Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Rasamañjarī
Haribhaktivilāsa
Kaṭhāraṇyaka
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 1, 15.1 atra tiṣṭhann ādityam upatiṣṭhate paryāvṛtte pradakṣiṇam āvṛttyaitaiś caivāsvāhākārair ehy evā3 idaṃ madhū3 idaṃ madhu imaṃ tīvrasutaṃ pibā3 idaṃ madhū3 idaṃ madhv iti ca //
Aitareyabrāhmaṇa
AB, 4, 7, 4.0 tasmin devā na samajānata mamedam astu mamedam astv iti te saṃjānānā abruvann ājim asyāyāmahai sa yo na ujjeṣyati tasyedam bhaviṣyatīti te 'gner evādhi gṛhapater ādityaṃ kāṣṭhām akurvata tasmād āgneyī pratipad bhavaty āśvinasyāgnir hotā gṛhapatiḥ sa rājeti //
AB, 4, 18, 2.0 etena vai devā ekaviṃśenādityaṃ svargāya lokāyodayacchan //
AB, 4, 19, 3.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus tam pañcabhī raśmibhir udavayan raśmayo vai divākīrtyāni mahādivākīrtyaṃ pṛṣṭham bhavati vikarṇam brahmasāma bhāsam agniṣṭomasāmobhe bṛhadrathaṃtare pavamānayor bhavatas tad ādityam pañcabhī raśmibhir udvayanti dhṛtyā anavapātāya //
AB, 7, 20, 3.0 sa yad ahar dīkṣiṣyamāṇo bhavati tad ahaḥ pūrvāhṇa evodyantam ādityam upatiṣṭhetedam śreṣṭhaṃ jyotiṣāṃ jyotir uttamam deva savitar devayajanam me dehi devayajanaṃ iti devayajanaṃ yācati //
AB, 8, 28, 8.0 candramā vā amāvāsyāyām ādityam anupraviśati so'ntardhīyatāṃ taṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainaṃ na nirjānanti sa brūyāc candramaso maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
Atharvaprāyaścittāni
AVPr, 6, 7, 8.0 yady āśvinīṣu śasyamānāsv ādityaṃ purastān na paśyeyur aśvaṃ śvetaṃ rukmapratihitaṃ purastād avasthāpya sauryaṃ śvetaṃ gajam upālambhyam ālabheta tasya tāny eva tantrāṇi yāni savanīyasyuḥ purastāt saṃdhi camasāsavānām anupradānaṃ syāt //
Atharvaveda (Śaunaka)
AVŚ, 3, 20, 4.2 ādityam viṣṇum sūryaṃ brahmāṇaṃ ca bṛhaspatim //
AVŚ, 10, 8, 17.2 ādityam eva te pari vadanti sarve agniṃ dvitīyaṃ trivṛtaṃ ca haṃsam //
AVŚ, 15, 4, 6.2 śaiśirau māsau goptārāv akurvan divaṃ cādityaṃ cānuṣṭhātārau /
AVŚ, 15, 10, 11.0 ya ādityaṃ kṣatraṃ divam indraṃ veda //
AVŚ, 15, 17, 9.0 yad ādityam abhisaṃviśanty amāvāsyāṃ caiva tat paurṇamāsīṃ ca //
Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 29.1 sa yadā gadī syāt tad utthāyādityam upatiṣṭheta /
BaudhDhS, 2, 8, 14.1 athādityam upatiṣṭhate /
BaudhDhS, 2, 9, 9.1 om ādityaṃ tarpayāmi /
BaudhDhS, 2, 17, 39.4 dvābhyām ādityam upatiṣṭhate //
BaudhDhS, 2, 18, 11.1 prāśyāpa ācamya jyotiṣmatyādityam upatiṣṭhate /
BaudhDhS, 3, 8, 14.1 saurībhir ādityam upatiṣṭhate cāndramasībhiś candramasam //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 44.1 athāpa upaspṛśya jyotiṣmatyādityam upatiṣṭhate udvayaṃ tamasas pari iti //
BaudhGS, 3, 4, 22.1 atha prātar udita āditye grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvā vayaḥ suparṇāḥ iti vāso vimucyāthāsya ṣaṭtayam abhinidarśayati agnim apa ādityaṃ gāṃ brāhmaṇaṃ hiraṇyamiti //
BaudhGS, 4, 3, 8.1 durgam adhvānaṃ vā prapādya jātavedase iti sahasreṇādityam upatiṣṭhate //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 6, 44.0 athainām ādityam udīkṣayati namas ta ātāna iti //
BaudhŚS, 4, 11, 16.0 deva saṃsphānety ādityam //
Bhāradvājagṛhyasūtra
BhārGS, 1, 9, 14.0 ādityam udīkṣayati taccakṣurdevahitaṃ purastācchukram uccarat paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ nandāma śaradaḥ śataṃ modāma śaradaḥ śataṃ bhavāma śaradaḥ śataṃ śṛṇavāma śaradaḥ śataṃ prabravāma śaradaḥ śatam ajītāḥ syāma śaradaḥ śataṃ jyokca sūryaṃ dṛśa iti //
BhārGS, 3, 6, 10.0 śvo bhūte khile 'chadirdarśe 'gnim upasamādhāya saṃparistīryāthāsya ṣaṭtrayam abhividarśayati saptatayam ity eke 'gnim ādityam udakumbham aśmānaṃ vatsaṃ mahānagnāṃ hiraṇyaṃ saptamam //
BhārGS, 3, 6, 12.0 tata ādityam upatiṣṭhate vayaḥ suparṇā ity etayātraitad vāso gurave dattvā //
Bhāradvājaśrautasūtra
BhārŚS, 7, 13, 9.0 patny ādityam upatiṣṭhate namas ta ātāneti //
BhārŚS, 7, 23, 3.0 dhāmno dhāmno rājann ud uttamaṃ varuṇa pāśam ity etābhyām ādityam upasthāya cātvāle mārjayante sumitrā na āpa oṣadhayaḥ santv iti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 3.1 sa tredhātmānaṃ vyakurutādityaṃ tṛtīyaṃ vāyuṃ tṛtīyam /
BĀU, 3, 2, 13.1 yājñavalkyeti hovāca yatrāsya puruṣasya mṛtasyāgniṃ vāg apyeti vātaṃ prāṇaś cakṣur ādityaṃ manaś candraṃ diśaḥ śrotraṃ pṛthivīṃ śarīram ākāśam ātmauṣadhīr lomāni vanaspatīn keśā apsu lohitaṃ ca retaś ca nidhīyate kvāyaṃ tadā puruṣo bhavatīti /
BĀU, 3, 7, 9.1 ya āditye tiṣṭhann ādityād antaro yam ādityo na veda yasyādityaḥ śarīraṃ ya ādityam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 5, 10, 1.4 sa ādityam āgacchati /
BĀU, 6, 3, 6.16 prātar ādityam upatiṣṭhate /
Chāndogyopaniṣad
ChU, 1, 11, 7.2 sarvāṇi ha vā imāni bhūtāny ādityam uccaiḥ santaṃ gāyanti /
ChU, 2, 9, 1.1 atha khalv amum ādityaṃ saptavidhaṃ sāmopāsīta /
ChU, 2, 9, 8.5 evaṃ khalv amum ādityaṃ saptavidhaṃ sāmopāste //
ChU, 2, 10, 5.1 ekaviṃśatyādityam āpnoti /
ChU, 3, 1, 4.2 tad ādityam abhito 'śrayat /
ChU, 3, 2, 3.2 tad ādityam abhito 'śrayat /
ChU, 3, 3, 3.2 tad ādityam abhito 'śrayat /
ChU, 3, 4, 3.2 tad ādityam abhito 'śrayat /
ChU, 3, 5, 3.2 tad ādityam abhito 'śrayat /
ChU, 3, 15, 5.1 atha yad avocaṃ bhuvaḥ prapadya ity agniṃ prapadye vāyuṃ prapadya ādityaṃ prapadya ity eva tad avocam //
ChU, 3, 19, 4.1 sa ya etam evaṃ vidvān ādityaṃ brahmety upāste /
ChU, 4, 15, 5.6 saṃvatsarād ādityam /
ChU, 4, 17, 1.5 ādityaṃ divaḥ //
ChU, 5, 10, 2.2 saṃvatsarād ādityam /
ChU, 5, 13, 1.3 ādityam eva bhagavo rājann iti hovāca /
ChU, 8, 6, 5.4 sa yāvat kṣipyen manas tāvad ādityaṃ gacchati /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 4, 2.0 ādityaṃ nopatiṣṭheran //
Gautamadharmasūtra
GautDhS, 1, 2, 12.1 nādityam īkṣeta //
