Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8065
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gālava uvāca / (1.1) Par.?
garutman bhujagendrāre suparṇa vinatātmaja / (1.2) Par.?
naya māṃ tārkṣya pūrveṇa yatra dharmasya cakṣuṣī // (1.3) Par.?
pūrvam etāṃ diśaṃ gaccha yā pūrvaṃ parikīrtitā / (2.1) Par.?
daivatānāṃ hi sāṃnidhyam atra kīrtitavān asi // (2.2) Par.?
atra satyaṃ ca dharmaśca tvayā samyak prakīrtitaḥ / (3.1) Par.?
iccheyaṃ tu samāgantuṃ samastair daivatair aham / (3.2) Par.?
bhūyaśca tān surān draṣṭum iccheyam aruṇānuja // (3.3) Par.?
nārada uvāca / (4.1) Par.?
tam āha vinatāsūnur ārohasveti vai dvijam / (4.2) Par.?
ārurohātha sa munir garuḍaṃ gālavastadā // (4.3) Par.?
gālava uvāca / (5.1) Par.?
kramamāṇasya te rūpaṃ dṛśyate pannagāśana / (5.2) Par.?
bhāskarasyeva pūrvāhṇe sahasrāṃśor vivasvataḥ // (5.3) Par.?
pakṣavātapraṇunnānāṃ vṛkṣāṇām anugāminām / (6.1) Par.?
prasthitānām iva samaṃ paśyāmīha gatiṃ khaga // (6.2) Par.?
sasāgaravanām urvīṃ saśailavanakānanām / (7.1) Par.?
ākarṣann iva cābhāsi pakṣavātena khecara // (7.2) Par.?
samīnanāganakraṃ ca kham ivāropyate jalam / (8.1) Par.?
vāyunā caiva mahatā pakṣavātena cāniśam // (8.2) Par.?
tulyarūpānanānmatsyāṃstimimatsyāṃstimiṃgilān / (9.1) Par.?
nāgāṃśca naravaktrāṃśca paśyāmyunmathitān iva // (9.2) Par.?
mahārṇavasya ca ravaiḥ śrotre me badhirīkṛte / (10.1) Par.?
na śṛṇomi na paśyāmi nātmano vedmi kāraṇam // (10.2) Par.?
śanaiḥ sādhu bhavān yātu brahmahatyām anusmaran / (11.1) Par.?
na dṛśyate ravistāta na diśo na ca khaṃ khaga // (11.2) Par.?
tama eva tu paśyāmi śarīraṃ te na lakṣaye / (12.1) Par.?
maṇīva jātyau paśyāmi cakṣuṣī te 'ham aṇḍaja // (12.2) Par.?
śarīre tu na paśyāmi tava caivātmanaśca ha / (13.1) Par.?
pade pade tu paśyāmi salilād agnim utthitam // (13.2) Par.?
sa me nirvāpya sahasā cakṣuṣī śāmyate punaḥ / (14.1) Par.?
tannivarta mahān kālo gacchato vinatātmaja // (14.2) Par.?
na me prayojanaṃ kiṃcid gamane pannagāśana / (15.1) Par.?
saṃnivarta mahāvega na vegaṃ viṣahāmi te // (15.2) Par.?
gurave saṃśrutānīha śatānyaṣṭau hi vājinām / (16.1) Par.?
ekataḥ śyāmakarṇānāṃ śubhrāṇāṃ candravarcasām // (16.2) Par.?
teṣāṃ caivāpavargāya mārgaṃ paśyāmi nāṇḍaja / (17.1) Par.?
tato 'yaṃ jīvitatyāge dṛṣṭo mārgo mayātmanaḥ // (17.2) Par.?
naiva me 'sti dhanaṃ kiṃcinna dhanenānvitaḥ suhṛt / (18.1) Par.?
na cārthenāpi mahatā śakyam etad vyapohitum // (18.2) Par.?
nārada uvāca / (19.1) Par.?
evaṃ bahu ca dīnaṃ ca bruvāṇaṃ gālavaṃ tadā / (19.2) Par.?
pratyuvāca vrajann eva prahasan vinatātmajaḥ // (19.3) Par.?
nātiprajño 'si viprarṣe yo ''tmānaṃ tyaktum icchasi / (20.1) Par.?
na cāpi kṛtrimaḥ kālaḥ kālo hi parameśvaraḥ // (20.2) Par.?
kim ahaṃ pūrvam eveha bhavatā nābhicoditaḥ / (21.1) Par.?
upāyo 'tra mahān asti yenaitad upapadyate // (21.2) Par.?
tad eṣa ṛṣabho nāma parvataḥ sāgarorasi / (22.1) Par.?
atra viśramya bhuktvā ca nivartiṣyāva gālava // (22.2) Par.?
Duration=0.073091983795166 secs.