Occurrences

Śāṅkhāyanāraṇyaka

Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 1, 3.0 tasmād enat parasmai na śaṃsen net sarveṣāṃ bhūtānām ātmānaṃ parasmin dadhānīti //
ŚāṅkhĀ, 1, 1, 5.0 tasmād enat parasmai na śaṃsen ned indrasyātmānaṃ parasmin dadhānīti //
ŚāṅkhĀ, 1, 1, 7.0 tasmād enat parasmai na śaṃsen net sarveṣāṃ chandasām ātmānaṃ parasmin dadhānīti //
ŚāṅkhĀ, 1, 2, 1.0 tasya viśo viśo vo atithim iti dvādaśarcam ājyam //
ŚāṅkhĀ, 1, 2, 4.0 agniṃ naro dīdhitibhiraraṇyor ityetat pañcaviṃśatyṛcam upasaṃśaṃsati //
ŚāṅkhĀ, 1, 2, 13.0 kuvid aṅga namasā ye vṛdhāsa iti vāyavyaṃ mahadvad vṛdhavat //
ŚāṅkhĀ, 1, 2, 15.0 ata evottaraṃ tṛcam aindravāyavaṃ yāvat taras tanvo yāvadoja iti yāvannaraścakṣasā dīdhyānā ityetena rūpeṇa //
ŚāṅkhĀ, 1, 2, 15.0 ata evottaraṃ tṛcam aindravāyavaṃ yāvat taras tanvo yāvadoja iti yāvannaraścakṣasā dīdhyānā ityetena rūpeṇa //
ŚāṅkhĀ, 1, 2, 16.0 ud vāṃ cakṣurvaruṇa supratīkam iti maitrāvaruṇaṃ devayoreti sūryas tatanvān ityetena rūpeṇa //
ŚāṅkhĀ, 1, 2, 16.0 ud vāṃ cakṣurvaruṇa supratīkam iti maitrāvaruṇaṃ devayoreti sūryas tatanvān ityetena rūpeṇa //
ŚāṅkhĀ, 1, 2, 17.0 ka u śravat katamo yajñiyānām ityāśvinaṃ yaṃ sūryasya duhitāvṛṇītetyetena rūpeṇa //
ŚāṅkhĀ, 1, 2, 17.0 ka u śravat katamo yajñiyānām ityāśvinaṃ yaṃ sūryasya duhitāvṛṇītetyetena rūpeṇa //
ŚāṅkhĀ, 1, 2, 18.0 kathā mahāṁ avṛdhat kasya hotur ityaindraṃ mahadvad vṛdhavat //
ŚāṅkhĀ, 1, 2, 20.0 ko vastrātā vasavaḥ ko varūteti vaiśvadevaṃ sahīyaso varuṇa mitra martād ityetena rūpeṇa //
ŚāṅkhĀ, 1, 2, 20.0 ko vastrātā vasavaḥ ko varūteti vaiśvadevaṃ sahīyaso varuṇa mitra martād ityetena rūpeṇa //
ŚāṅkhĀ, 1, 2, 21.0 uta syā naḥ sarasvatī juṣāṇeti sārasvataṃ dvārāv ṛtasya subhage vyāvar ityetena rūpeṇa //
ŚāṅkhĀ, 1, 2, 21.0 uta syā naḥ sarasvatī juṣāṇeti sārasvataṃ dvārāv ṛtasya subhage vyāvar ityetena rūpeṇa //
ŚāṅkhĀ, 1, 3, 1.0 ā tvā rathaṃ yathotaya iti marutvatīyasya pratipat //
ŚāṅkhĀ, 1, 3, 2.0 idaṃ vaso sutam andha ityanucaraḥ //
ŚāṅkhĀ, 1, 3, 5.0 asat su me jaritaḥ sābhivega iti vāsukraṃ pūrvaṃ śastvā mahān indro nṛvad ā carṣaṇiprā ityetasmiṃstraiṣṭubhe nividaṃ dadhāti //
ŚāṅkhĀ, 1, 3, 5.0 asat su me jaritaḥ sābhivega iti vāsukraṃ pūrvaṃ śastvā mahān indro nṛvad ā carṣaṇiprā ityetasmiṃstraiṣṭubhe nividaṃ dadhāti //
ŚāṅkhĀ, 1, 3, 8.0 atha yan mahān indro nṛvad ā carṣaṇiprā iti mahadvat //
ŚāṅkhĀ, 1, 4, 14.0 atha vai parimādo yan nakhāni dantās tanūr lomānīti //
ŚāṅkhĀ, 1, 4, 20.0 priyam indrasya dhāmopajagāmeti //
ŚāṅkhĀ, 1, 4, 28.0 teṣu yadā paryāyaṃ sāmagāḥ stuvate atha hotāram āhur anujapeti //
ŚāṅkhĀ, 1, 5, 6.0 athātraiva tiṣṭhann agniṃ yathāṅgam upatiṣṭhate namo nama iti //