GautDhS, 3, 5, 22.1 aśuciṃ dṛṣṭvā ādityam īkṣeta prāṇāyāmaṃ kṛtvā //
Gobhilagṛhyasūtra
GobhGS, 3, 1, 32.0 ādityaṃ ca nāntardadhate 'nyatra vṛkṣaśaraṇābhyām //
GobhGS, 3, 2, 40.0 agnim ājyam ādityaṃ brahmāṇam anaḍvāham annam apo dadhīti //
GobhGS, 3, 4, 20.0 upotthāyādityam upatiṣṭhetodyan bhrājabhṛṣṭibhir ity etatprabhṛtinā mantreṇa //
GobhGS, 4, 5, 30.0 prathamayādityam upatiṣṭheta bhogakāmo 'rthapaticakṣurviṣaye sidhyaty arthaḥ //
GobhGS, 4, 5, 33.0 caturthyādityam upasthāyārthān pratipadyeta svasty arthavān āgacchati //
GobhGS, 4, 5, 34.0 pañcamyādityam upasthāya gṛhān prapadyeta svasti gṛhān āgacchati svasti gṛhān āgacchati //
GobhGS, 4, 6, 10.0 yaśo 'haṃ bhavāmīti yaśaskāma ādityam upatiṣṭheta pūrvāhṇamadhyandināparāhṇeṣu //
GobhGS, 4, 6, 14.0 tasya kaṇān aparāsu sandhivelāsu pratyaṅ grāmān niṣkramya catuṣpathe 'gnim upasamādhāyādityam abhimukho juhuyād bhalāya svāhā bhallāya svāheti //
GobhGS, 4, 9, 4.0 ājyam ādityam abhimukho juhuyād annaṃ vā ekacchandasyaṃ śrīr vā eṣeti ca //
Gopathabrāhmaṇa
GB, 1, 1, 6, 7.0 agniṃ vāyum ādityam iti //
GB, 1, 1, 6, 8.0 sa khalu pṛthivyā evāgniṃ niramimītāntarikṣād vāyuṃ diva ādityam //
GB, 1, 1, 19, 1.0 tasya tṛtīyayā svaramātrayā divam ādityaṃ sāmavedaṃ svar iti vyāhṛtiṃ jāgataṃ chandaḥ saptadaśaṃ stomam udīcīṃ diśaṃ varṣā ṛtuṃ jyotir adhyātmaṃ cakṣuṣī darśanam itīndriyāny anvabhavat //
GB, 1, 1, 36, 3.0 sāmnādityam //
GB, 1, 1, 39, 11.0 yā hy emā bāhyāḥ śarīrān mātrās tad yathaitad agniṃ vāyum ādityaṃ candramasam apaḥ paśūn anyāṃś ca prajās tān etenāsminn āpyāyayati //
GB, 1, 2, 1, 3.0 sa sadya eti pūrvasmād uttaraṃ samudram ity ādityam āha //
GB, 1, 2, 17, 2.0 ādityaṃ hi tamo jagrāha //
GB, 1, 3, 10, 14.0 tad yad ādityaṃ purastāt paryantaṃ na paśyanti tasmād ajyotiṣka utkaro bhavati //
GB, 1, 4, 8, 13.0 atha yat pravargyam upayanty ādityam eva tad devaṃ devatāṃ yajante //
GB, 1, 5, 18, 1.0 sa yad āha mayi yaśa iti divam evaitallokānām āhādityaṃ devānām ādityān devagaṇānāṃ jāgataṃ chandasām udīcīṃ diśāṃ varṣā ṛtūnāṃ saptadaśaṃ stomānāṃ sāmavedaṃ vedānām audgātraṃ hotrakāṇāṃ cakṣur indriyāṇām //
GB, 2, 1, 25, 20.0 atha yat prāñco 'bhyutkramyādityam upatiṣṭhante devaloko vā ādityaḥ //
GB, 2, 4, 9, 18.0 ādityam eva tad āhaitaṃ no gopāyeti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 7, 8.0 agne vratapate vrataṃ cariṣyāmītyagniṃ vāyo vratapata iti vāyum āditya vratapata ityādityaṃ vratānāṃ vratapata iti vratapatim //
HirGS, 1, 7, 10.0 udāyuṣety utthāpya sūryaiṣa te putras taṃ te paridadāmīti paridāya taccakṣurdevahitaṃ purastācchukram uccarat paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ nandāma śaradaḥ śataṃ modāma śaradaḥ śataṃ bhavāma śaradaḥ śataṃ śṛṇavāma śaradaḥ śataṃ prabravāma śaradaḥ śatam ajitāḥ syāma śaradaḥ śataṃ jyok ca sūryaṃ dṛśa ityādityam upatiṣṭhate //
HirGS, 1, 9, 9.0 vrataṃ visṛjya ud u tyaṃ citram iti dvābhyām ādityam upatiṣṭhate //
Jaiminigṛhyasūtra
JaimGS, 1, 13, 7.0 etayaivāvṛtā prātaḥ prāṅmukhas tiṣṭhann athādityam upatiṣṭhata ud vayaṃ tamasas parīti //
JaimGS, 1, 16, 9.0 ādityaṃ nāntardadhīta chattreṇa //
JaimGS, 1, 17, 20.0 svar abhivīkṣa ityādityam //
JaimGS, 2, 9, 2.9 gomayena gocarmamātraṃ sthaṇḍilam upalipya prokṣya lakṣaṇam ullikhyādbhir abhyukṣyāgnim upasamādhāyāghārāv ājyabhāgau hutvā grahān āvāhayanty ādityaṃ madhye lohitaṃ pūrvadakṣiṇataḥ somam /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 2, 2.1 sa ya evaṃ vidvān udgāyaty om ity evāgnim ādāya pṛthivyām pratiṣṭhāpayaty om ity eva vāyum ādāyāntarikṣe pratiṣṭhāpayaty om ity evādityam ādāya divi pratiṣṭhāpayaty om ity eva prāṇam ādāya vāci pratiṣṭhāpayati //
JUB, 1, 3, 5.1 tāṃ tām aśanayām annena hatvom ity etam evādityaṃ samayātimucyate /
JUB, 1, 6, 1.1 gobalo vārṣṇaḥ ka etam ādityam arhati samayaitum /
JUB, 1, 6, 4.1 kas tad veda yat pareṇādityam antarikṣam idam anālayanam avareṇa //
JUB, 1, 10, 7.2 om ity etenākṣareṇāmum ādityam mukha ādhatte /
JUB, 1, 12, 3.1 tad yad ebhyas tat sāma prāyacchad etam evaibhyas tad ādityam prāyacchat //
JUB, 1, 30, 1.1 tad yathā girim panthānaḥ samudiyur iti ha smāha śāṭyāyanir evam eta ādityasya raśmaya etam ādityaṃ sarvato 'piyanti /
JUB, 1, 30, 1.2 sa haivaṃ vidvān om ity ādadāna etair etasya raśmibhir etam ādityaṃ sarvato 'pyeti //
JUB, 1, 33, 6.2 candramā amāvāsyāṃ rātrim ādityam praviśaty ādityo 'gnim //
JUB, 1, 48, 1.1 tata ādityam asṛjata /
JUB, 1, 58, 1.1 tad yad idam āhuḥ ka udagāsīr iti ka etam ādityam agāsīr iti ha vā etat pṛcchanti //
JUB, 3, 10, 10.1 taṃ ha vā evaṃvid udgātā yajamānam om ity etenākṣareṇādityam mṛtyum ativahati vāg ity agniṃ hum iti vāyum bhā iti candramasam //
JUB, 3, 13, 13.1 tam etad udgātā yajamānam om ity etenākṣareṇādityaṃ devalokaṃ gamayati //
JUB, 3, 14, 9.1 tadā taṃ ha vā evaṃvid udgātā yajamānam om ity etenākṣareṇādityaṃ devalokaṃ gamayati /
JUB, 3, 27, 1.2 ādityam iti /
JUB, 3, 27, 1.3 tam ādityam abhipravahanti //
JUB, 3, 27, 2.1 sa ādityam āha vibhūḥ purastāt sampat paścāt /
JUB, 3, 27, 5.2 tan me tvayi tan me mopahṛthā ity ādityam avocat //
JUB, 3, 28, 1.3 tam ādityam abhipravahati //
JUB, 3, 28, 2.1 sa ādityam āha pra mā vaheti /
JUB, 3, 33, 1.5 tasmād etam ādityam āhuḥ svara etīti //
JUB, 4, 12, 1.1 athādityam abruvan katham u tvaṃ śreṣṭho 'sīti //
Jaiminīyabrāhmaṇa
JB, 1, 9, 6.0 ādityam udyantam agnir anūdeti //
