Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 232.11 āplutyākāśagaṅgāyāṃ dehaṃ tyaktvā sa mānuṣam /
MBh, 1, 22, 3.1 saṃghātitam ivākāśaṃ jaladaiḥ sumahādbhutaiḥ /
MBh, 1, 22, 4.1 saṃpranṛttam ivākāśaṃ dhārormibhir anekaśaḥ /
MBh, 1, 23, 4.1 upajighradbhir ākāśaṃ vṛkṣair malayajair api /
MBh, 1, 25, 6.2 vitatya pakṣāvākāśam utpapāta manojavaḥ //
MBh, 1, 25, 27.1 samutpapāta cākāśaṃ tata uccair vihaṃgamaḥ /
MBh, 1, 26, 31.1 nirabhram api cākāśaṃ prajagarja mahāsvanam /
MBh, 1, 28, 14.1 vinardann iva cākāśe vainateyaḥ pratāpavān /
MBh, 1, 29, 12.1 viṣṇunā tu tadākāśe vainateyaḥ sameyivān /
MBh, 1, 40, 2.2 apaśyaṃścaiva te yāntam ākāśe nāgam adbhutam //
MBh, 1, 51, 11.8 ākāśe dadṛśe caiva kṣaṇena vyathitastadā /
MBh, 1, 51, 13.2 ghūrṇann ākāśe naṣṭasaṃjño 'bhyupaiti tīvrān niḥśvāsān niḥśvasan pannagendraḥ //
MBh, 1, 57, 13.1 devopabhogyaṃ divyaṃ ca ākāśe sphāṭikaṃ mahat /
MBh, 1, 57, 13.2 ākāśagaṃ tvāṃ maddattaṃ vimānam upapatsyate //
MBh, 1, 57, 31.1 vasantam indraprāsāde ākāśe sphāṭike ca tam /
MBh, 1, 57, 46.1 tuṇḍayuddham athākāśe tāvubhau sampracakratuḥ /
MBh, 1, 66, 7.11 tapasā dīptavīryo 'sāvākāśād eti yāti ca /
MBh, 1, 97, 17.2 tyajecchabdaṃ tathākāśaḥ somaḥ śītāṃśutāṃ tyajet //
MBh, 1, 99, 3.30 tyajecca ghoṣam ākāśaḥ somaḥ śītatvam utsṛjet /
MBh, 1, 113, 10.7 grīṣme pañcatapā bhūtvā varṣāsvākāśago 'bhavat /
MBh, 1, 114, 36.2 uktavān vāyur ākāśe kuntī śuśrāva cāsya tām //
MBh, 1, 114, 38.2 ākāśe dundubhīnāṃ ca babhūva tumulaḥ svanaḥ //
MBh, 1, 158, 18.1 iyaṃ bhūtvā caikavaprā śucir ākāśagā punaḥ /
MBh, 1, 172, 6.2 tad vidīpitam ākāśaṃ sūryeṇeva ghanātyaye //
MBh, 1, 181, 25.16 asim ākāśasaṃkāśam abhidudrāva pāṇḍavam /
MBh, 1, 199, 35.18 meghavṛndam ivākāśe vṛddhaṃ vidyutsamāvṛtam //
MBh, 1, 212, 1.386 meghasvanam ivākāśe śuśruvuḥ puravāsinaḥ /
MBh, 1, 212, 1.432 āvṛṇon mahad ākāśaṃ śaraiḥ parapuraṃjayaḥ /
MBh, 1, 212, 8.2 rathenākāśagenaiva prayayau svapuraṃ prati //
MBh, 1, 213, 33.2 gandhoddāmam ivākāśaṃ babhūva janamejaya /
MBh, 1, 217, 18.2 ākāśaṃ samavastīrya pravavarṣa sureśvaraḥ //
MBh, 1, 218, 19.2 samutpetur athākāśaṃ suparṇādyāḥ patatriṇaḥ //
MBh, 1, 218, 20.2 prahartukāmāḥ saṃpetur ākāśāt kṛṣṇapāṇḍavau //
MBh, 1, 219, 32.2 uparyākāśago vahnir vidhūmaḥ samadṛśyata //
MBh, 3, 2, 39.1 yathā hy āmiṣam ākāśe pakṣibhiḥ śvāpadair bhuvi /
MBh, 3, 2, 68.2 jale bhuvi tathākāśe jāyamānaḥ punaḥ punaḥ //