ŚāṅkhĀ, 1, 5, 10.0 ākāśaṃ śālāyai kuryur iti haika āhuḥ //
ŚāṅkhĀ, 1, 5, 12.0 tirohito ha vā eṣa etasmin parama ukthe parama āśiṣo vadati saṃ mahān mahatyādadhād iti //
ŚāṅkhĀ, 1, 5, 15.0 saṃ devo devyādadhād iti //
ŚāṅkhĀ, 1, 5, 18.0 saṃ brahma brāhmaṇyādadhād iti //
ŚāṅkhĀ, 1, 6, 2.0 taṃ hendra uvāca viśvāmitra varaṃ vṛṇīṣveti //
ŚāṅkhĀ, 1, 6, 3.0 sa hovāca viśvāmitras tvām eva vijānīyām iti //
ŚāṅkhĀ, 1, 6, 4.0 dvitīyam iti //
ŚāṅkhĀ, 1, 6, 5.0 tvām eveti //
ŚāṅkhĀ, 1, 6, 6.0 tṛtīyam iti //
ŚāṅkhĀ, 1, 6, 7.0 tvām eveti //
ŚāṅkhĀ, 1, 6, 10.0 brahma ca brāhmaṇī cāsmīti //
ŚāṅkhĀ, 1, 6, 12.0 taṃ hendra uvācaitad vā aham asmi yad etad avocaṃ yad vā ṛṣe 'to bhūyo 'tapās tadeva tat syād yad aham iti //
ŚāṅkhĀ, 1, 6, 13.0 tad vā indro vyāhṛtīr ūce tā upāptā āsann iti //
ŚāṅkhĀ, 1, 6, 14.0 athopanidhāya preṅkhaphalakaṃ trir abhyanya trir abhyavān iti //
ŚāṅkhĀ, 1, 7, 3.0 athainad urasā saṃspṛśya dakṣiṇaṃ bhāgam ātmano 'tiharañjapati arko 'si vasavastvā gāyatreṇa chandasārohantu te ta āroḍhāra ityeva tad āha //
ŚāṅkhĀ, 1, 7, 4.0 tān aham anvārohāmi rājyāyeti //
ŚāṅkhĀ, 1, 7, 6.0 athottaraṃ bhāgam ātmano 'tiharañjapati rudrāstvā traiṣṭubhena chandasārohantu te ta āroḍhāra ityeva tad āha //
ŚāṅkhĀ, 1, 7, 7.0 tān aham anvārohāmi svārājyāyeti //
ŚāṅkhĀ, 1, 7, 9.0 atha dakṣiṇaṃ bhāgam ātmano 'tiharañjapati ādityāstvā jāgatena chandasārohantu te ta āroḍhāra ityeva tad āha //
ŚāṅkhĀ, 1, 7, 10.0 tān aham anvārohāmi sāmrājyāyeti //
ŚāṅkhĀ, 1, 7, 12.0 athottaraṃ bhāgam ātmano 'tiharañjapati viśve tvā devā ānuṣṭubhena chandasārohantu te ta āroḍhāra ityeva tad āha //
ŚāṅkhĀ, 1, 7, 13.0 tān aham anvārohāmi kāmaprāyeti //
ŚāṅkhĀ, 1, 7, 18.0 atha trir abhyanya trir abhyavān iti //
ŚāṅkhĀ, 1, 7, 20.0 prajāpatiṣṭvārohatu vāyuḥ preṅkhayatviti //
ŚāṅkhĀ, 1, 7, 22.0 atha trir abhyanya trir abhyavān iti //
ŚāṅkhĀ, 1, 8, 1.0 saṃ vāk prāṇena sam ahaṃ prāṇena saṃ cakṣur manasā sam ahaṃ manasā saṃ prajāpatiḥ paśubhiḥ sam ahaṃ paśubhir ity āśiṣam eva tad vadate //
ŚāṅkhĀ, 1, 8, 2.0 suparṇo 'si garutmān iti //
ŚāṅkhĀ, 1, 8, 4.0 premāṃ vācaṃ vadiṣyāmīti pravadiṣyan hyeṣa etāṃ vācaṃ vadati bahu kariṣyantīṃ bahu kariṣyann iti //
ŚāṅkhĀ, 1, 8, 4.0 premāṃ vācaṃ vadiṣyāmīti pravadiṣyan hyeṣa etāṃ vācaṃ vadati bahu kariṣyantīṃ bahu kariṣyann iti //
ŚāṅkhĀ, 1, 8, 7.0 bahor bhūyaḥ kariṣyantīṃ bahor bhūyaḥ kariṣyann iti bahor bhūyo hyeṣā vāk kariṣyantī bhavati bahor bhūyo 'yaṃ ya etasyāhnaḥ śastraṃ prāpnoti //
ŚāṅkhĀ, 1, 8, 8.0 svar gamiṣyantīṃ svar gamiṣyann iti svar hyeṣā vāg gamiṣyantī bhavati svar ayaṃ ya etasyāhnaḥ śastraṃ prāpnoti //
ŚāṅkhĀ, 1, 8, 9.0 svar imān yajamānān vakṣyan ity eva brūyāt //
ŚāṅkhĀ, 1, 8, 10.0 yaṃ dviṣyāt taṃ brūyān nāmuṃ nāmum iti //