JB, 1, 23, 3.0 agnim upadiśann uvācedaṃ yaśa ity ado yaśa ity ādityaṃ so 'ham ado yaśo 'smin yaśasi sāyaṃ juhomīdaṃ yaśo 'muṣmin yaśasi prātar juhomyetāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 23, 8.0 agnim upadiśann uvācedaṃ satyam ity adaḥ satyam ity ādityaṃ so 'ham adaḥ satyam asmin satye sāyaṃ juhomīdaṃ satyam amuṣmin satye prātar juhomyetāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 24, 3.0 agnim upadiśann uvācedaṃ bhūyiṣṭhaṃ śreṣṭhaṃ vittānām ity ado bhūyiṣṭhaṃ śreṣṭhaṃ vittānām ity ādityaṃ so 'ham ado bhūyiṣṭhaṃ śreṣṭhaṃ vittānām asmin bhūyiṣṭhe śreṣṭhe vittānāṃ sāyaṃ juhomīdaṃ bhūyiṣṭhaṃ śreṣṭhaṃ vittānām amuṣmin bhūyiṣṭhe śreṣṭhe vittānāṃ prātar juhomy etāv eva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 24, 8.0 agnim upadiśann uvācedaṃ teja ity adas teja ity ādityaṃ so 'ham adas tejo 'smiṃs tejasi sāyaṃ juhomīdaṃ tejo 'muṣmiṃs tejasi prātar juhomy etāv eva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 25, 3.0 agnim upadiśann uvācāyam arka ityasāvaśvo medho medhya ity ādityaṃ so 'ham amum aśvaṃ medhaṃ medhyam asminn arke sāyaṃ juhomīmam arkam amuṣminn aśve medhe medhye prātar juhomy etāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 25, 6.0 agnim upadiśann uvāceyam itir ity asau gatir ity ādityaṃ so 'ham amūṃ gatim asyām itau sāyaṃ juhomīmām itim amuṣyāṃ gatau prātar juhomy etāv eva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 27, 8.0 tam eva tābhir āhutibhiḥ śamayitvā divaṃ lokānāṃ jayaty ādityaṃ devaṃ devānām //
JB, 1, 63, 11.0 atha haika āhur ete ha vai svargaṃ lokaṃ paśyanto juhvati ya ādityam iti //
JB, 1, 80, 14.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat //
JB, 1, 98, 3.0 ya etad agne tīrtvāsmin loke sādhu cikīrṣāt taṃ tvam asmin loke dhīpsatād ity agnim asmin loke 'dadhur vāyum antarikṣa ādityaṃ divi //
JB, 1, 212, 11.0 ahorātre devā abhijitya te 'mum ādityaṃ savanair eva pratyañcam anayan //
JB, 1, 245, 4.0 divam eva tṛtīyasya tṛcasya prathamayā stotriyayā jayaty ādityaṃ dvitīyayā nakṣatrāṇi tṛtīyayā //
JB, 1, 270, 19.0 triṣṭubhi prastutāyāṃ cakṣuṣādityaṃ saṃdadhyāt //
JB, 1, 322, 6.0 sa yad om ity ādatte 'mum evaitad ādityaṃ mukha ādhatte //
JB, 1, 328, 6.0 sa yad bhā bhā iti stobdhy etam eva tad ādityaṃ mukha ādhāya gāyati //
JB, 1, 336, 6.0 sa yad om ity ādatte 'mum evaitad ādityaṃ mukha ādhatte //
JB, 2, 23, 2.0 sa brūyād agniṃ devatānāṃ dīkṣamāṇā anuniṣīdanty ādityam anūttiṣṭhantīti //
JB, 2, 64, 23.0 sa yadā dīkṣaṇīyeṣṭiḥ saṃtiṣṭheta yadainam adhvaryur abhyañjayed yadā saṃpavayed athaitam ādityam upatiṣṭheta tvaṃ devatā dīkṣitāsi //
Jaiminīyaśrautasūtra
JaimŚS, 13, 3.0 mā mā hiṃsīr ity ādityam upatiṣṭhate 'dhvanām adhvapate svasti me 'smin devayāne pathi kṛṇu raudreṇānīkena svasty agne paridehīti //
JaimŚS, 19, 1.0 atha tṛtīyasavane prapadanasyāvṛtā prapadya vedyākramaṇena vedim ākramyādityam upatiṣṭhate 'dhvanām adhvapata ity etenaiva //
Kauśikasūtra
KauśS, 1, 6, 16.0 aganma svaḥ ity ādityam īkṣate //
KauśS, 2, 1, 21.0 ādityam upatiṣṭhate //
KauśS, 4, 8, 19.0 uttamābhyām ādityam upatiṣṭhate //
KauśS, 13, 7, 1.1 atha yatraitad ādityaṃ tamo gṛhṇāti tatra juhuyāt //
Kauṣītakibrāhmaṇa
KauṣB, 2, 3, 6.0 ādityaṃ tad astaṃ nayati //
KauṣB, 2, 3, 8.0 ādityaṃ tad unnayati //
KauṣB, 5, 9, 16.0 atha yat prāñca upaniṣkramya ādityam upatiṣṭhante //
KauṣB, 6, 4, 7.0 vāyum antarikṣalokād ādityaṃ divaḥ //
KauṣB, 12, 5, 14.0 ubhayato hyamum ādityam ahorātre pāpmānaṃ vā yajamāna iti ha smāha //
Khādiragṛhyasūtra
KhādGS, 2, 5, 20.0 ādityaṃ ca nāntardadhate //
KhādGS, 2, 5, 30.0 yathā mā na pradhakṣyatīti taṃ prātar abhivīkṣayanti yāny apradhakṣyanti manyante 'po 'gniṃ vatsamādityam //
KhādGS, 2, 5, 31.0 apo 'bhivyakhyamityapo jyotirabhivyakhyamityagniṃ paśūnabhivyakhyamiti vatsaṃ sur abhivyakhyamityādityaṃ visṛjedvācam //
KhādGS, 3, 1, 17.0 udyann ity ādityam upatiṣṭhet //
KhādGS, 4, 1, 13.0 prathamayādityam upatiṣṭhedbhogakāmo 'rthapatau prekṣamāṇe //
KhādGS, 4, 1, 16.0 caturthyādityam upasthāya gurumartham abhyuttiṣṭhet //
KhādGS, 4, 1, 17.0 pañcamyādityam upasthāya gṛhāneyāt //
KhādGS, 4, 1, 22.0 yaśo 'ham ityādityam upatiṣṭhed yaśaskāmaḥ pūrvāhnamadhyandināparāhṇeṣu //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 42.1 tac cakṣur ity ādityam upasthāpayati //
KāṭhGS, 41, 14.1 tac cakṣur ity ādityam upasthāpayati //
Kāṭhakasaṃhitā
KS, 6, 1, 17.0 amum evādityam //
KS, 6, 1, 21.0 amum eva tad ādityam ajuhot //
KS, 6, 3, 10.0 amum eva tad ādityaṃ juhoti //
KS, 6, 3, 15.0 amum eva tad ādityaṃ juhoti //
KS, 8, 9, 7.0 yā śucir amum ādityaṃ tayā //
KS, 8, 9, 19.0 eṣā vā asya sā tanūr yayāmum ādityaṃ prāviśad yad idam upariṣṭād vīva bhāti yaj jyotir iva //
KS, 8, 9, 25.0 eṣā vā asya sā tanūr yayāmum ādityaṃ prāviśad yad idaṃ ghṛte hute suvarṇam ivārcir ujjvalati //
Maitrāyaṇīsaṃhitā
MS, 2, 13, 15, 8.0 sādityaṃ garbham adhatthāḥ //
Mānavagṛhyasūtra
MānGS, 1, 22, 11.1 yajñiyasya vṛkṣasya daṇḍaṃ pradāya kṛṣṇājinaṃ cādityam upasthāpayati /
Pañcaviṃśabrāhmaṇa
PB, 4, 5, 2.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat taṃ devāḥ svarair aspṛṇvan yat svarasāmāno bhavanty ādityasya spṛtyai //
PB, 4, 5, 3.0 parair vai devā ādityaṃ svargaṃ lokam apārayan yad apārayaṃstat parāṇāṃ paratvaṃ //
PB, 4, 5, 11.0 tasya parācīnātipādād abibhayus taṃ sarvaiḥ stomaiḥ paryārṣan viśvajidabhijidbhyāṃ vīryaṃ vā etau stomau vīryeṇaiva tad ādityaṃ paryṛṣanti dhṛtyai //
PB, 4, 6, 11.0 niyutvatī bhavati paśavo vai niyutaḥ śāntiḥ paśavaḥ śāntenaiva tad ādityam upayanti //
PB, 4, 6, 13.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat tasya devā divākīrtyais tamo 'pāghnan yad divākīrtyāni bhavanti tama evāsmād apaghnanti raśmayo vā eta ādityasya yad divākīrtyāni raśmibhir eva tad ādityaṃ sākṣād ārabhante //
PB, 4, 6, 13.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat tasya devā divākīrtyais tamo 'pāghnan yad divākīrtyāni bhavanti tama evāsmād apaghnanti raśmayo vā eta ādityasya yad divākīrtyāni raśmibhir eva tad ādityaṃ sākṣād ārabhante //