MBh, 3, 13, 25.1 samprāpya divam ākāśam ādityasadane sthitaḥ /
MBh, 3, 18, 2.2 utpatadbhir ivākāśaṃ tair hayair anvayāt parān //
MBh, 3, 20, 9.2 utpatanta ivākāśaṃ vibabhus te hayottamāḥ //
MBh, 3, 23, 19.1 meghajālam ivākāśe vidāryābhyuditaṃ ravim /
MBh, 3, 23, 32.1 rūpaṃ sudarśanasyāsīd ākāśe patatas tadā /
MBh, 3, 31, 23.1 ākāśa iva bhūtāni vyāpya sarvāṇi bhārata /
MBh, 3, 42, 8.1 vidyotayann ivākāśam adbhutopamadarśanaḥ /
MBh, 3, 63, 9.1 ākāśadeśam āsādya vimuktaṃ kṛṣṇavartmanā /
MBh, 3, 69, 21.2 samutpetur ivākāśaṃ rathinaṃ mohayann iva //
MBh, 3, 105, 3.1 te ghorāḥ krūrakarmāṇa ākāśaparisarpiṇaḥ /
MBh, 3, 149, 7.2 pradīptam iva cākāśaṃ dṛṣṭvā bhīmo nyamīlayat //
MBh, 3, 152, 20.1 vidīryamāṇās tata eva tūrṇam ākāśam āsthāya vimūḍhasaṃjñāḥ /
MBh, 3, 153, 19.2 utpated api cākāśaṃ nipatecca yathecchakam //
MBh, 3, 157, 58.1 vidyudrūpāṃ mahāghorām ākāśe mahatīṃ gadām /
MBh, 3, 158, 54.3 nyaṣṭhīvad ākāśagato maharṣes tasya mūrdhani //
MBh, 3, 159, 32.1 te jagmus tūrṇam ākāśaṃ dhanādhipativājinaḥ /
MBh, 3, 164, 40.1 ityuktvākāśam āviśya mātalir vibudhālayān /
MBh, 3, 179, 11.1 vimalākāśanakṣatrā śarat teṣāṃ śivābhavat /
MBh, 3, 179, 14.1 ākāśanīkāśataṭāṃ nīpanīvārasaṃkulām /
MBh, 3, 187, 47.1 ākāśaṃ pṛthivīṃ jyotir vāyuṃ salilam eva ca /
MBh, 3, 194, 26.2 anāvṛte 'sminn ākāśe vadhaṃ suravarottama //
MBh, 3, 199, 27.1 jīvair grastam idaṃ sarvam ākāśaṃ pṛthivī tathā /
MBh, 3, 202, 3.2 bhūmir āpas tathā jyotir vāyur ākāśam eva ca /
MBh, 3, 202, 4.2 guṇās trayas tejasi ca trayaś cākāśavātayoḥ //
MBh, 3, 202, 7.2 śabdaḥ sparśaś ca vāyau tu śabda ākāśa eva ca //
MBh, 3, 214, 26.1 dvābhyāṃ bhujābhyām ākāśaṃ bahuśo nijaghāna saḥ /
MBh, 3, 221, 3.1 te pibanta ivākāśaṃ trāsayantaś carācarān /
MBh, 3, 237, 4.3 uccair ākāśamārgeṇa hriyāmas taiḥ suduḥkhitāḥ //
MBh, 3, 275, 4.2 tanmahotsavasaṃkāśam āsīd ākāśam acyuta //
MBh, 3, 275, 24.1 agnirāpas tathākāśaṃ pṛthivī vāyur eva ca /
MBh, 3, 297, 62.2 santo dig jalam ākāśaṃ gaur annaṃ prārthanā viṣam /
MBh, 4, 36, 3.3 ālikhanta ivākāśam ūhuḥ kāñcanamālinaḥ //
MBh, 4, 36, 5.2 sarpamāṇam ivākāśe vanaṃ bahulapādapam //
MBh, 4, 38, 33.2 pramāṇarūpasampannaḥ pīta ākāśasaṃnibhaḥ //
MBh, 4, 43, 11.2 śalabhānām ivākāśe pracāraḥ sampradṛśyatām //
MBh, 4, 51, 17.1 prabhāsitam ivākāśaṃ citrarūpam alaṃkṛtam /
MBh, 4, 52, 6.1 ekacchāyam ivākāśaṃ prakurvan sarvataḥ prabhuḥ /