ŚāṅkhĀ, 2, 1, 11.0 kavatīṣu syād iti haika āhuḥ //
ŚāṅkhĀ, 2, 1, 17.0 tad id āsa bhuvaneṣu jyeṣṭham iti stotriyastṛcaḥ //
ŚāṅkhĀ, 2, 1, 18.0 vāvṛdhānaḥ śavasā bhūryojā iti vṛdhavan mahadvat //
ŚāṅkhĀ, 2, 1, 23.0 prajayaiva tat paśubhiḥ preṣyair annādyenetyātmānam upasṛjate //
ŚāṅkhĀ, 2, 1, 24.0 nadaṃ va odatīnām iti traiṣṭubhāni pūrvāṇi padāni karoti nadasyottarāṇi //
ŚāṅkhĀ, 2, 4, 4.0 ṛṣvā ta indra sthavirasya bāhū iti bāhvor abhirūpā //
ŚāṅkhĀ, 2, 4, 14.0 sa eka iddhavyaś carṣaṇīnām iti sūktaṃ tat pacchaḥ //
ŚāṅkhĀ, 2, 4, 15.0 tasya dvitīyām uddhṛtya viśvo hyanyo arirājagāmeti //
ŚāṅkhĀ, 2, 8, 1.0 mahān indro ya ojasetyetayā gāyatrīm aśītiṃ pratipadyate stomair vatsasya vāvṛdha iti mahadvatyā vṛdhavatyā //
ŚāṅkhĀ, 2, 8, 1.0 mahān indro ya ojasetyetayā gāyatrīm aśītiṃ pratipadyate stomair vatsasya vāvṛdha iti mahadvatyā vṛdhavatyā //
ŚāṅkhĀ, 2, 9, 1.0 yā indra bhuja ābhara ityetayā bārhatīm aśītiṃ pratipadyate stotāram in maghavann asya vardhayeti mahadvatyā vṛdhavatyā //
ŚāṅkhĀ, 2, 9, 1.0 yā indra bhuja ābhara ityetayā bārhatīm aśītiṃ pratipadyate stotāram in maghavann asya vardhayeti mahadvatyā vṛdhavatyā //
ŚāṅkhĀ, 2, 9, 4.0 ayaṃ te astu haryata ā mandrair indra haribhir iti sūkte //
ŚāṅkhĀ, 2, 9, 5.0 tad yad ete antataḥ śaṃsati saṃsiddhābhir bṛhatībhir auṣṇihīm aśītiṃ samārohāṇīti //
ŚāṅkhĀ, 2, 10, 1.0 indraḥ suteṣu someṣvityetayauṣṇihīm aśītiṃ pratipadyate vide vṛdhasya dakṣaso mahān hi ṣa iti vṛdhavatyā mahadvatyā //
ŚāṅkhĀ, 2, 10, 1.0 indraḥ suteṣu someṣvityetayauṣṇihīm aśītiṃ pratipadyate vide vṛdhasya dakṣaso mahān hi ṣa iti vṛdhavatyā mahadvatyā //
ŚāṅkhĀ, 2, 10, 12.0 indrāya sāma gāyateti //
ŚāṅkhĀ, 2, 10, 13.0 tad yad etad antataḥ śaṃsati saṃsiddhābhir uṣṇigbhir vaśaṃ samārohāṇīti //
ŚāṅkhĀ, 2, 15, 3.0 divaṃ yaya divaṃ yayeti devān evaitena sūktenaiti //
ŚāṅkhĀ, 2, 15, 4.0 sa pratnathā kavivṛdha iti tṛcam arkavat tena samṛddham //
ŚāṅkhĀ, 2, 15, 6.0 śāsa itthā mahān asīti mahadvat //
ŚāṅkhĀ, 2, 16, 4.0 sajanīyaṃ cādhvaryavo bharatendrāya somam iti ca tāḥ saptaviṃśatir ṛco bhavanti //
ŚāṅkhĀ, 2, 16, 21.0 mahad asīti mahadvat //
ŚāṅkhĀ, 2, 17, 9.0 atho vāg idaṃ sarvam iti //
ŚāṅkhĀ, 2, 17, 10.0 bṛhatīsampannam iti tveva sthitam //
ŚāṅkhĀ, 2, 17, 21.0 parāmṛśan grahaṃ japati yam imaṃ prajayaṃ prājaiṣaṃ tam anvasānīti ned asmāt prajayād ātmānam apādadhānīti //
ŚāṅkhĀ, 2, 17, 21.0 parāmṛśan grahaṃ japati yam imaṃ prajayaṃ prājaiṣaṃ tam anvasānīti ned asmāt prajayād ātmānam apādadhānīti //
ŚāṅkhĀ, 2, 17, 28.0 tad apyetad ṛṣir āha dīrghatamā māmateyo jujurvān daśame yuga iti //
ŚāṅkhĀ, 2, 17, 29.0 tad etad āyuṣkāmasya śastram iti ha smāha kauṣītakiḥ //