PB, 6, 6, 8.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat taṃ devā na vyajānaṃs te 'trim upādhāvaṃs tasyātrir bhāsena tamo 'pāhan yat prathamam apāhan sā kṛṣṇāvir abhavad yad dvitīyaṃ sā rajatā yat tṛtīyaṃ sā lohinī yayā varṇam abhyatṛṇat sā śuklāsīt //
PB, 7, 4, 7.0 bahiṣpavamānena vai devā ādityaṃ svargaṃ lokam aharan sa nādhriyata taṃ bṛhatyā madhyandine 'stabhnuvaṃs tasmād bṛhatyā madhyandinaṃ stuvanty ādityaṃ hy eṣā madhyandine dādhāra //
PB, 7, 4, 7.0 bahiṣpavamānena vai devā ādityaṃ svargaṃ lokam aharan sa nādhriyata taṃ bṛhatyā madhyandine 'stabhnuvaṃs tasmād bṛhatyā madhyandinaṃ stuvanty ādityaṃ hy eṣā madhyandine dādhāra //
PB, 12, 10, 6.0 chandobhir vai devā ādityaṃ svargaṃ lokam aharan sa nādhriyata taṃ vairājasya nidhanenādṛṃhaṃs tasmāt parāṅ cārvāṅ cādityas tapati parāṅ cārvāṅ cekāraḥ //
PB, 14, 11, 14.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat sa na vyarocata tasyātrir bhāsena tamo 'pāhan sa vyarocata yad vai tadbhā abhavat tad bhāsasya bhāsatvam //
Pāraskaragṛhyasūtra
PārGS, 2, 6, 15.0 ud uttamam iti mekhalāmunmucya daṇḍaṃ nidhāya vāso 'nyat paridhāyādityamupatiṣṭhate //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 3, 2.3 agniṃ pratiṣṭhāpyāgnyabhāve tūdakam ādityaṃ vopasamādhāya darbhān upastīrya darbheṣv āsīnaḥ prākkūleṣūdakkūleṣu vā dakṣiṇena pāṇinā darbhamuṣṭiṃ gṛhītvā //
SVidhB, 2, 4, 9.1 mūlaphalair upavasathaṃ kṛtvā māsam upavased araṇye nistāntavo munir yā rauhiṇī vā pauṣī vā paurṇamāsī syāt tad ahar udyantam ādityam upatiṣṭhetod vayaṃ tamasas parīty etena /
Taittirīyabrāhmaṇa
TB, 1, 2, 4, 1.3 ādityam ita uttamaṃ suvargaṃ lokam ārohayan /
TB, 1, 2, 4, 3.5 parair vai devā ādityaṃ suvargaṃ lokam apārayan /
TB, 1, 2, 4, 3.11 sparairvai devā ādityaṃ suvargaṃ lokam aspārayan /
TB, 1, 2, 6, 7.11 amum evādityaṃ bhrātṛvyasya saṃvindante //
TB, 2, 1, 2, 10.1 udyantaṃ vāvādityam agnir anusamārohati /
TB, 2, 1, 6, 5.3 so 'mum ādityam ātmano niramimīta /
TB, 2, 1, 11, 1.6 agninādityaṃ prātaḥ saḥ /
TB, 2, 3, 9, 4.1 ādityam abhipavate /
TB, 2, 3, 9, 4.2 ādityam abhisaṃpavate /
Taittirīyasaṃhitā
TS, 2, 1, 4, 1.5 amum evādityaṃ svena bhāgadheyenopadhāvati /
TS, 2, 1, 8, 1.5 amum evādityaṃ svena bhāgadheyenopadhāvati /
TS, 2, 1, 10, 3.4 amum evādityaṃ svena bhāgadheyenopadhāvati /
TS, 5, 3, 6, 1.1 raśmir ity evādityam asṛjata pretir iti dharmam anvitir iti divam saṃdhir ity antarikṣam pratidhir iti pṛthivīm viṣṭambha iti vṛṣṭim pravety ahar anuveti rātrim uśig iti vasūn praketa iti rudrān sudītir ity ādityān oja iti pitṝn tantur iti prajāḥ pṛtanāṣāḍ iti paśūn revad ity oṣadhīḥ //
TS, 6, 2, 6, 4.0 etad vai purohavir devayajanaṃ yasya hotā prātaranuvākam anubruvann agnim apa ādityam abhi vipaśyati //
TS, 6, 5, 6, 46.0 vivasvantam evādityaṃ somapīthena samardhayati //
Taittirīyāraṇyaka
TĀ, 2, 2, 1.0 rakṣāṃsi havā puronuvāke tapogram atiṣṭhanta tān prajāpatir vareṇopāmantrayata tāni varam avṛṇītādityo no yoddhā iti tān prajāpatir abravīd yodhayadhvam iti tasmād uttiṣṭhantaṃ havā tāni rakṣāṃsy ādityaṃ yodhayanti yāvad astam anvagāt tāni havā etāni rakṣāṃsi gāyatriyābhimantritenāmbhasā śāmyanti //
TĀ, 2, 2, 4.0 udyantam astaṃ yantam ādityam abhidhyāyan kurvan brāhmaṇo vidvānt sakalaṃ bhadram aśnute 'sāv ādityo brahmeti //
TĀ, 2, 15, 8.1 ye arvāṅ uta vā purāṇe vedaṃ vidvāṃsam abhito vadanty ādityam eva te parivadanti sarve agniṃ dvitīyaṃ tṛtīyaṃ ca haṃsamiti //
TĀ, 5, 3, 1.8 na pravargyaṃ cādityaṃ cāntareyāt /
TĀ, 5, 4, 9.2 amum evādityaṃ raśmibhiḥ paryūhati /
TĀ, 5, 6, 9.3 amuṃ caivādityaṃ pravargyaṃ ca saṃśāsti /
TĀ, 5, 7, 12.12 ādityam eva tad amuṣmin loke 'hnā parastād dādhāra /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 3, 4.0 āpohiraṇyapavamānaiḥ prokṣayaty ud vayam ityādinādityamupasthāya mahāvyāhṛtyā jalam abhimantrya karṇāv apidhāyābhimukham ādityārdhaṃ nimajjya ṛtaṃ ca satyaṃ ca yāsu gandhā iti trirāvartayannaghamarṣaṇaṃ karoti //
VaikhGS, 1, 3, 7.0 madhyāhna āpaḥ punantvityācamya tathā prokṣyod vayam ityādibhir yajurbhis tiṣṭhannādityam upasthāya tathā karoti //
VaikhGS, 1, 4, 3.0 ādityaṃ tarpayāmi somaṃ tarpayāmyaṅgārakaṃ tarpayāmi budhaṃ tarpayāmi bṛhaspatiṃ tarpayāmi śukraṃ tarpayāmi śanaiścaraṃ tarpayāmi rāhuṃ tarpayāmi ketuṃ tarpayāmi grahāṃstarpayāmi //
VaikhGS, 1, 4, 10.0 naimittikamṛtaṃ ca satyaṃ ca devakṛtasya yanme garbhe tarat sa mandī vasoḥ pavitraṃ jātavedase viṣṇornu kaṃ sahasraśīrṣaikākṣaram ā tvāhārṣaṃ tvamagne pavasvādīn svādhāyam adhīyīta saurībhir ṛgbhir yathākāmam ādityaṃ copatiṣṭheta //
VaikhGS, 1, 10, 4.0 pūṣā ta iti barhirbandhaṃ visṛjya mūlād ūrdhvamādityaṃ vyañjanamasītyabhimṛśya paścimato vedyadhastāduttarāgram ūrṇāmradasamiti darbhaiḥ paristīrya svāsasthaṃ devebhya iti prāgagraṃ svāsane caikaṃ nidhāya viṣṇoḥ stūpo 'sīti prācyāṃ dakṣiṇata iti yāmyām uttarata ityudīcyāṃ paścimata iti pratīcyāṃ prāguttarāgraṃ paristṛṇātyuttarāgram aiśānyām ūrdhvaṃ kṛtvā gandharvo 'sīti paścimasyām indrasyeti yāmyāṃ mitrāvaruṇāvityudīcyāṃ vedyāṃ prāguttarāgrānparidhīnparidadhāti //
VaikhGS, 1, 21, 7.0 bhūtiḥ smeti bhasma gṛhītvā lalāṭahṛdbāhukaṇṭhādīnādityaḥ somo nama ity ūrdhvāgram ālipyāpo hi ṣṭheti prokṣya oṃ ca me svara iti bālakṛtaṃ veti cāgniṃ pūrvavadādityaṃ copasthāya punarvedimūlamāsādyāgniṃ vaiśvānarasūktenopasthāya praṇāmaṃ kuryāditi kriyānte homaḥ //
VaikhGS, 2, 6, 9.0 śatam in nv ityādityaṃ namaskṛtyāgantrā samaganmahīti pradakṣiṇaṃ kārayitvā śakāya tvety uttamāṅgam abhimṛśyādhīhi bho iti tena prārthito gururathāha sāvitrīṃ bho iti śiṣyam anuśāsti //
VaikhGS, 2, 7, 3.0 sūrya eṣa te putra ityādityaṃ darśayati //
VaikhGS, 2, 7, 6.0 yathā heti tathā parimṛjya prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā bhūtiḥ smeti bhasmālipyāpo hi ṣṭheti prokṣya yatte agne tejas tenety agnim ud vayam ityādityaṃ copatiṣṭheta //
