣatātmajau //
MBh, 8, 60, 23.2 vidārya karṇaṃ niśitair ayasmayais tavātmajaṃ jyeṣṭham avidhyad aṣṭabhiḥ //
MBh, 8, 60, 24.1 kṛpo 'tha bhojaś ca tavātmajas tathā svayaṃ ca karṇo niśitair atāḍayat /
MBh, 8, 60, 29.1 tathā gate bhīmam abhīs tavātmajaḥ sasāra rājāvarajaḥ kirañ śaraiḥ /
MBh, 8, 60, 32.1 tavātmajasyātha vṛkodaras tvaran dhanuḥ kṣurābhyāṃ dhvajam eva cāchinat /
MBh, 8, 62, 19.2 karṇātmajasyeṣvasanaṃ ca citraṃ bhallena jāmbūnadapaṭṭanaddham //
MBh, 8, 62, 20.1 athānyad ādāya dhanuḥ suśīghraṃ karṇātmajaḥ pāṇḍavam abhyavidhyat /
MBh, 8, 62, 28.1 tato 'bhyadhāvat samare jighāṃsuḥ karṇātmajaṃ pāṇḍusuto nṛvīraḥ /
MBh, 8, 62, 44.2 tavātmajaṃ tasya tavātmajaḥ śaraiḥ śitaiḥ śarīraṃ bibhide dvipaṃ ca tam //
MBh, 8, 62, 44.2 tavātmajaṃ tasya tavātmajaḥ śaraiḥ śitaiḥ śarīraṃ bibhide dvipaṃ ca tam //
MBh, 8, 62, 52.1 tato 'bhyavidhyad bahubhiḥ śitaiḥ śaraiḥ kuṇindaputro nakulātmajaṃ smayan /
MBh, 8, 64, 19.2 tavātmajaḥ sūtasutaś ca na vyathāṃ na vismayaṃ jagmatur ekaniścayau //
MBh, 8, 64, 20.1 athābravīd droṇasutas tavātmajaṃ karaṃ kareṇa pratipīḍya sāntvayan /
MBh, 8, 64, 32.1 tam evam uktvābhyanunīya cāsakṛt tavātmajaḥ svān anuśāsti sainikān /
MBh, 8, 65, 44.1 athāpalāyanta vihāya karṇaṃ tavātmajāḥ kuravaś cāvaśiṣṭāḥ /
MBh, 9, 2, 63.2 dhṛṣṭadyumnaḥ śikhaṇḍī ca draupadyāḥ pañca cātmajāḥ //
MBh, 9, 2, 64.2 kṛpaśca kṛtavarmā ca bhāradvājasya cātmajaḥ //
MBh, 9, 5, 16.3 tam abhyetyātmajastubhyam aśvatthāmānam abravīt //
MBh, 9, 19, 12.2 taṃ vai dvipaṃ preṣayāmāsa tūrṇaṃ vadhāya rājan drupadātmajasya //
MBh, 9, 20, 15.1 tam ekaṃ satyakarmāṇam āsādya hṛdikātmajaḥ /
MBh, 9, 27, 63.2 diṣṭyā hato naikṛtiko durātmā sahātmajo vīra raṇe tvayeti //
MBh, 9, 28, 34.2 kṛpācca gautamād rājan pārthivācca tavātmajāt //
MBh, 9, 29, 32.1 dhṛtarāṣṭrātmajaṃ tasmai bhīmasenāya dhīmate /
MBh, 9, 31, 6.2 tarjyamānastadā rājann udakasthastavātmajaḥ /
MBh, 9, 31, 33.2 etat sa naraśārdūlo nāmṛṣyata tavātmajaḥ /
MBh, 9, 33, 8.1 mādrīputrau tathā śūrau draupadyāḥ pañca cātmajāḥ /
MBh, 9, 43, 10.1 sa tatra vavṛdhe lokān āvṛtya jvalanātmajaḥ /