ŚāṅkhĀ, 2, 18, 1.0 tat savitur vṛṇīmaha iti vaiśvadevasya pratipat //
ŚāṅkhĀ, 2, 18, 2.0 vṛṇīmaha iti mahadvatī //
ŚāṅkhĀ, 2, 18, 4.0 adyā no deva savitar ityanucaraḥ //
ŚāṅkhĀ, 2, 18, 5.0 viśvā vāmā nidhīmahīti mahadvat //
ŚāṅkhĀ, 2, 18, 7.0 tad devasya savitur vāryaṃ mahad iti sāvitraṃ mahadvat //
ŚāṅkhĀ, 2, 18, 9.0 te hi dyāvāpṛthivī viśvaśaṃbhuveti dyāvāpṛthivīyam //
ŚāṅkhĀ, 2, 18, 10.0 uruvyacasā mahinī asaścateti mahadvat //
ŚāṅkhĀ, 2, 18, 12.0 kim u śreṣṭhaḥ kiṃ yaviṣṭho na ājagan ityārbhavam //
ŚāṅkhĀ, 2, 18, 13.0 na nindima camasaṃ yo mahākula iti mahadvat //
ŚāṅkhĀ, 2, 18, 15.0 asya vāmasya palitasya hotur iti salilaṃ vaiśvadevam //
ŚāṅkhĀ, 2, 18, 21.0 prayajyavo maruto bhrājadṛṣṭaya iti mārutam //
ŚāṅkhĀ, 2, 18, 22.0 bṛhan mahānta urviyā vi rājatheti bṛhadvat //
ŚāṅkhĀ, 2, 18, 24.0 baᄆ itthā tad vapuṣo 'dhāyi darśitam iti jātavedasīyaṃ tasyāstāvyagniḥ śimīvadbhir arkair ity arkavatyuttamā //
ŚāṅkhĀ, 2, 18, 24.0 baᄆ itthā tad vapuṣo 'dhāyi darśitam iti jātavedasīyaṃ tasyāstāvyagniḥ śimīvadbhir arkair ity arkavatyuttamā //
ŚāṅkhĀ, 2, 18, 25.0 tad etasyāhno rūpam ity āgnimārutasūktānīti //
ŚāṅkhĀ, 2, 18, 25.0 tad etasyāhno rūpam ity āgnimārutasūktānīti //
ŚāṅkhĀ, 3, 1, 2.0 sa ha putraṃ śvetaketuṃ prajighāya yājayeti //
ŚāṅkhĀ, 3, 1, 3.0 taṃ hābhyāgataṃ papraccha gotamasya putra asti saṃvṛtaṃ loke yasmin mā dhāsyasi anyatamo vādhvā tasya mā loke dhāsyasīti //
ŚāṅkhĀ, 3, 1, 4.0 sa hovāca nāham etad veda hantācāryaṃ pṛcchānīti //
ŚāṅkhĀ, 3, 1, 5.0 sa ha pitaram āsādya papracchetīti māprākṣīt kathaṃ pratibravāṇīti //
ŚāṅkhĀ, 3, 1, 5.0 sa ha pitaram āsādya papracchetīti māprākṣīt kathaṃ pratibravāṇīti //
ŚāṅkhĀ, 3, 1, 5.0 sa ha pitaram āsādya papracchetīti māprākṣīt kathaṃ pratibravāṇīti //
ŚāṅkhĀ, 3, 1, 8.0 ehyubhau gamiṣyāva iti //
ŚāṅkhĀ, 3, 1, 9.0 sa hi samitpāṇiś citraṃ gāṅgyāyaniṃ praticakrama upāyānīti //
ŚāṅkhĀ, 3, 1, 11.0 ehi vyeva tvā jñapayiṣyāmīti //
ŚāṅkhĀ, 3, 2, 8.0 tam āgataṃ pṛcchati ko 'sīti //
ŚāṅkhĀ, 3, 2, 13.0 ko 'si tvam asmīti tam atisṛjate //
ŚāṅkhĀ, 3, 3, 11.0 na vā ayaṃ jarayiṣyatīti //
ŚāṅkhĀ, 3, 5, 27.0 taṃ brahmā pṛcchati ko 'sīti //
ŚāṅkhĀ, 3, 6, 6.0 tam āha ko 'ham asmīti //
ŚāṅkhĀ, 3, 6, 7.0 satyam iti brūyāt //
ŚāṅkhĀ, 3, 6, 8.0 kiṃ tad yatsatyam iti //
ŚāṅkhĀ, 3, 6, 11.0 tad ekayā vācābhivyāhriyate sattyam iti //
ŚāṅkhĀ, 3, 6, 13.0 idaṃ sarvam asmītyevainaṃ tad āha //
ŚāṅkhĀ, 3, 7, 1.2 sa brahmeti vijñeya ṛṣir brahmamayo mahān iti //
ŚāṅkhĀ, 3, 7, 1.2 sa brahmeti vijñeya ṛṣir brahmamayo mahān iti //
ŚāṅkhĀ, 3, 7, 2.0 tad āha kena me pauṃsnāni nāmānyāpnoṣīti //
ŚāṅkhĀ, 3, 7, 3.0 prāṇeneti brūyāt //
ŚāṅkhĀ, 3, 7, 4.0 kena napuṃsakānīti //