VaikhGS, 2, 13, 3.0 imaṃ stomaṃ tryāyuṣaṃ jamadagneriti pradhānaṃ pañca vāruṇaṃ mūlahomāntaṃ hutvodvayaṃ tamasa ud u tyam ity etābhyām ādityam upasthāyod uttamam ityuttarīyam athā vayamiti sūtradaṇḍādīny apsu visṛjya śivo nāmāsīti kṣuramupalena karṣayitvā sākṣatair ādhāvaiḥ śivā na iti śiro 'ñjayitvā godānam apa undantvoṣadhe trāyasva yatkṣureṇeti caturdiśaṃ yenāvapaditi sarvato nakhāntaṃ vapati //
VaikhGS, 3, 4, 2.0 tato mūlahomānte 'gniṃ patighnyantaṃ vāyuḥ ninditāntamādityaṃ ghorāntaṃ gandharvaṃ yaśoghnyantaṃ candraṃ putraghnyantaṃ hutvā vyāhṛtiḥ //
VaikhGS, 3, 7, 16.0 pūrvavat pravāhaṇaṃ kṛtvā bhūtiḥ smeti bhasmālipyāpo hi ṣṭheti prokṣya yatte agne tejastenetyagnim ud vayam ity ādityaṃ copatiṣṭheta //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 2, 16.0 gārhapatyaśroṇim āsādya ghṛṣṭir asīti ghṛṣṭim ādāya bhūtakṛtaḥ sthety udīco 'ṅgārān nirūhya vyantān kṛtvā sagarāḥ sthety abhimantryāgnaya ādityaṃ gṛhṇāmy ahne rātrim iti sāyaṃ homyam ādāyeḍāyāḥ padam ity aṅgāreṣv adhiśrayati //
VaikhŚS, 3, 2, 19.0 samrāḍ asīty ādityam upatiṣṭhate //
VaikhŚS, 10, 14, 3.0 namas ta ātāneti patny ādityam upatiṣṭhate //
VaikhŚS, 10, 15, 5.0 vapām adbhir abhyukṣya pratyuṣṭam iti śāmitre pratitapya namaḥ sūryasya saṃdṛśa ity ādityam upasthāya śāmitrād ekolmukam ādāyāgnīdhraḥ pūrvaṃ gacchaty anvag adhvaryur vapāśrapaṇībhyāṃ vapāṃ dhārayann urv antarikṣam iti gacchati //
Vaitānasūtra
VaitS, 2, 5, 16.1 prāñco 'bhyutkramyod asya ketava ity ādityam upatiṣṭhante //
VaitS, 3, 1, 16.2 udyate nama ity ādityam upatiṣṭhate //
VaitS, 3, 8, 7.1 vapāmārjanānta upotthāya divas pṛṣṭha ity ādityam upatiṣṭhante //
VaitS, 3, 8, 8.1 mā pragāmety āvrajyāhavanīyaṃ nirmathyaṃ yūpam ādityam agnayaḥ sagarā stha sagareṇa nāmnā raudreṇānīkena pāta māgnayaḥ pipṛta māgnayo gopāyata mā namo vo 'stu mā mā hiṃsiṣṭeti //
Vasiṣṭhadharmasūtra
VasDhS, 12, 10.1 nodyantam ādityaṃ paśyen nāstaṃ yantam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 41.1 ādityaṃ garbhaṃ payasā samaṅdhi sahasrasya pratimāṃ viśvarūpam /
Vārāhagṛhyasūtra
VārGS, 5, 15.3 ity ādityam upatiṣṭheta //
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 3.2 ādityaṃ tejasāṃ teja uttamaṃ śvoyajñāya camatāṃ devatābhyaḥ /
VārŚS, 1, 1, 2, 6.1 samrāḍ asi vratapā asi vratapatir asi vrataṃ cariṣyāmi tat te bravīmi tanme gopāya tacchakeyaṃ tena śakeyaṃ tena rādhyāsam ity ādityam /
VārŚS, 1, 1, 4, 23.1 svayaṃbhūr asīty ādityam upasthāya pratyapakrāmati /
VārŚS, 1, 1, 4, 34.1 samrāḍ asi vratapā asi vratapatir asi vratam acāriṣaṃ tat te prāvocaṃ tad aśakaṃ tenāśakaṃ tenārātsam ity ādityam //
VārŚS, 1, 6, 5, 11.1 namas ta ātāneti patny ādityam upatiṣṭhate //
VārŚS, 1, 6, 5, 28.1 ghṛtena dyāvāpṛthivī iti dviśṛṅgāṃ pracchādyotkṛtya namaḥ sūryasya saṃdṛśa ity ādityam upasthāyorv antarikṣaṃ vīhīti vrajati //
VārŚS, 3, 2, 3, 20.1 avṛttān saṃtatīn gṛhītvod u tyaṃ jātavedasam iti stotra ādityaṃ vṛttān saṃtatīn gṛhītvā vācaspatim iti vaiśvakarmaṇam iti //
VārŚS, 3, 2, 7, 42.1 pavitram asīty avabhṛthe snātvod vayaṃ tamasas parīty ādityam upasthāyāpo adyānvacāriṣam iti samidha āharanti //
Āpastambadharmasūtra
ĀpDhS, 1, 30, 20.0 agnim ādityam apo brāhmaṇaṃ gā devatāś cābhimukho mūtrapurīṣayoḥ karma varjayet //
ĀpDhS, 1, 31, 18.1 udyantam astaṃ yantaṃ cādityaṃ darśane varjayet //
ĀpDhS, 2, 22, 13.0 śanair apo 'bhyaveyād abhighnann abhimukham ādityam udakam upaspṛśet //
Āpastambagṛhyasūtra
ĀpGS, 9, 9.1 etenaiva kāmenottareṇānuvākena sadādityam upatiṣṭhate //
ĀpGS, 11, 17.1 smṛtaṃ ca ma ity etad vācayitvā gurave varaṃ dattvod āyuṣety utthāpyottarair ādityam upatiṣṭhate //
Āpastambaśrautasūtra
ĀpŚS, 6, 5, 6.1 dhṛṣṭir asi brahma yacchety upaveṣam ādāya bhūtakṛta sthāpoḍhaṃ janyaṃ bhayam apoḍhāḥ senā abhītvarīr iti gārhapatyād udīco 'ṅgārān nirūhya vyantān gārhapatyena kṛtvā sagarā sthety abhimantrya japaty agnaya ādityaṃ gṛhṇāmy ahne rātrim iti sāyam /
ĀpŚS, 7, 18, 2.1 namas ta ātāneti patny ādityam upatiṣṭhate //
ĀpŚS, 7, 19, 4.0 pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya iti śāmitre vapāṃ pratitapya namaḥ sūryasya saṃdṛśa ity ādityam upasthāyorv antarikṣam anv ihīty abhipravrajati //
ĀpŚS, 7, 27, 16.0 sumitrā na āpa oṣadhaya iti tasmiṃś cātvāle vā sahapatnīkā mārjayitvā dhāmno dhāmno rājann ud uttamam ity ādityam upasthāyaidho 'sy edhiṣīmahīty āhavanīye samidha ādhāyāpo anvacāriṣam ity upatiṣṭhante //
ĀpŚS, 16, 27, 7.1 tasmint suparṇo madhukṛt kulāyīti puruṣaśira ādāyādityaṃ garbham ity ukhāyāṃ purastāccubukaṃ prācīnam uttānaṃ prāṅmukha upadhāya citraṃ devānām ity ardharcābhyām akṣikaṭayor hutvā paśuśīrṣāṇy upadadhāti //
ĀpŚS, 19, 10, 5.1 avabhṛtha nicaṅkaṇety avabhṛthaṃ yajamāno 'bhimantrya sumitrā na āpo drupadād iven mumucāna ity āplutyodvayaṃ tamasas parīty ādityam upasthāya pratiyuto varuṇasya pāśa ity udakāntaṃ pratyasyati //
ĀpŚS, 20, 1, 17.1 draṣṭre nama upadraṣṭre namo 'nudraṣṭre namaḥ khyātre nama upakhyātre namo 'nukhyātre namaḥ śṛṇvate nama upaśṛṇvate namaḥ sate namo 'sate namo jātāya namo janiṣyamāṇāya namo bhūtāya namo bhaviṣyate namaś cakṣuṣe namaḥ śrotrāya namo manase namo vāce namo brahmaṇe namas tapase namaḥ śāntāya nama ity ekaviṃśatyā namaskārair udyantam ādityam upatiṣṭhate //
ĀpŚS, 20, 24, 16.1 traidhātavīyayodavasāya pṛthag araṇīṣv agnīn samāropyottaranārāyaṇenādityam upasthāyāraṇyam avatiṣṭheta //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 20, 7.0 ādityam īkṣayed deva savitar eṣa te brahmacārī taṃ gopāya sa mā mṛta ity ācāryaḥ //
ĀśvGS, 2, 6, 12.0 asmākam uttamaṃ kṛdhīty ādityamīkṣamāṇo japitvāvarohet //
ĀśvGS, 3, 6, 5.1 svapnam amanojñaṃ dṛṣṭvādyā no deva savitar iti dvābhyām yacca goṣu duḥṣvapnyam iti pañcabhir ādityam upatiṣṭheta //