MBh, 9, 43, 11.1 śarastambe mahātmānam analātmajam īśvaram /
MBh, 9, 43, 39.1 viśākhastu yayau yena devī girivarātmajā /
MBh, 9, 44, 30.1 jvālājihvaṃ tathā jyotir ātmajāya hutāśanaḥ /
MBh, 9, 54, 10.1 sa pāṇḍavaiḥ parivṛtaḥ kururājastavātmajaḥ /
MBh, 9, 56, 25.1 āvidhyantaṃ gadāṃ dṛṣṭvā bhīmasenaṃ tavātmajaḥ /
MBh, 9, 56, 60.1 sa bhīmasenābhihatastavātmajaḥ papāta saṃkampitadehabandhanaḥ /
MBh, 9, 57, 38.2 ato na prāharat tasmai punar eva tavātmajaḥ //
MBh, 9, 61, 39.2 āsasādayiṣuḥ kṣipraṃ gāndhārīṃ nihatātmajām //
MBh, 9, 63, 33.2 dauḥśāsaniṃ ca vikrāntaṃ lakṣmaṇaṃ cātmajāvubhau //
MBh, 10, 3, 34.1 adya pāñcālapāṇḍūnāṃ śayitān ātmajānniśi /
MBh, 10, 9, 2.2 tato rathebhyaḥ praskandya parivavrustavātmajam //
MBh, 10, 9, 49.1 draupadeyā hatāḥ sarve dhṛṣṭadyumnasya cātmajāḥ /
MBh, 10, 10, 2.1 draupadeyā mahārāja drupadasyātmajaiḥ saha /
MBh, 10, 11, 10.2 ātmajān kṣatradharmeṇa sampradāya yamāya vai //
MBh, 10, 11, 12.1 ātmajāṃstena dharmeṇa śrutvā śūrānnipātitān /
MBh, 10, 12, 7.1 viditaṃ cāpalaṃ hyāsīd ātmajasya mahātmanaḥ /
MBh, 10, 17, 3.2 drupadasyātmajāścaiva droṇaputreṇa pātitāḥ //
MBh, 11, 10, 12.2 drupadasyātmajāścaiva draupadeyāśca pātitāḥ //
MBh, 11, 10, 15.1 nihatān ātmajāñ śrutvā pramattān puruṣarṣabhāḥ /
MBh, 11, 11, 12.1 tam ātmajāntakaraṇaṃ pitā putravadhārditaḥ /
MBh, 12, 31, 33.1 tena caiva viniṣpiṣṭo vepamāno nṛpātmajaḥ /
MBh, 12, 42, 10.1 yāśca tatra striyaḥ kāściddhatavīrā hatātmajāḥ /
MBh, 12, 49, 3.1 jahnor ajahnus tanayo ballavastasya cātmajaḥ /
MBh, 12, 49, 30.1 etasmin eva kāle tu kṛtavīryātmajo balī /
MBh, 12, 49, 35.1 sa śūnyam āśramāraṇyaṃ varuṇasyātmajasya tat /
MBh, 12, 86, 15.1 atha yo 'dharmataḥ pāti rājāmātyo 'tha vātmajaḥ /
MBh, 12, 106, 24.2 śakyā viṣahatā kartuṃ naklībena nṛpātmaja //
MBh, 12, 137, 55.1 ahaṃ hi putraśokena kṛtapāpā tavātmaje /
MBh, 12, 149, 13.1 viniścityātha ca tataḥ saṃtyajantaḥ svam ātmajam /
MBh, 12, 201, 17.2 mārtāṇḍasyātmajāvetāvaṣṭamasya prajāpateḥ //
MBh, 12, 201, 18.1 tvaṣṭuścaivātmajaḥ śrīmān viśvarūpo mahāyaśāḥ /
MBh, 12, 242, 3.2 sarvato niṣpatiṣṇūni pitā bālān ivātmajān //