MBh, 4, 53, 31.1 ekacchāyam ivākāśaṃ bāṇaiścakre samantataḥ /
MBh, 4, 53, 37.2 eko dīrgha ivādṛśyad ākāśe saṃhataḥ śaraḥ //
MBh, 4, 53, 38.2 ākāśaṃ saṃvṛtaṃ vīrāvulkābhir iva cakratuḥ //
MBh, 4, 53, 44.2 iṣubhistūrṇam ākāśaṃ bahubhiśca samāvṛṇot //
MBh, 4, 53, 49.2 ekacchāyaṃ cakratustāvākāśaṃ śaravṛṣṭibhiḥ //
MBh, 4, 57, 13.2 aśmavṛṣṭir ivākāśād abhavad bharatarṣabha //
MBh, 4, 59, 32.2 ākāśe samadṛśyanta haṃsānām iva paṅktayaḥ //
MBh, 5, 37, 1.3 vaicitravīrya puruṣān ākāśaṃ muṣṭibhir ghnataḥ //
MBh, 5, 47, 80.2 śramaśca te yudhyamānasya na syād ākāśe vā apsu caiva kramaḥ syāt //
MBh, 5, 55, 10.1 yathākāśe śakradhanuḥ prakāśate na caikavarṇaṃ na ca vidma kiṃ nu tat /
MBh, 5, 81, 15.1 taṃ dīptam iva kālāgnim ākāśagam ivādhvagam /
MBh, 5, 94, 30.1 sa dṛṣṭvā śvetam ākāśam iṣīkābhiḥ samācitam /
MBh, 5, 95, 4.2 vāyur agnistathākāśaṃ grahāstārāgaṇāstathā //
MBh, 5, 108, 13.2 ākāśe tiṣṭha tiṣṭheti tasthau sūryasya śāsanāt //
MBh, 5, 135, 29.1 te pibanta ivākāśaṃ dārukeṇa pracoditāḥ /
MBh, 5, 185, 6.1 tato bharataśārdūla dhiṣṇyam ākāśagaṃ yathā /
MBh, 5, 185, 21.2 na sthātum antarikṣe ca śekur ākāśagāstadā //
MBh, 6, 6, 4.1 bhūmir āpastathā vāyur agnir ākāśam eva ca /
MBh, 6, 6, 6.3 śabdaḥ sparśaśca vāyostu ākāśe śabda eva ca //
MBh, 6, 9, 18.1 pṛthivyāpastathākāśaṃ vāyustejaśca pārthiva /
MBh, 6, 16, 9.1 vyutthitotpattivijñānam ākāśe ca gatiḥ sadā /
MBh, 6, BhaGī 9, 6.1 yathākāśasthito nityaṃ vāyuḥ sarvatrago mahān /
MBh, 6, BhaGī 13, 32.1 yathā sarvagataṃ saukṣmyādākāśaṃ nopalipyate /
MBh, 6, 46, 43.2 ākāśaga ivākāśe gandharvanagaropamaḥ /
MBh, 6, 46, 43.2 ākāśaga ivākāśe gandharvanagaropamaḥ /
MBh, 6, 66, 6.2 aśmavṛṣṭir ivākāśe babhūva bharatarṣabha //
MBh, 6, 67, 27.1 prakāśaṃ cakrur ākāśam udyatāni bhujottamaiḥ /
MBh, 6, 82, 7.2 ākāśe samadṛśyanta khagamānāṃ vrajā iva //
MBh, 6, 89, 5.2 utpapāta tadākāśaṃ samantād vainateyavat //
MBh, 6, 111, 40.2 niṣprakāśam ivākāśaṃ senayoḥ samapadyata //
MBh, 6, 112, 113.2 dīpyamānam ivākāśe gāṇḍīvaṃ samadṛśyata //
MBh, 7, 6, 24.1 tatastumulam ākāśam āvṛṇot sadivākaram /
MBh, 7, 7, 18.2 dhanuḥśabdena cākāśe śabdaḥ samabhavanmahān //
MBh, 7, 7, 33.1 tato ninādo bhūtānām ākāśe samajāyata /
MBh, 7, 9, 14.2 iṣusaṃbādham ākāśaṃ kurvan kapivaradhvajaḥ /
MBh, 7, 15, 14.2 yuyutsūnām ivākāśe patatrivarabhoginām //