ĀśvGS, 3, 7, 1.0 avyādhitaṃ cet svapantam ādityo 'bhy astam iyād vāgyato 'nupaviśan rātriśeṣaṃ bhūtvā yena sūrya jyotiṣā bādhase tama iti pañcabhir ādityam upatiṣṭhate //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 5, 5.3 sa udyantaṃ vādityam upatiṣṭhate 'staṃ yantaṃ vā /
ŚBM, 6, 1, 2, 10.2 agnimeva sṛṣṭaṃ vasavo 'nvasṛjyanta tānasyāmupādadhādvāyuṃ rudrās tān antarikṣa ādityam ādityāstāndivi viśve devāścandramasaṃ tāndikṣūpādadhāditi //
ŚBM, 6, 3, 1, 29.2 etad vai devā abibhayur yad vai no yajñaṃ dakṣiṇato rakṣāṃsi nāṣṭrā na hanyuriti ta etaṃ vajram apaśyann amum evādityam asau vā āditya eṣo 'śvas ta etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñam atanvata tathaivaitad yajamāna etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñaṃ tanute //
ŚBM, 6, 3, 2, 2.2 pratūrtaṃ vājinnādraveti yadvai kṣipraṃ tat tūrtam atha yat kṣiprāt kṣepīyas tat pratūrtaṃ variṣṭhām anu saṃvatam itīyaṃ vai variṣṭhā saṃvad imāmanu saṃvatam ityetaddivi te janma paramam antarikṣe tava nābhiḥ pṛthivyām adhi yonirid iti tad enametā devatāḥ karoty agniṃ vāyum ādityaṃ tad aśve vīryaṃ dadhāti //
ŚBM, 6, 3, 3, 10.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etaṃ vajram upariṣṭād abhigoptāram akurvann amumevādityam asau vā āditya eṣo 'śvas tathaivāsmā ayametaṃ vajramupariṣṭād abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 16.2 cetayadhvam eveti citimicchateti vāva tadabruvaṃs te cetayamānā etāṃ dvitīyām āhutim apaśyaṃs tāmajuhavus tāṃ hutvā viśvajyotiṣo 'paśyannetā devatā agniṃ vāyumādityam etā hyeva devatā viśvaṃ jyotis tathaivaitad yajamāna ete āhutī hutvemāṃśca lokānukhām paśyatyetāśca devatā viśvajyotiṣo vyatiṣaktābhyāṃ juhotīmāṃśca tallokān etāśca devatā vyatiṣajati //
ŚBM, 6, 4, 3, 9.2 asau vā āditya eṣo 'gnir amuṃ tad ādityam utthāpayaty ud u tiṣṭha svadhvaretyadhvaro vai yajña ud u tiṣṭha suyajñiyetyetad avā no devyā dhiyeti yā te daivī dhīstayā no 'vetyetad dṛśe ca bhāsā bṛhatā suśukvanir iti darśanāya ca bhāsā bṛhatā suśukvanir ity etad āgne yāhi suśastibhiriti ye voḍhāras te suśastaya āgne yāhi voḍhṛbhir ityetat //
ŚBM, 6, 4, 3, 10.2 asau vā āditya eṣo 'gnir amuṃ tadādityamita ūrdhvam prāñcaṃ dadhāti tasmādasāvāditya ita ūrdhvaḥ prāṅ dhīyata ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na saviteti yathaiva yajus tathā bandhur ūrdhvo vājasya sanitetyūrdhvo vā eṣa tiṣṭhanvājamannaṃ sanoti yad añjibhir vāghadbhir vihvayāmaha iti raśmayo vā etasyāñjayo vāghatas tān etad āha parobāhu pragṛhṇāti parobāhu hyeṣa ito 'thainam upāvaharati tam upāvahṛtyoparinābhi dhārayati tasyopari bandhuḥ //
ŚBM, 6, 5, 3, 3.2 imāṃstallokānkarotyatha viśvajyotiṣaḥ karotyetā devatā agniṃ vāyumādityametā hyeva devatā viśvaṃ jyotis tā etasyā eva mṛdaḥ karotyebhyastallokebhya etāndevānnirmimīte yajamānaḥ karoti tryālikhitā bhavanti trivṛto hyete devā ityadhidevatam //
ŚBM, 6, 7, 1, 5.2 etadvai devā abibhayuryadvai na imam iha rakṣāṃsi nāṣṭrā na hanyur iti tasmā etam antikād goptāram akurvann amum evādityam asau vā āditya eṣa rukmas tathaivāsmā ayam etam antikād goptāraṃ karoti //
ŚBM, 6, 7, 1, 25.2 asau vā āditya eṣo 'gnir ahorātre iṇḍve amuṃ tad ādityam ahorātrābhyām parigṛhṇāti tasmād eṣo 'horātrābhyām parigṛhītaḥ //
ŚBM, 6, 7, 1, 26.2 asau vā āditya eṣo 'gnir imā u lokāv iṇḍve amum tad ādityam ābhyāṃ lokābhyām parigṛhṇāti tasmād eṣa ābhyāṃ lokābhyām parigṛhītaḥ parimaṇḍale bhavataḥ parimaṇḍalau hīmau lokau mauñje trivṛtī tasyokto bandhur mṛdā digdhe tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 2, 9.3 amuṃ tad ādityam ita ūrdhvam prāñcaṃ dadhāti /
ŚBM, 6, 7, 4, 6.3 viṣṇukramair vai prajāpatir divam asṛjata vātsapreṇādityam /
ŚBM, 10, 2, 5, 4.3 amuṃ tad ādityam ahorātreṣu pratiṣṭhāpayati /
ŚBM, 10, 2, 5, 5.5 amuṃ tad ādityam ardhamāseṣu pratiṣṭhāpayati /
ŚBM, 10, 2, 5, 6.5 amuṃ tad ādityam māseṣu pratiṣṭhāpayati /
ŚBM, 10, 2, 5, 7.5 amuṃ tad ādityam ṛtuṣu pratiṣṭhāpayati /
ŚBM, 10, 2, 5, 8.5 amuṃ tad ādityam eṣu lokeṣu pratiṣṭhāpayati /
ŚBM, 10, 2, 5, 15.3 atha yat pravargyeṇa tad u tasminn ṛtāv ādityam pratiṣṭhāpayati /
ŚBM, 10, 3, 3, 8.7 sa yadaivaṃvid asmāl lokāt praiti vācaivāgnim apyeti cakṣuṣādityam manasā candraṃ śrotreṇa diśaḥ prāṇena vāyuṃ /
ŚBM, 10, 5, 4, 3.10 tad vā etat sarvam ādityam evābhisaṃpadyate /
ŚBM, 10, 5, 4, 4.4 ṣaṣṭiś ca ha vai trīṇi ca śatāny ādityaṃ diśaḥ samantam pariyanti /
ŚBM, 10, 5, 4, 14.6 ṣaṣṭiś ca ha vai trīṇi ca śatāny ādityaṃ nāvyāḥ samantam pariyanti /
ŚBM, 10, 5, 4, 14.9 ṣaṣṭiś ca ha vai trīṇi ca śatāny ādityaṃ nāvyā abhikṣaranti /
ŚBM, 10, 6, 1, 8.2 ādityam eva rājann iti hovāca /
ŚBM, 10, 6, 5, 3.1 sa tredhātmānaṃ vyakuruta ādityaṃ tṛtīyaṃ vāyuṃ tṛtīyam /
ŚBM, 13, 2, 6, 1.0 yuñjanti bradhnamaruṣaṃ carantamiti asau vā ādityo bradhno'ruṣo 'mumevāsmā ādityaṃ yunakti svargasya lokasya samaṣṭyai //
ŚBM, 13, 6, 2, 20.0 athātmannagnī samārohya uttaranārāyaṇenādityam upasthāyānapekṣamāṇo 'raṇyam abhipreyāt tad eva manuṣyebhyas tirobhavati yady u grāme vivatsed araṇyoragnī samārohyottaranārāyaṇenaivādityam upasthāya gṛheṣu pratyavasyed atha tān yajñakratūn āhareta yān abhyāpnuyāt sa vā eṣa na sarvasmā anuvaktavyaḥ sarvaṃ hi puruṣamedho net sarvasmā iva sarvam bravāṇīti yo nv eva jñātas tasmai brūyād atha yo 'nūcāno 'tha yo 'sya priyaḥ syān net tv eva sarvasmā iva //
ŚBM, 13, 6, 2, 20.0 athātmannagnī samārohya uttaranārāyaṇenādityam upasthāyānapekṣamāṇo 'raṇyam abhipreyāt tad eva manuṣyebhyas tirobhavati yady u grāme vivatsed araṇyoragnī samārohyottaranārāyaṇenaivādityam upasthāya gṛheṣu pratyavasyed atha tān yajñakratūn āhareta yān abhyāpnuyāt sa vā eṣa na sarvasmā anuvaktavyaḥ sarvaṃ hi puruṣamedho net sarvasmā iva sarvam bravāṇīti yo nv eva jñātas tasmai brūyād atha yo 'nūcāno 'tha yo 'sya priyaḥ syān net tv eva sarvasmā iva //