ŚāṅkhĀ, 3, 7, 5.0 manaseti //
ŚāṅkhĀ, 3, 7, 6.0 kena strīnāmānīti //
ŚāṅkhĀ, 3, 7, 8.0 kena gandhān iti //
ŚāṅkhĀ, 3, 7, 9.0 ghrāṇeneti //
ŚāṅkhĀ, 3, 7, 10.0 kena rūpāṇīti //
ŚāṅkhĀ, 3, 7, 11.0 cakṣuṣeti //
ŚāṅkhĀ, 3, 7, 12.0 kena śabdān iti //
ŚāṅkhĀ, 3, 7, 13.0 śrotreṇeti //
ŚāṅkhĀ, 3, 7, 14.0 kenānnarasān iti //
ŚāṅkhĀ, 3, 7, 15.0 jihvayeti //
ŚāṅkhĀ, 3, 7, 16.0 kena karmāṇīti //
ŚāṅkhĀ, 3, 7, 17.0 hastābhyām iti //
ŚāṅkhĀ, 3, 7, 18.0 kena sukhaduḥkhe iti //
ŚāṅkhĀ, 3, 7, 19.0 śarīreṇeti //
ŚāṅkhĀ, 3, 7, 20.0 kenānandaṃ ratiṃ prajātim iti //
ŚāṅkhĀ, 3, 7, 21.0 upastheneti //
ŚāṅkhĀ, 3, 7, 22.0 kenetyā iti //
ŚāṅkhĀ, 3, 7, 23.0 pādābhyām iti //
ŚāṅkhĀ, 3, 7, 24.0 kena dhiyo vijñātavyaṃ kāmān iti //
ŚāṅkhĀ, 3, 7, 25.0 prajñayaiveti brūyāt //
ŚāṅkhĀ, 3, 7, 26.0 tam āhāpo vai khalu me loko 'yaṃ te 'sāv iti //
ŚāṅkhĀ, 4, 1, 1.0 prāṇo brahmeti ha smāha kauṣītakiḥ //
ŚāṅkhĀ, 4, 1, 9.0 tasyopaniṣan na yāced iti //
ŚāṅkhĀ, 4, 1, 10.0 tad yathā grāmaṃ bhikṣitvālabdhvopaviśen nāham ato dattam aśnīyām iti ta evainam upamantrayante ye purastāt pratyācakṣīran //
ŚāṅkhĀ, 4, 1, 12.0 annadās tvevainam upamantrayante dadāma ta iti //
ŚāṅkhĀ, 4, 2, 1.0 prāṇo brahmeti ha smāha paiṅgyaḥ //
ŚāṅkhĀ, 4, 2, 8.0 tasyopaniṣan na yāced iti //
ŚāṅkhĀ, 4, 2, 9.0 tad yathā grāmaṃ bhikṣitvālabdhvopaviśen nāham ato dattam aśnīyām iti ta evainam upamantrayante ye purastāt pratyācakṣīran //
ŚāṅkhĀ, 4, 2, 11.0 annadās tvevainam upamantrayante dadāma ta iti //
ŚāṅkhĀ, 4, 4, 8.0 prajñāṃ te mayi juhomyasau svāheti //
ŚāṅkhĀ, 4, 5, 2.0 āntaram agnihotram ityācakṣate //
ŚāṅkhĀ, 4, 6, 1.0 ukthaṃ brahmeti ha smāha śuṣkabhṛṅgāraḥ //
ŚāṅkhĀ, 4, 6, 2.0 tad ṛg ityupāsīta //
ŚāṅkhĀ, 4, 6, 4.0 tad yajur ityupāsīta //
ŚāṅkhĀ, 4, 6, 6.0 tat sāma ityupāsīta //
ŚāṅkhĀ, 4, 6, 8.0 tacchrīr ityupāsīta //
ŚāṅkhĀ, 4, 6, 9.0 tad yaśa ityupāsīta //
ŚāṅkhĀ, 4, 6, 10.0 tat teja ityupāsīta //
ŚāṅkhĀ, 4, 6, 11.0 tad yathaitacchrīmattamaṃ yaśasvitamaṃ tejasvitamam iti śastreṣu bhavati evaṃ haiva sa sarveṣu bhūteṣu śrīmattamo yaśasvitamastejasvitamo bhavati ya evaṃ veda //
ŚāṅkhĀ, 4, 7, 3.0 vargo 'si pāpmānaṃ me vṛṅgdhīti //
ŚāṅkhĀ, 4, 7, 5.0 udvargo 'si pāpmānaṃ ma udvṛṅgdhīti //
ŚāṅkhĀ, 4, 7, 7.0 saṃvargo 'si pāpmānaṃ me saṃvṛṅgdhīti //
ŚāṅkhĀ, 4, 8, 3.0 na hyasmāt pūrvā prajā praitīti nu jātaputrasya //
ŚāṅkhĀ, 4, 8, 4.2 āpyāyasva sametu te saṃ te payāṃsi sam u yantu vājāḥ yam ādityā aṃśum āpyāyayantītyetās tisra ṛco japitvā māsmākaṃ prāṇena prajayā paśubhir āpyāyayiṣṭhāḥ /
ŚāṅkhĀ, 4, 8, 4.3 yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tasya prāṇena prajayā paśubhir āpyāyayasvetyaindrīm āvṛtam āvarta ādityasyāvṛtam anvāvarta iti dakṣiṇaṃ bāhum anvāvartate //