MBh, 7, 18, 5.2 uhyamānam ivākāśe vimānaṃ pāṇḍurair hayaiḥ //
MBh, 7, 19, 36.2 balākāśabalābhrābhaṃ dadṛśe rūpam āhave //
MBh, 7, 40, 9.1 śalabhair iva cākāśe dhārābhir iva cāvṛte /
MBh, 7, 46, 2.2 plavamānam ivākāśe ke śūrāḥ samavārayan //
MBh, 7, 63, 4.2 pītān ākāśasaṃkāśān asīn kecicca cikṣipuḥ //
MBh, 7, 63, 7.2 cakruḥ saṃbādham ākāśam ucchritendradhvajopamaiḥ //
MBh, 7, 68, 22.2 vicerur ākāśagatāḥ pārthabāṇavidāritāḥ //
MBh, 7, 73, 5.1 utpatadbhir ivākāśaṃ kramadbhir iva sarvataḥ /
MBh, 7, 73, 47.2 na vicerustadākāśe bhūtānyākāśagānyapi //
MBh, 7, 73, 47.2 na vicerustadākāśe bhūtānyākāśagānyapi //
MBh, 7, 79, 5.1 te pibanta ivākāśam aśvair aṣṭau mahārathāḥ /
MBh, 7, 79, 19.1 tat prayuktam ivākāśaṃ śūraiḥ śaṅkhanināditam /
MBh, 7, 83, 25.2 ākāśaṃ pūrayāmāsa śaraiḥ saṃnataparvabhiḥ //
MBh, 7, 95, 31.1 te pibanta ivākāśaṃ yuyudhānaṃ hayottamāḥ /
MBh, 7, 114, 87.1 sa garutmān ivākāśe prārthayan bhujagottamam /
MBh, 7, 135, 40.1 śaraughaiḥ pūrayantau tāvākāśaṃ pradiśastathā /
MBh, 7, 141, 12.2 lohitāṅga ivākāśād dīptaraśmir yadṛcchayā //
MBh, 7, 163, 35.2 śrīmad ākāśam abhavad bhūyo meghākulaṃ yathā //
MBh, 7, 172, 16.1 tatastumulam ākāśe śaravarṣam ajāyata /
MBh, 7, 172, 68.1 rūpaṃ jyotiḥ śabda ākāśavāyuḥ sparśaḥ svādyaṃ salilaṃ gandha urvī /
MBh, 8, 11, 25.1 bāṇasaṃghāvṛtaṃ ghoram ākāśaṃ samapadyata /
MBh, 8, 15, 24.3 iṣusaṃbādham ākāśam akarod diśa eva ca //
MBh, 8, 31, 45.2 plavamānān darśanīyān ākāśe garuḍān iva //
MBh, 8, 33, 32.1 tāṃ jvalantīm ivākāśe śaraiś cicheda saptabhiḥ /
MBh, 8, 40, 96.2 nirantaram ivākāśam āsīn nunnaiḥ kirīṭinā //
MBh, 8, 49, 89.1 tam āha kṛṣṇaḥ kim idaṃ punar bhavān vikośam ākāśanibhaṃ karoty asim /
MBh, 8, 51, 28.2 pūrṇam ākāśam abhavad rukmapuṅkhair ajihmagaiḥ //
MBh, 8, 51, 52.1 sākāśajalapātālāṃ saparvatamahāvanām /
MBh, 8, 58, 4.1 sa pakṣisaṃghācaritam ākāśaṃ pūrayañ śaraiḥ /
MBh, 8, 62, 23.2 ākāśasaṃkāśam asiṃ gṛhītvā poplūyamānaḥ khagavac cacāra //
MBh, 8, 66, 2.1 tad arjunāstraṃ grasate sma vīrān viyat tathākāśam anantaghoṣam /
MBh, 9, 4, 49.1 ākāśe vidrume puṇye prasthe himavataḥ śubhe /
MBh, 9, 12, 40.2 nirantaram ivākāśaṃ saṃbabhūva janādhipa //
MBh, 9, 16, 71.2 ākāśe samapaśyāma pataṃgān iva śīghragān //
MBh, 9, 20, 14.2 ākāśe samapaśyāma pataṃgān iva śīghragān //
MBh, 9, 22, 44.2 saṃpatantībhir ākāśam āvṛtaṃ bahvaśobhata //
MBh, 9, 22, 45.2 śalabhānām ivākāśe tadā bharatasattama //