ŚBM, 13, 8, 4, 7.2 tat tamasaḥ pitṛlokād ādityaṃ jyotir abhyāyanti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 8, 7.0 taccakṣur ity ādityam upasthāya //
ŚāṅkhGS, 4, 7, 52.0 eteṣāṃ yadi kiṃcid akāmotpāto bhavet prāṇān āyamyādityam īkṣitvādhīyīta //
ŚāṅkhGS, 4, 11, 2.0 nādityaṃ saṃdhivelayoḥ //
ŚāṅkhGS, 4, 12, 23.0 nādityam abhimukhaḥ //
ŚāṅkhGS, 6, 4, 13.0 ud itaḥ śukriyaṃ dadha ity ādityam īkṣante //
ŚāṅkhGS, 6, 6, 1.0 savitā paścātāt tac cakṣur ity ādityam upasthāya //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 5, 9.0 athātraiva tiṣṭhann ādityam upatiṣṭhate //
ŚāṅkhĀ, 4, 7, 2.0 sarvajiddha sma kauṣītakir udyantam ādityam upatiṣṭhate yajñopavītaṃ kṛtvodakam ānīya triḥ prasicyodakapātram //
ŚāṅkhĀ, 4, 7, 9.0 tatho evaivaṃ vidvān etayaivāvṛtādityam upatiṣṭhate //
ŚāṅkhĀ, 4, 12, 4.0 tasyādityam eva tejo gacchati vāyuṃ prāṇaḥ //
ŚāṅkhĀ, 10, 4, 2.0 cakṣus tṛptam ādityaṃ tarpayati //
ŚāṅkhĀ, 11, 1, 2.0 tasminn etā devatā āveśayad vācy agniṃ prāṇe vāyuṃ apāne vidyuta udāne parjanyaṃ cakṣuṣy ādityaṃ manasi candramasaṃ śrotre diśaḥ śarīre pṛthivīṃ retasy apo bala indraṃ manyāv īśānaṃ mūrdhany ākāśaṃ ātmani brahma //
Ṛgveda
ṚV, 1, 24, 13.1 śunaḥśepo hy ahvad gṛbhītas triṣv ādityaṃ drupadeṣu baddhaḥ /
ṚV, 4, 1, 2.2 ṛtāvānam ādityaṃ carṣaṇīdhṛtaṃ rājānaṃ carṣaṇīdhṛtam //
Carakasaṃhitā
Ca, Sū., 5, 17.2 virekadurbalā dṛṣṭirādityaṃ prāpya sīdati //
Ca, Indr., 4, 13.2 ādityamīkṣate śuddhaṃ candraṃ vā na sa jīvati //
Mahābhārata
MBh, 1, 94, 37.3 bhrājamānaṃ yathādityam āyayau svapuraṃ prati /
MBh, 1, 104, 16.3 ā pṛṣṭhatāpād ādityam upatasthe sa vīryavān //
MBh, 1, 105, 2.3 ādityam iva sarveṣāṃ rājñāṃ pracchādya vai prabhāḥ /
MBh, 1, 116, 22.28 astaṃ gatam ivādityaṃ saṃśuṣkam iva sāgaram /
MBh, 1, 160, 18.1 yathārcayanti cādityam udyantaṃ brahmavādinaḥ /
MBh, 1, 160, 19.1 sa somam ati kāntatvād ādityam ati tejasā /
MBh, 1, 161, 18.2 ādityaṃ praṇipātena tapasā niyamena ca //
MBh, 1, 188, 22.105 anuvartamānā tvādityaṃ tathā pañcatapābhavat /
MBh, 1, 216, 1.4 ādityam udake devaṃ nivasantaṃ jaleśvaram //
MBh, 2, 11, 4.2 darśanepsustathā rājann ādityam aham abruvam //
MBh, 2, 71, 26.1 rāhur agrasad ādityam aparvaṇi viśāṃ pate /
MBh, 3, 160, 7.1 ataś codyantam ādityam upatiṣṭhanti vai prajāḥ /
MBh, 3, 180, 49.2 madhyaṃdine yathādityaṃ prekṣantas taṃ mahāmunim //
MBh, 3, 221, 53.1 te taṃ ghanair ivādityaṃ dṛṣṭvā saṃparivāritam /
MBh, 3, 290, 20.3 prabhāsantaṃ bhānumantaṃ mahāntaṃ yathādityaṃ rocamānaṃ tathaiva //
MBh, 3, 297, 27.2 kiṃ svid ādityam unnayati ke ca tasyābhitaś carāḥ /
MBh, 3, 297, 28.2 brahmādityam unnayati devās tasyābhitaś carāḥ /
MBh, 4, 41, 21.1 pratyādityaṃ ca naḥ sarve mṛgā ghorapravādinaḥ /
MBh, 5, 45, 13.2 ādityo girate candram ādityaṃ girate paraḥ /
MBh, 5, 92, 6.2 tata ādityam udyantam upātiṣṭhata mādhavaḥ //
MBh, 5, 140, 9.1 ādityam iva durdharṣaṃ tapantaṃ śatruvāhinīm /
MBh, 5, 180, 11.1 tam ādityam ivodyantam anādhṛṣyaṃ mahābalam /
MBh, 6, 3, 34.1 ādityam upatiṣṭhadbhistatra coktaṃ maharṣibhiḥ /
MBh, 6, 15, 58.1 yadādityam ivāpaśyat patitaṃ bhuvi saṃjaya /
MBh, 6, 45, 57.1 madhyaṃdine yathādityaṃ tapantam iva tejasā /
MBh, 6, 55, 64.2 pratapantam ivādityaṃ madhyam āsādya senayoḥ //
MBh, 6, 78, 11.1 abhīśuhastaṃ kṛṣṇaṃ ca dṛṣṭvādityam ivāparam /
MBh, 6, 102, 51.1 pratapantam ivādityaṃ madhyam āsādya senayoḥ /
MBh, 6, 102, 74.3 madhyaṃ gatam ivādityaṃ pratapantaṃ svatejasā //
MBh, 7, 3, 4.2 nabhaścyutam ivādityaṃ patitaṃ dharaṇītale //
MBh, 7, 39, 21.1 pratapantam ivādityaṃ nighnantaṃ śātravān raṇe /
MBh, 7, 48, 16.2 astaṃ gatam ivādityaṃ taptvā bhāratavāhinīm //
MBh, 7, 162, 1.3 saṃdhyāgataṃ sahasrāṃśum ādityam upatasthire //
MBh, 8, 54, 17.3 ugrair bāṇair āhavaṃ ghorarūpaṃ naṣṭādityaṃ mṛtyulokena tulyam //
MBh, 9, 55, 10.1 rāhuścāgrasad ādityam aparvaṇi viśāṃ pate /
MBh, 12, 53, 27.1 śaratalpe śayānaṃ tam ādityaṃ patitaṃ yathā /
MBh, 12, 54, 6.2 anvaśocanta gāṅgeyam ādityaṃ patitaṃ yathā //
MBh, 12, 186, 16.1 nekṣetādityam udyantaṃ na ca nagnāṃ parastriyam /
MBh, 12, 186, 23.1 pratyādityaṃ na meheta na paśyed ātmanaḥ śakṛt /
MBh, 12, 225, 6.1 yadādityaṃ sthitaṃ madhye gūhanti śikhino 'rciṣaḥ /
MBh, 12, 253, 40.2 udayantam athādityam abhyagacchanmahātapāḥ //
MBh, 12, 255, 11.1 agnau prāstāhutir brahmann ādityam upatiṣṭhati /
MBh, 12, 287, 41.2 na śrīḥ saṃtyajate nityam ādityam iva raśmayaḥ //
MBh, 12, 312, 29.2 madhyaṃgatam ivādityaṃ dṛṣṭvā śukam avasthitam //
MBh, 12, 318, 56.1 ato me rocate gantum ādityaṃ dīptatejasam /
MBh, 13, 4, 13.3 abravīd varuṇaṃ devam ādityaṃ patim ambhasām //
MBh, 13, 27, 14.2 upatasthur yathodyantam ādityaṃ mantrakovidāḥ //
MBh, 13, 32, 6.1 varuṇaṃ vāyum ādityaṃ parjanyaṃ jātavedasam /
MBh, 13, 107, 17.2 nekṣetādityam udyantaṃ nāstaṃ yāntaṃ kadācana //
MBh, 13, 107, 41.1 pratyādityaṃ pratyanilaṃ prati gāṃ ca prati dvijān /
MBh, 13, 153, 6.2 dṛṣṭvā nivṛttam ādityaṃ pravṛttaṃ cottarāyaṇam //
MBh, 14, 11, 2.2 upaplutam ivādityaṃ sadhūmam iva pāvakam //
MBh, 14, 39, 13.1 dṛṣṭvā cādityam udyantaṃ kucorāṇāṃ bhayaṃ bhavet /
MBh, 14, 76, 15.2 rāhur agrasad ādityaṃ yugapat somam eva ca //
MBh, 15, 39, 12.1 dvidhā kṛtvātmano deham ādityaṃ tapatāṃ varam /
MBh, 18, 1, 5.1 bhrājamānam ivādityaṃ vīralakṣmyābhisaṃvṛtam /
Manusmṛti
ManuS, 3, 76.1 agnau prāstāhutiḥ samyag ādityam upatiṣṭhate /
ManuS, 4, 37.1 nekṣetodyantam ādityaṃ nāstaṃ yāntaṃ kadācana /
ManuS, 4, 48.1 vāyvagnivipram ādityam apaḥ paśyaṃs tathaiva gāḥ /
Rāmāyaṇa
Rām, Ay, 14, 9.1 taṃ tapantam ivādityam upapannaṃ svatejasā /
Rām, Ay, 16, 6.2 upaplutam ivādityam uktānṛtam ṛṣiṃ yathā //
Rām, Ay, 31, 5.2 vṛtaṃ rājaguṇaiḥ sarvair ādityam iva raśmibhiḥ //
Rām, Ay, 60, 1.2 hataprabham ivādityaṃ svargasthaṃ prekṣya bhūmipam //
Rām, Ay, 89, 7.1 ādityam upatiṣṭhante niyamād ūrdhvabāhavaḥ /