MBh, 12, 253, 31.2 śakunau nirbhayau tatra ūṣatuścātmajaiḥ saha //
MBh, 12, 286, 3.1 raṇājire yatra śarāgnisaṃstare nṛpātmajo ghātam avāpya dahyate /
MBh, 12, 286, 5.2 atikrameta nṛpatiḥ saṃgrāme kṣatriyātmajam //
MBh, 12, 293, 37.1 aliṅgā prakṛtir liṅgair upalabhyati sātmajaiḥ /
MBh, 12, 297, 1.2 mṛgayāṃ vicaran kaścid vijane janakātmajaḥ /
MBh, 12, 314, 39.2 parāśarātmajo dhīmān paralokārthacintakaḥ /
MBh, 12, 319, 9.1 nāradenābhyanujñātastato dvaipāyanātmajaḥ /
MBh, 12, 321, 8.2 dharmātmajaḥ saṃbabhūva pitaivaṃ me 'bhyabhāṣata //
MBh, 12, 330, 40.1 purāham ātmajaḥ pārtha prathitaḥ kāraṇāntare /
MBh, 12, 331, 39.2 sadṛśastriṣu lokeṣu ṛte dharmātmajau yuvām //
MBh, 12, 333, 2.1 tatastaṃ vacanaṃ prāha jyeṣṭho dharmātmajaḥ prabhuḥ /
MBh, 12, 336, 35.1 tataḥ śaṅkhapadaścāpi putram ātmajam aurasam /
MBh, 12, 337, 11.2 ahaṃ caturthaḥ śiṣyo vai śuko vyāsātmajastathā //
MBh, 12, 338, 14.1 uvāca cainaṃ bhagavāṃścirasyāgatam ātmajam /
MBh, 13, 3, 6.1 ṛcīkasyātmajaścaiva śunaḥśepo mahātapāḥ /
MBh, 13, 4, 4.1 tasyātmajastulyaguṇaḥ sindhudvīpo mahāyaśāḥ /
MBh, 13, 4, 6.1 kuśikasyātmajaḥ śrīmān gādhir nāma janeśvaraḥ /
MBh, 13, 4, 8.1 tāṃ vavre bhārgavaḥ śrīmāṃścyavanasyātmajaḥ prabhuḥ /
MBh, 13, 4, 13.2 tataḥ sa bhṛguśārdūlaś cyavanasyātmajaḥ prabhuḥ /
MBh, 13, 4, 58.3 viśvāmitrātmajāḥ sarve munayo brahmavādinaḥ //
MBh, 13, 12, 25.2 bhedayāmāsa tān gatvā nagaraṃ vai nṛpātmajān //
MBh, 13, 12, 27.3 yuṣmākaṃ paitṛkaṃ rājyaṃ bhujyate tāpasātmajaiḥ //
MBh, 13, 18, 6.2 labdhaṃ putraśataṃ śarvāt purā pāṇḍunṛpātmaja //
MBh, 13, 26, 63.1 idaṃ dadyād dvijātīnāṃ sādhūnām ātmajasya vā /
MBh, 13, 31, 43.2 sa prāpya cāśramapadaṃ divodāsātmajo 'bravīt //
MBh, 13, 31, 58.1 varcāḥ sutejasaḥ putro vihavyastasya cātmajaḥ /
MBh, 13, 31, 58.2 vihavyasya tu putrastu vitatyastasya cātmajaḥ //
MBh, 13, 31, 59.1 vitatyasya sutaḥ satyaḥ santaḥ satyasya cātmajaḥ /
MBh, 13, 31, 61.1 tasyātmajaśca pramatir vedavedāṅgapāragaḥ /
MBh, 13, 86, 17.2 ājagmustatra taṃ draṣṭuṃ kumāraṃ jvalanātmajam /
MBh, 13, 94, 10.1 yājyātmajam atho dṛṣṭvā gatāsum ṛṣisattamāḥ /