MBh, 9, 27, 7.2 andhakāram ivākāśam abhavat tatra tatra ha //
MBh, 9, 41, 30.1 tvam evākāśagā devi megheṣūtsṛjase payaḥ /
MBh, 10, 6, 14.1 atha hematsaruṃ divyaṃ khaḍgam ākāśavarcasam /
MBh, 10, 6, 17.2 apaśyat kṛtam ākāśam anākāśaṃ janārdanaiḥ //
MBh, 10, 8, 80.2 tena cākāśavarṇena tadācarata so 'sinā //
MBh, 10, 18, 11.2 timireṇākulaṃ sarvam ākāśaṃ cābhavad vṛtam //
MBh, 12, 28, 33.1 vāyum ākāśam agniṃ ca candrādityāvahaḥkṣape /
MBh, 12, 36, 34.1 ahaḥsu satataṃ tiṣṭhed abhyākāśaṃ niśi svapet /
MBh, 12, 52, 11.1 na diśaḥ samprajānāmi nākāśaṃ na ca medinīm /
MBh, 12, 53, 23.1 te grasanta ivākāśaṃ vegavanto mahābalāḥ /
MBh, 12, 68, 20.1 antaścākāśam eva syāl loko 'yaṃ dasyusādbhavet /
MBh, 12, 69, 41.1 prakaṇṭhīḥ kārayet samyag ākāśajananīstathā /
MBh, 12, 99, 38.1 yadā tūbhayato vyūho bhavatyākāśam agrataḥ /
MBh, 12, 101, 13.1 āvāsastoyavān durgaḥ paryākāśaḥ praśasyate /
MBh, 12, 101, 14.1 ākāśaṃ tu vanābhyāśe manyante guṇavattaram /
MBh, 12, 101, 19.1 samā nirudakākāśā rathabhūmiḥ praśasyate /
MBh, 12, 125, 6.2 ākāśād api vā rājann aprameyaiva vā punaḥ //
MBh, 12, 141, 17.1 meghasaṃkulam ākāśaṃ vidyunmaṇḍalamaṇḍitam /
MBh, 12, 141, 24.1 tārāḍhyaṃ kumudākāram ākāśaṃ nirmalaṃ ca ha /
MBh, 12, 144, 5.1 ākāśagamane caiva sukhitāhaṃ tvayā sukham /
MBh, 12, 149, 36.2 tyajyatām ayam ākāśe tataḥ śīghraṃ nivartata //
MBh, 12, 154, 28.1 śakunīnām ivākāśe jale vāricarasya vā /
MBh, 12, 160, 13.2 ākāśam asṛjaccordhvam adho bhūmiṃ ca nairṛtim //
MBh, 12, 160, 49.3 vidhunvann asim ākāśe dānavāntacikīrṣayā //
MBh, 12, 160, 58.2 apare jagmur ākāśam apare 'mbhaḥ samāviśan //
MBh, 12, 174, 19.1 śakunīnām ivākāśe matsyānām iva codake /
MBh, 12, 175, 13.2 ākāśam iti vikhyātaṃ sarvabhūtadharaḥ prabhuḥ //
MBh, 12, 175, 14.1 ākāśād abhavad vāri salilād agnimārutau /
MBh, 12, 175, 17.2 samudrāstasya rudhiram ākāśam udaraṃ tathā //
MBh, 12, 175, 23.2 anantam etad ākāśaṃ siddhacāraṇasevitam /
MBh, 12, 175, 26.2 niruddham etad ākāśam aprameyaṃ surair api //
MBh, 12, 175, 28.2 tadante punar ākāśam ākāśānte punar jalam //
MBh, 12, 175, 28.2 tadante punar ākāśam ākāśānte punar jalam //
MBh, 12, 175, 30.2 ākāśasadṛśā hyete bhidyante tattvadarśanāt //
MBh, 12, 176, 9.1 purā stimitaniḥśabdam ākāśam acalopamam /
MBh, 12, 176, 13.2 ākāśasthānam āsādya praśāntiṃ nādhigacchati //
MBh, 12, 176, 16.1 tasyākāśe nipatitaḥ snehastiṣṭhati yo 'paraḥ /