ŚāṅkhĀ, 4, 8, 4.3 yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tasya prāṇena prajayā paśubhir āpyāyayasvetyaindrīm āvṛtam āvarta ādityasyāvṛtam anvāvarta iti dakṣiṇaṃ bāhum anvāvartate //
ŚāṅkhĀ, 4, 9, 8.1 yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tasya prāṇena prajayā paśubhir apakṣīyasveti /
ŚāṅkhĀ, 4, 9, 8.2 daivīm āvṛtam āvarta ādityasyāvṛtam anvāvarta iti dakṣiṇaṃ bāhum anvāvartate //
ŚāṅkhĀ, 4, 10, 1.3 tenāmṛtatvasyeśāne mā tvaṃ putryam aghaṃ nigā iti //
ŚāṅkhĀ, 4, 10, 2.0 na hyasyāḥ pūrvā prajā praitīti //
ŚāṅkhĀ, 4, 11, 1.4 iti nāmāsya dadhāti //
ŚāṅkhĀ, 4, 11, 2.3 iti nāmāsya gṛhṇāti //
ŚāṅkhĀ, 4, 11, 3.2 yena prajāpatiḥ prajāḥ paryagṛhṇāt tad ariṣṭyai tena tvā parigṛhṇāmi asāv iti //
ŚāṅkhĀ, 4, 11, 4.2 asme prayandhi maghavann ṛjīṣin iti //
ŚāṅkhĀ, 4, 11, 5.0 indra śreṣṭhāni draviṇāni dhehīti savye //
ŚāṅkhĀ, 4, 11, 6.2 jīvasva putra te nāmnā mūrdhānam abhijighrāmīti /
ŚāṅkhĀ, 4, 11, 7.1 gavāṃ tvāṃ hiṃkāreṇābhihiṅkaromīti /
ŚāṅkhĀ, 4, 12, 16.0 ityadhidaivam //
ŚāṅkhĀ, 4, 15, 0.0 athātaḥ pitāputrīyaṃ saṃpradānam iti cācakṣate //
ŚāṅkhĀ, 4, 15, 6.0 vācaṃ me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 7.0 vācaṃ te mayi dadha iti putraḥ //
ŚāṅkhĀ, 4, 15, 8.0 prāṇaṃ me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 9.0 prāṇaṃ te mayi dadha iti putraḥ //
ŚāṅkhĀ, 4, 15, 10.0 cakṣur me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 11.0 cakṣus te mayi dadha iti putraḥ //
ŚāṅkhĀ, 4, 15, 12.0 śrotraṃ me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 13.0 śrotraṃ te mayi dadha iti putraḥ //
ŚāṅkhĀ, 4, 15, 14.0 annarasān me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 15.0 annarasāṃste mayi dadha iti putraḥ //
ŚāṅkhĀ, 4, 15, 16.0 karmāṇi me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 17.0 karmāṇi te mayi dadha iti putraḥ //
ŚāṅkhĀ, 4, 15, 18.0 sukhaduḥkhe me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 19.0 sukhaduḥkhe te mayi dadha iti putraḥ //
ŚāṅkhĀ, 4, 15, 20.0 ānandaṃ ratiṃ prajātiṃ me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 21.0 ānandaṃ ratiṃ prajātiṃ te mayi dadha iti putraḥ //
ŚāṅkhĀ, 4, 15, 22.0 ityāṃ me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 23.0 ityāṃ te mayi dadha iti putraḥ //
ŚāṅkhĀ, 4, 15, 24.0 dhiyo vijñātavyaṃ kāmān me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 25.0 dhiyo vijñātavyaṃ kāmāṃste mayi dadha iti putraḥ //
ŚāṅkhĀ, 4, 15, 26.0 mano me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 27.0 manas te mayi dadha iti putraḥ //
ŚāṅkhĀ, 4, 15, 28.0 prajñāṃ me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 29.0 prajñāṃ te mayi dadha iti putraḥ //
