Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2947
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
gatamātraṃ tu bhartāraṃ jaratkārur avedayat / (1.2) Par.?
bhrātustvaritam āgamya yathātathyaṃ tapodhana // (1.3) Par.?
tataḥ sa bhujagaśreṣṭhaḥ śrutvā sumahad apriyam / (2.1) Par.?
uvāca bhaginīṃ dīnāṃ tadā dīnataraḥ svayam // (2.2) Par.?
jānāsi bhadre yat kāryaṃ pradāne kāraṇaṃ ca yat / (3.1) Par.?
pannagānāṃ hitārthāya putraste syāt tato yadi // (3.2) Par.?
sa sarpasatrāt kila no mokṣayiṣyati vīryavān / (4.1) Par.?
evaṃ pitāmahaḥ pūrvam uktavān māṃ suraiḥ saha // (4.2) Par.?
apyasti garbhaḥ subhage tasmāt te munisattamāt / (5.1) Par.?
na cecchāmyaphalaṃ tasya dārakarma manīṣiṇaḥ // (5.2) Par.?
kāmaṃ ca mama na nyāyyaṃ praṣṭuṃ tvāṃ kāryam īdṛśam / (6.1) Par.?
kiṃ tu kāryagarīyastvāt tatastvāham acūcudam // (6.2) Par.?
durvāsatāṃ viditvā ca bhartuste 'titapasvinaḥ / (7.1) Par.?
nainam anvāgamiṣyāmi kadāciddhi śapet sa mām // (7.2) Par.?
ācakṣva bhadre bhartustvaṃ sarvam eva viceṣṭitam / (8.1) Par.?
śalyam uddhara me ghoraṃ bhadre hṛdi cirasthitam // (8.2) Par.?
jaratkārustato vākyam ityuktā pratyabhāṣata / (9.1) Par.?
āśvāsayantī saṃtaptaṃ vāsukiṃ pannageśvaram // (9.2) Par.?
pṛṣṭo mayāpatyahetoḥ sa mahātmā mahātapāḥ / (10.1) Par.?
astītyudaram uddiśya mamedaṃ gatavāṃśca saḥ / (10.2) Par.?
*bhūya evābhavad bhrātā śokasaṃtaptamānasaḥ // (10.3) Par.?
svaireṣvapi na tenāhaṃ smarāmi vitathaṃ kvacit / (11.1) Par.?
uktapūrvaṃ kuto rājan sāmparāye sa vakṣyati // (11.2) Par.?
na saṃtāpastvayā kāryaḥ kāryaṃ prati bhujaṃgame / (12.1) Par.?
utpatsyati hi te putro jvalanārkasamadyutiḥ // (12.2) Par.?
ityuktvā hi sa māṃ bhrātar gato bhartā tapovanam / (13.1) Par.?
tasmād vyetu paraṃ duḥkhaṃ tavedaṃ manasi sthitam // (13.2) Par.?
etacchrutvā sa nāgendro vāsukiḥ parayā mudā / (14.1) Par.?
evam astviti tad vākyaṃ bhaginyāḥ pratyagṛhṇata // (14.2) Par.?
sāntvamānārthadānaiśca pūjayā cānurūpayā / (15.1) Par.?
sodaryāṃ pūjayāmāsa svasāraṃ pannagottamaḥ // (15.2) Par.?
tataḥ sa vavṛdhe garbho mahātejā raviprabhaḥ / (16.1) Par.?
yathā somo dvijaśreṣṭha śuklapakṣodito divi // (16.2) Par.?
yathākālaṃ tu sā brahman prajajñe bhujagasvasā / (17.1) Par.?
kumāraṃ devagarbhābhaṃ pitṛmātṛbhayāpaham // (17.2) Par.?
vavṛdhe sa ca tatraiva nāgarājaniveśane / (18.1) Par.?
vedāṃścādhijage sāṅgān bhārgavāccyavanātmajāt // (18.2) Par.?
caritavrato bāla eva buddhisattvaguṇānvitaḥ / (19.1) Par.?
nāma cāsyābhavat khyātaṃ lokeṣvāstīka ityuta // (19.2) Par.?
astītyuktvā gato yasmāt pitā garbhastham eva tam / (20.1) Par.?
vanaṃ tasmād idaṃ tasya nāmāstīketi viśrutam // (20.2) Par.?
sa bāla eva tatrasthaścarann amitabuddhimān / (21.1) Par.?
gṛhe pannagarājasya prayatnāt paryarakṣyata // (21.2) Par.?
bhagavān iva deveśaḥ śūlapāṇir hiraṇyadaḥ / (22.1) Par.?
vivardhamānaḥ sarvāṃstān pannagān abhyaharṣayat // (22.2) Par.?
Duration=0.13746118545532 secs.