MBh, 12, 177, 4.1 ceṣṭā vayūḥ kham ākāśam ūṣmāgniḥ salilaṃ dravaḥ /
MBh, 12, 177, 9.2 ākāśasyāprameyatvād vṛkṣāṇāṃ nāsti bhautikam //
MBh, 12, 177, 10.2 ghanānām api vṛkṣāṇām ākāśo 'sti na saṃśayaḥ /
MBh, 12, 177, 22.2 ākāśāt prāṇinām ete śarīre pañca dhātavaḥ //
MBh, 12, 177, 35.1 tatraikaguṇam ākāśaṃ śabda ityeva tat smṛtam /
MBh, 12, 177, 37.1 eṣa saptavidhaḥ prokto guṇa ākāśalakṣaṇaḥ /
MBh, 12, 177, 38.1 ākāśajaṃ śabdam āhur ebhir vāyuguṇaiḥ saha /
MBh, 12, 180, 5.3 ākāśānugatatvāddhi durgrahaḥ sa nirāśrayaḥ //
MBh, 12, 180, 6.1 tathā śarīrasaṃtyāge jīvo hyākāśavat sthitaḥ /
MBh, 12, 180, 9.2 ākāśaṃ pavano 'bhyeti jyotistam anugacchati /
MBh, 12, 187, 4.1 pṛthivī vāyur ākāśam āpo jyotiśca pañcamam /
MBh, 12, 187, 8.1 śabdaḥ śrotraṃ tathā khāni trayam ākāśayonijam /
MBh, 12, 192, 120.1 evaṃ some tathā vāyau bhūmyākāśaśarīragaḥ /
MBh, 12, 192, 124.2 puruṣaṃ samatikramya ākāśaṃ pratipadyate //
MBh, 12, 203, 25.2 ākāśaṃ cāpyahaṃkārād vāyur ākāśasaṃbhavaḥ //
MBh, 12, 203, 25.2 ākāśaṃ cāpyahaṃkārād vāyur ākāśasaṃbhavaḥ //
MBh, 12, 212, 8.1 ākāśaṃ vāyur ūṣmā ca sneho yaccāpi pārthivam /
MBh, 12, 212, 46.2 alepam ākāśam aliṅgam evam āsthāya paśyanti mahaddhyasaktāḥ //
MBh, 12, 217, 17.1 pṛthivī vāyur ākāśam āpo jyotiśca pañcamam /
MBh, 12, 221, 11.2 ākāśe dadṛśe jyotir udyatārciḥsamaprabham //
MBh, 12, 221, 44.1 naivākāśe na paśuṣu nāyonau na ca parvasu /
MBh, 12, 224, 35.2 ākāśaṃ jāyate tasmāt tasya śabdo guṇo mataḥ //
MBh, 12, 224, 36.1 ākāśāt tu vikurvāṇāt sarvagandhavahaḥ śuciḥ /
MBh, 12, 225, 9.1 vāyor api guṇaṃ sparśam ākāśaṃ grasate yadā /
MBh, 12, 225, 10.1 ākāśasya guṇaṃ śabdam abhivyaktātmakaṃ manaḥ /
MBh, 12, 225, 14.1 ākāśasya tadā ghoṣaṃ taṃ vidvān kurute ''tmani /
MBh, 12, 228, 18.2 jalarūpam ivākāśe tatraivātmani paśyati //
MBh, 12, 228, 23.2 ākāśabhūtaścākāśe savarṇatvāt praṇaśyati //
MBh, 12, 228, 23.2 ākāśabhūtaścākāśe savarṇatvāt praṇaśyati //
MBh, 12, 231, 7.2 prāṇāpānāśrayo vāyuḥ kheṣvākāśaṃ śarīriṇām //
MBh, 12, 231, 24.1 śakunīnām ivākāśe jale vāricarasya vā /
MBh, 12, 232, 18.2 vaidyuto 'gnir ivākāśe paśyatyātmānam ātmanā /
MBh, 12, 235, 17.2 vṛddhabālāturakṛśāstvākāśe prabhaviṣṇavaḥ //
MBh, 12, 237, 11.1 yena pūrṇam ivākāśaṃ bhavatyekena sarvadā /
MBh, 12, 237, 22.1 vimuktaṃ sarvasaṅgebhyo munim ākāśavat sthitam /