MBh, 13, 118, 25.2 smṛtvā tad anutapye 'haṃ tyaktvā priyam ivātmajam //
MBh, 13, 137, 6.1 ārādhayāmāsa ca taṃ kṛtavīryātmajo munim /
MBh, 14, 3, 13.2 tathaivārdravraṇān kṛcchre vartamānānnṛpātmajān //
MBh, 14, 6, 3.1 saṃkalpya manasā yajñaṃ karaṃdhamasutātmajaḥ /
MBh, 14, 8, 32.2 ityuktaḥ sa vacastasya cakre kāraṃdhamātmajaḥ /
MBh, 14, 52, 12.1 kaccit pāṇḍusutāḥ pañca dhṛtarāṣṭrasya cātmajāḥ /
MBh, 14, 52, 18.1 pañca vai pāṇḍavāḥ śiṣṭā hatamitrā hatātmajāḥ /
MBh, 14, 60, 4.1 subhadrā tu tam utkrāntam ātmajasya vadhaṃ raṇe /
MBh, 14, 61, 1.2 etacchrutvā tu putrasya vacaḥ śūrātmajastadā /
MBh, 14, 65, 16.1 yadupravīra yo 'yaṃ te svasrīyasyātmajaḥ prabho /
MBh, 14, 66, 11.2 ahaṃ saṃjīvayiṣyāmi kirīṭitanayātmajam //
MBh, 14, 66, 17.2 kiṃ punar dayitaṃ jātaṃ svasrīyasyātmajaṃ mṛtam //
MBh, 14, 67, 13.2 droṇaputrāstranirdagdhaṃ jīvayainaṃ mamātmajam //
MBh, 14, 74, 1.3 bhagadattātmajastatra niryayau raṇakarkaśaḥ //
MBh, 14, 74, 16.2 preṣayāmāsa saṃkruddho bhagadattātmajaṃ prati //
MBh, 14, 75, 14.1 nivāritaṃ gajaṃ dṛṣṭvā bhagadattātmajo nṛpaḥ /
MBh, 14, 75, 26.1 evam uktaḥ sa rājā tu bhagadattātmajastadā /
MBh, 14, 77, 25.1 eṣa te bharataśreṣṭha svasrīyasyātmajaḥ śiśuḥ /
MBh, 14, 77, 29.2 viṣādārtaḥ papātorvyāṃ mamāra ca mamātmajaḥ //
MBh, 14, 77, 30.1 taṃ tu dṛṣṭvā nipatitaṃ tatastasyātmajaṃ vibho /
MBh, 14, 77, 32.1 svasāraṃ mām avekṣasva svasrīyātmajam eva ca /
MBh, 14, 78, 25.1 sādhu sādhu mahābāho vatsa citrāṅgadātmaja /
MBh, 14, 78, 31.2 nātyarthaṃ pīḍayāmāsa putraṃ vajradharātmajaḥ //
MBh, 14, 83, 3.1 tam abhyāśagataṃ rājā jarāsaṃdhātmajātmajaḥ /
MBh, 14, 83, 3.1 tam abhyāśagataṃ rājā jarāsaṃdhātmajātmajaḥ /
MBh, 14, 84, 3.1 śarabheṇārcitastatra śiśupālātmajena saḥ /
MBh, 15, 26, 12.1 asminn araṇye nṛpate māndhātur api cātmajaḥ /
MBh, 15, 28, 4.2 kimavasthaḥ samāsādya prajñācakṣur hatātmajaḥ //
MBh, 15, 40, 11.1 lakṣmaṇo rājaputraśca dhṛṣṭadyumnasya cātmajāḥ /
MBh, 17, 2, 10.3 tena doṣeṇa patitastasmād eṣa nṛpātmajaḥ //
MBh, 18, 1, 24.1 dhṛṣṭadyumnaṃ sātyakiṃ ca dhṛṣṭadyumnasya cātmajān /
MBh, 18, 5, 19.1 dhṛtarāṣṭrātmajāḥ sarve yātudhānā balotkaṭāḥ /