ŚāṅkhĀ, 4, 15, 31.0 prāṇān me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 32.0 prāṇāṃs te mayi dadha iti putraḥ //
ŚāṅkhĀ, 4, 15, 35.0 yaśo brahmavarcasaṃ kīrtis tvā juṣatām iti //
ŚāṅkhĀ, 4, 15, 37.0 pāṇināntardhāya vasanāntena vā pracchādya svargāṃllokān kāmān āpnuhīti //
ŚāṅkhĀ, 5, 1, 2.0 taṃ indra uvāca pratardana varaṃ vṛṇīṣveti //
ŚāṅkhĀ, 5, 1, 3.0 sa hovāca pratardanaḥ tvam eva me vṛṇīṣva yaṃ tvaṃ manuṣyāya hitatamaṃ manyasa iti //
ŚāṅkhĀ, 5, 1, 5.0 tvam eva vṛṇīṣveti //
ŚāṅkhĀ, 5, 1, 6.0 avaro vai kila ma iti hovāca pratardanaḥ //
ŚāṅkhĀ, 5, 1, 15.0 nāsya pāpaṃ cakruṣo mukhān nīlaṃ vyetīti //
ŚāṅkhĀ, 5, 2, 2.0 taṃ mām āyur amṛtam ityupāssva //
ŚāṅkhĀ, 5, 2, 7.0 sa yo mām āyur amṛtam ityupāste sarvam āyur asmiṃlloka eti //
ŚāṅkhĀ, 5, 2, 9.0 taddhaika āhur ekabhūyaṃ vai prāṇā gacchantīti //
ŚāṅkhĀ, 5, 2, 11.0 ekabhūyaṃ vai prāṇā bhūtvaivaikaikam etāni sarvāṇi prajñāpayantīti //
ŚāṅkhĀ, 5, 2, 17.0 evam u haitad iti hendra uvāca //
ŚāṅkhĀ, 5, 2, 18.0 asti tveva prāṇānāṃ niḥśreyasam iti //
ŚāṅkhĀ, 5, 3, 11.0 ityevaṃ hi paśyāma iti //
ŚāṅkhĀ, 5, 3, 11.0 ityevaṃ hi paśyāma iti //
ŚāṅkhĀ, 5, 3, 13.0 tasmād etad evoktham upāsīteti //
ŚāṅkhĀ, 5, 3, 27.0 tasmād etad evoktham upāsīteti //
ŚāṅkhĀ, 5, 7, 2.0 anyatra me mano 'bhūd ityāha //
ŚāṅkhĀ, 5, 7, 3.0 nāham etan nāma prājñāsiṣam iti //
ŚāṅkhĀ, 5, 7, 5.0 anyatra me mano 'bhūd ityāha //
ŚāṅkhĀ, 5, 7, 6.0 nāham etaṃ gandhaṃ prājñāsiṣam iti //
ŚāṅkhĀ, 5, 7, 8.0 anyatra me mano 'bhūd ityāha //
ŚāṅkhĀ, 5, 7, 9.0 nāham etad rūpaṃ prājñāsiṣam iti //
ŚāṅkhĀ, 5, 7, 11.0 anyatra me mano 'bhūd ityāha //
ŚāṅkhĀ, 5, 7, 12.0 nāham etaṃ śabdaṃ prājñāsiṣam iti //
ŚāṅkhĀ, 5, 7, 14.0 anyatra me mano 'bhūd ityāha //
ŚāṅkhĀ, 5, 7, 15.0 nāham etam annarasaṃ prājñāsiṣam iti //
ŚāṅkhĀ, 5, 7, 17.0 anyatra nau mano 'bhūd ityāhatuḥ //
ŚāṅkhĀ, 5, 7, 18.0 nāvām etat karma prājñāsiṣveti //
ŚāṅkhĀ, 5, 7, 20.0 anyatra me mano 'bhūd ityāha //
ŚāṅkhĀ, 5, 7, 21.0 nāham etaṃ na sukhaṃ na duḥkhaṃ prājñāsiṣam iti //
ŚāṅkhĀ, 5, 7, 23.0 anyatra me mano 'bhūd ityāha //
ŚāṅkhĀ, 5, 7, 24.0 nāham etam ānandaṃ na ratiṃ prajātiṃ prājñāsiṣam iti //
ŚāṅkhĀ, 5, 7, 26.0 anyatra nau mano 'bhūd ityāha //
ŚāṅkhĀ, 5, 7, 27.0 nāvām etām ityāṃ prājñāsiṣveti //
ŚāṅkhĀ, 5, 8, 37.0 sa ma ātmeti vidyāt sa ma ātmeti vidyāt //
ŚāṅkhĀ, 5, 8, 37.0 sa ma ātmeti vidyāt sa ma ātmeti vidyāt //
ŚāṅkhĀ, 6, 1, 2.0 so 'vasad uśīnareṣu so 'vasan matsyeṣu kurupañcāleṣu kāśivideheṣviti //
ŚāṅkhĀ, 6, 1, 3.0 sa hājātaśatruṃ kāśyam āvrajyovāca brahma te bravāṇīti //
ŚāṅkhĀ, 6, 1, 4.0 taṃ hovācājātaśatruḥ sahasraṃ dadmi ta ityetasyāṃ vāci //
ŚāṅkhĀ, 6, 1, 5.0 janako janaka iti vā u janā dhāvantīti //