MBh, 12, 239, 3.1 bhūmir āpastathā jyotir vāyur ākāśam eva ca /
MBh, 12, 239, 9.1 śabdaḥ śrotraṃ tathā khāni trayam ākāśasaṃbhavam /
MBh, 12, 239, 12.2 ākāśaprabhavaḥ śabdo gandho bhūmiguṇaḥ smṛtaḥ //
MBh, 12, 244, 2.1 ākāśaṃ māruto jyotir āpaḥ pṛthvī ca pañcamī /
MBh, 12, 244, 3.1 antarātmakam ākāśaṃ tanmayaṃ śrotram indriyam /
MBh, 12, 247, 7.1 ākāśasya guṇaḥ śabdo vyāpitvaṃ chidratāpi ca /
MBh, 12, 253, 15.2 varṣāsvākāśaśāyī sa hemante jalasaṃśrayaḥ //
MBh, 12, 253, 17.1 tataḥ kadācit sa munir varṣāsvākāśam āsthitaḥ /
MBh, 12, 253, 41.2 āsphoṭayat tadākāśe dharmaḥ prāpto mayeti vai //
MBh, 12, 254, 10.2 ākāśasyeva viprarṣe paśyaṃllokasya citratām //
MBh, 12, 267, 11.1 tasya bhūmimayo dehaḥ śrotram ākāśasaṃbhavam /
MBh, 12, 271, 1.3 yasya pṛthvītalaṃ tāta sākāśaṃ bāhugocaram //
MBh, 12, 271, 21.2 bāhavastu diśo daitya śrotram ākāśam eva ca //
MBh, 12, 276, 42.1 ākāśasthā dhruvaṃ yatra doṣaṃ brūyur vipaścitām /
MBh, 12, 291, 24.1 vāyur jyotir athākāśam āpo 'tha pṛthivī tathā /
MBh, 12, 291, 33.1 jale bhuvi tathākāśe nānyatreti viniścayaḥ /
MBh, 12, 292, 9.1 cīradhāraṇam ākāśe śayanaṃ sthānam eva ca /
MBh, 12, 294, 20.2 vaidyuto 'gnir ivākāśe dṛśyate 'tmā tathātmani //
MBh, 12, 298, 11.2 pṛthivī vāyur ākāśam āpo jyotiśca pañcamam //
MBh, 12, 299, 5.2 tayoḥ śakalayor madhyam ākāśam akarot prabhuḥ //
MBh, 12, 299, 9.2 pṛthivī vāyur ākāśam āpo jyotiśca pañcamam //
MBh, 12, 300, 11.1 tam apratibalaṃ bhīmam ākāśaṃ grasate 'tmanā /
MBh, 12, 300, 11.2 ākāśam apyatinadanmano grasati cārikam //
MBh, 12, 319, 9.2 abhivādya punar yogam āsthāyākāśam āviśat //
MBh, 12, 319, 17.3 śabdenākāśam akhilaṃ pūrayann iva sarvataḥ //
MBh, 12, 323, 13.2 ākāśaṃ ghnan sruvaḥ pātai roṣād aśrūṇyavartayat //
MBh, 12, 324, 15.2 adya prabhṛti te rājann ākāśe vihatā gatiḥ /
MBh, 12, 324, 22.1 yatastvaṃ sahasā bhraṣṭa ākāśānmedinītalam /
MBh, 12, 326, 29.1 khe vāyuḥ pralayaṃ yāti manasyākāśam eva ca /
MBh, 12, 326, 32.1 pṛthivī vāyur ākāśam āpo jyotiśca pañcamam /
MBh, 12, 327, 8.3 ākāśaṃ jagatī caiva ye ca śeṣā divaukasaḥ //
MBh, 12, 327, 27.1 pṛthivī vāyur ākāśam āpo jyotiśca pañcamam /
MBh, 12, 332, 10.2 ākāśaṃ yujyate yena tatastiṣṭhatyasaṃvṛtam //
MBh, 12, 335, 13.1 vāyau cākāśasaṃlīne ākāśe ca mano'nuge /
MBh, 12, 335, 13.1 vāyau cākāśasaṃlīne ākāśe ca mano'nuge /
MBh, 12, 335, 46.1 karṇāvākāśapātāle lalāṭaṃ bhūtadhāriṇī /