Rām, Ay, 98, 11.2 pratapantam ivādityaṃ rājye sthitam ariṃdamam //
Rām, Ki, 17, 10.1 ādityam iva kālena yugānte bhuvi pātitam /
Rām, Ki, 18, 2.1 taṃ niṣprabham ivādityaṃ muktatoyam ivāmbudam /
Rām, Ki, 41, 36.1 ādityam upatiṣṭhanti taiś ca sūryo 'bhipūjitaḥ /
Rām, Ki, 57, 4.2 ādityam upayātau svo jvalantaṃ raśmimālinam //
Rām, Ki, 66, 12.2 anastamitam ādityam abhigantuṃ samutsahe //
Rām, Yu, 19, 14.1 ādityam āhariṣyāmi na me kṣut pratiyāsyati /
Rām, Yu, 31, 7.1 ādityam abhivāśyante janayanto mahad bhayam /
Rām, Yu, 48, 87.1 tam adriśṛṅgapratimaṃ kirīṭinaṃ spṛśantam ādityam ivātmatejasā /
Rām, Yu, 116, 9.2 pratapantam ivādityaṃ madhyāhne dīptatejasaṃ //
Rām, Utt, 33, 5.1 pādacāram ivādityaṃ niṣpatantaṃ sudurdṛśam /
Rām, Utt, 43, 14.2 saṃdhyāgatam ivādityaṃ prabhayā parivarjitam //
Rām, Utt, 72, 20.2 kṛtodakā naravyāghra ādityaṃ paryupāsate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 39.1 sarvathekṣeta nādityaṃ na bhāraṃ śirasā vahet /
AHS, Sū., 23, 18.2 virekadurbalaṃ cakṣur ādityaṃ prāpya sīdati //
AHS, Sū., 30, 30.1 pratyādityaṃ niṣaṇṇasya samunnamyāgranāsikām /
Kūrmapurāṇa
KūPur, 1, 19, 1.2 aditiḥ suṣuve putramādityaṃ kaśyapāt prabhum /
KūPur, 1, 28, 50.2 vilohitaṃ lelihānam ādityaṃ parameṣṭhinam /
KūPur, 1, 31, 36.3 vrajāmi yogeśvaramīśitāramādityamagniṃ kapilādhirūḍham //
KūPur, 2, 5, 34.2 indraṃ mṛtyumanilaṃ cekitānaṃ dhātāramādityamanekarūpam //
KūPur, 2, 13, 42.2 pratyādityaṃ pratyanalaṃ pratisomaṃ tathaiva ca //
KūPur, 2, 14, 20.1 nādityaṃ vai samīkṣeta na cared dantadhāvanam /
KūPur, 2, 16, 45.1 nekṣetodyantamādityaṃ śaśinaṃ cānimittataḥ /
KūPur, 2, 18, 33.1 athopatiṣṭhedādityamudayantaṃ samāhitaḥ /
KūPur, 2, 18, 64.1 procya sauṃkāram ādityaṃ trirnimajjejjalāśaye /
KūPur, 2, 18, 73.1 athopatiṣṭhedādityaṃ mūrdhni puṣpānvitāñjalim /
KūPur, 2, 33, 81.1 īkṣedādityamaśucirdṛṣṭvāgniṃ candrameva vā /
KūPur, 2, 33, 120.2 mahāyogeśvaraṃ vahnimādityaṃ parameṣṭhinam //
Liṅgapurāṇa
LiPur, 1, 55, 18.2 āpyāyayanti cādityaṃ tejobhir bhāskaraṃ śivam //
LiPur, 1, 55, 39.1 ādityaṃ paramaṃ bhānuṃ bhābhirāpyāyayanti te /
LiPur, 1, 61, 31.2 ādityameti somācca punaḥ saureṣu parvasu //
LiPur, 1, 65, 2.2 aditiḥ suṣuve putramādityaṃ kaśyapāddvijāḥ /
LiPur, 1, 69, 78.2 praharṣamatulaṃ lebhe labdhvādityaṃ yathāditiḥ //
LiPur, 1, 91, 3.1 ariśmavantam ādityaṃ raśmivantaṃ ca pāvakam /
LiPur, 2, 19, 13.1 ādityam agrataḥ paśyanpūrvavaccaturānanam /
LiPur, 2, 19, 29.1 ādityaṃ bhāskaraṃ bhānuṃ raviṃ devaṃ divākaram /
LiPur, 2, 20, 6.2 tasmād abhyarcayennityamādityaṃ śivarūpiṇam //
LiPur, 2, 22, 39.2 ādityaṃ ca japed devaṃ sarvadevanamaskṛtam //
LiPur, 2, 28, 65.1 ādityaṃ bhāskaraṃ bhānuṃ raviṃ devaṃ divākaram /
Matsyapurāṇa
MPur, 93, 17.1 saṃsmaredraktamādityamaṅgārakasamanvitam /
MPur, 97, 7.2 mahendramanile tadvadādityaṃ ca tathottare //
MPur, 98, 4.1 karṇikāyāṃ nyasetsūryamādityaṃ pūrvatastataḥ /
MPur, 126, 1.3 tato vahatyathādityaṃ bahubhir ṛṣibhiḥ saha //
MPur, 127, 10.2 ādityameti somācca tamaso'nteṣu parvasu //
MPur, 128, 62.1 ādityameti somācca punaḥ saureṣu parvasu /
MPur, 173, 6.2 sapatākadhvajopetaṃ sādityam iva mandaram //
Meghadūta
Megh, Pūrvameghaḥ, 47.2 rakṣāhetor navaśaśibhṛtā vāsavīnāṃ camūnām atyādityaṃ hutavahamukhe saṃbhṛtaṃ taddhi tejaḥ //
Suśrutasaṃhitā
Su, Cik., 24, 92.4 nāstaṃ gacchantamudyantaṃ vādityaṃ vīkṣeta /
Su, Utt., 7, 25.2 pītā diśastathodyantamādityam iva paśyati //
Vaikhānasadharmasūtra
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 16, 1.0 savituraharādau yena kalpitadikpradeśena saṃyogo'bhūd bhavati bhaviṣyati vā tasmādādityasaṃyogāt prācī iti vyapadeśaḥ prāñcatyata ādityamiti //
Viṣṇupurāṇa
ViPur, 2, 12, 22.2 ādityameti somācca punaḥ saureṣu parvasu //
ViPur, 4, 13, 15.1 tatas tam ātāmrojjvalaṃ hrasvavapuṣam īṣadāpiṅgalanayanam ādityam adrākṣīt //
Viṣṇusmṛti
ViSmṛ, 71, 17.1 nādityam udyantam īkṣeta //
Bhāgavatapurāṇa
BhāgPur, 1, 14, 12.1 śivaiṣodyantam ādityam abhirautyanalānanā /
Garuḍapurāṇa
GarPur, 1, 42, 17.2 snātvādityaṃ caturdaśyāṃ prāgrudraṃ ca prapūjayet //
GarPur, 1, 50, 26.2 athopatiṣṭhedādityamudayasthaṃ samāhitaḥ //
GarPur, 1, 50, 44.2 prekṣya oṅkāramādityaṃ trirnimajjejjalāśaye //
GarPur, 1, 50, 52.1 athopatiṣṭhedādityam ūrdhvapuṣpānvitāñjalim /
GarPur, 1, 83, 10.1 maunādityaṃ mahātmānaṃ kanakārkaṃ viśeṣataḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 172.2 avalokya mukhaṃ teṣām ādityam avalokayet //
KAM, 1, 217.2 avalokya mukhaṃ teṣām ādityam avalokayet //
Rasamañjarī
RMañj, 10, 45.1 ekānte vijane gatvā kṛtvādityaṃ svapṛṣṭhataḥ /
Haribhaktivilāsa
HBhVil, 3, 165.2 pratyādityaṃ pratyanalaṃ pratisomaṃ tathaiva ca //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 135.0 yadādityam abhivyāharaty abhiprekṣate brahmavarcasam evātman dhatte //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 24.1 caṇḍāladarśane sadya ādityam avalokayet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 59, 11.2 ādityahṛdayaṃ japtvā punarādityam arcayet /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 7, 13.0 paścād anvāhāryapacanād yajamānaḥ pratyaṅ tiṣṭhann ādityam upatiṣṭhate satyartāya tvā dakṣiṇāṃ nayānīti sāyam //
ŚāṅkhŚS, 4, 12, 10.0 svayambhūr asi śreṣṭho raśmir āyurdā asyāyur me dehi varcodā asi varco me dehi tanūpā asi tanvaṃ me pāhīdam aham ābhyo digbhyo 'syai divo 'smād antarikṣād asmād annādyād asyai pratiṣṭhāyai dviṣantaṃ bhrātṛvyaṃ nirbhajāmi nirbhakto dviṣan bhrātṛvya ity ādityam upasthāya //
ŚāṅkhŚS, 4, 13, 1.5 ud vayaṃ taccakṣuḥ saṃdṛśas te mā chitsi yat te tapas tasmai te mā vṛkṣīty ādityam upasthāya /
ŚāṅkhŚS, 4, 15, 4.4 tac cakṣur ity ādityam upasthāya /
ŚāṅkhŚS, 5, 2, 3.0 anubruvan yatra hotāhavanīyam ādityam apaś ca paśyet tad brahmavarcasakāmasya //