MBh, 12, 335, 79.2 nārāyaṇātmakaścāpi śabda ākāśasaṃbhavaḥ //
MBh, 12, 338, 11.3 ākāśenaiva yogīśaḥ purā trinayanaḥ prabhuḥ //
MBh, 12, 344, 5.1 dattacakṣur ivākāśe paśyāmi vimṛśāmi ca /
MBh, 13, 2, 72.1 pṛthivī vāyur ākāśam āpo jyotiśca pañcamam /
MBh, 13, 17, 65.1 ākāśanidhirūpaśca nipātī uragaḥ khagaḥ /
MBh, 13, 35, 20.1 aśakyaṃ spraṣṭum ākāśam acālyo himavān giriḥ /
MBh, 13, 40, 56.2 viveśa vipulaḥ kāyam ākāśaṃ pavano yathā //
MBh, 13, 85, 13.2 saguṇastejaso nityaṃ tamasyākāśam eva ca //
MBh, 13, 100, 13.1 tathaiva viśvedevebhyo balim ākāśato haret /
MBh, 13, 112, 20.2 pṛthivī vāyur ākāśam āpo jyotiśca pañcamam /
MBh, 13, 112, 25.3 pṛthivī vāyur ākāśam āpo jyotir manastathā //
MBh, 13, 116, 55.1 ākāśānmedinīṃ prāptastataḥ sa pṛthivīpatiḥ /
MBh, 13, 130, 45.1 sthaṇḍile śuddham ākāśaṃ parigṛhya samantataḥ /
MBh, 13, 138, 17.2 smṛtam ākāśam aṇḍaṃ tu tasmājjātaḥ pitāmahaḥ //
MBh, 13, 154, 6.2 niḥsṛtyākāśam āviśya kṣaṇenāntaradhīyata //
MBh, 14, 2, 15.2 kim ākāśe vayaṃ sarve pralapāma muhur muhuḥ //
MBh, 14, 11, 15.2 ākāśam abhidudrāva jagrāha viṣayaṃ tataḥ //
MBh, 14, 11, 16.1 ākāśe vṛtrabhūte ca śabde ca viṣaye hṛte /
MBh, 14, 20, 23.1 pṛthivī vāyur ākāśam āpo jyotiśca pañcamam /
MBh, 14, 28, 20.1 śṛṇoṣyākāśajaṃ śabdaṃ manasā manyase matim /
MBh, 14, 35, 31.1 jyotir ākāśam ādityo vāyur indraḥ prajāpatiḥ /
MBh, 14, 42, 1.3 pṛthivī vāyur ākāśam āpo jyotiśca pañcamam //
MBh, 14, 42, 18.2 sthalam āpastathākāśaṃ janma cāpi caturvidham //
MBh, 14, 42, 27.1 ākāśaṃ prathamaṃ bhūtaṃ śrotram adhyātmam ucyate /
MBh, 14, 42, 50.2 mahī paṅkadharaṃ ghoram ākāśaṃ śravaṇaṃ tathā //
MBh, 14, 43, 20.2 śabdalakṣaṇam ākāśaṃ vāyustu sparśalakṣaṇaḥ //
MBh, 14, 43, 31.1 ākāśasya guṇo ghoṣaḥ śrotreṇa sa tu gṛhyate /
MBh, 14, 44, 3.3 śabdasyādistathākāśam eṣa bhūtakṛto guṇaḥ //
MBh, 14, 46, 55.1 nirmuktaḥ sarvasaṅgebhyo vāyur ākāśago yathā /
MBh, 14, 49, 38.1 tatraikaguṇam ākāśaṃ dviguṇo vāyur ucyate /
MBh, 14, 49, 51.1 tatraikaguṇam ākāśaṃ śabda ityeva ca smṛtaḥ /
MBh, 14, 49, 53.2 evaṃ bahuvidho jñeyaḥ śabda ākāśasaṃbhavaḥ //
MBh, 14, 49, 54.1 ākāśam uttamaṃ bhūtam ahaṃkārastataḥ param /
MBh, 14, 75, 6.2 utpatiṣyann ivākāśam abhidudrāva pāṇḍavam //
MBh, 14, 77, 44.2 tārāmṛgam ivākāśe devadevaḥ pinākadhṛk //
MBh, 14, 81, 15.2 sādhu sādhviti cākāśe babhūva sumahān svanaḥ //
MBh, 15, 35, 19.2 yathākāśaṃ tathā dharma iha cāmutra ca sthitaḥ //