ŚāṅkhĀ, 6, 1, 5.0 janako janaka iti vā u janā dhāvantīti //
ŚāṅkhĀ, 6, 2, 2.0 ityadhidaivatam //
ŚāṅkhĀ, 6, 2, 3.0 athādhyātmam ādarśe pratirūpaḥ chāyāyāṃ dvitīyaḥ pratiśrutkāyām asuriti śabde mṛtyuḥ svapne yamaḥ śarīre prajāpatiḥ dakṣiṇe 'kṣiṇi vācaḥ savye 'kṣiṇi satyasya //
ŚāṅkhĀ, 6, 3, 1.0 sa hovāca bālākiḥ ya evaiṣa āditye puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 3, 3.0 bṛhan pāṇḍaravāsā atiṣṭhāḥ sarveṣāṃ bhūtānāṃ mūrdheti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 3, 3.0 bṛhan pāṇḍaravāsā atiṣṭhāḥ sarveṣāṃ bhūtānāṃ mūrdheti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 4, 1.0 sa hovāca bālākiḥ ya evaiṣa candramasi puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 4, 3.0 annasyātmeti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 4, 3.0 annasyātmeti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 5, 1.0 sa hovāca bālākiḥ ya evaiṣa vidyuti puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 5, 3.0 satyasyātmeti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 5, 3.0 satyasyātmeti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 6, 1.0 sa hovāca bālākiḥ ya evaiṣa stanayitnau puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 6, 3.0 śabdasyātmeti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 6, 3.0 śabdasyātmeti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 7, 1.0 sa hovāca bālākiḥ ya evaiṣa vāyau puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 7, 3.0 indro vaikuṇṭho 'parājitā seneti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 7, 3.0 indro vaikuṇṭho 'parājitā seneti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 8, 1.0 sa hovāca bālākiḥ ya evaiṣa ākāśe puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 8, 3.0 pūrṇam apravarti brahmeti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 8, 3.0 pūrṇam apravarti brahmeti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 9, 1.0 sa hovāca bālākiḥ ya evaiṣo 'gnau puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 9, 3.0 viṣāsahir iti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 9, 3.0 viṣāsahir iti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 10, 1.0 sa hovāca bālākiḥ ya evaiṣo 'psu puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 10, 3.0 tejasa ātmeti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 10, 3.0 tejasa ātmeti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 10, 5.0 ityadhidaivatam //
ŚāṅkhĀ, 6, 11, 1.0 sa hovāca bālākiḥ ya evaiṣa ādarśe puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 11, 3.0 pratirūpa iti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 11, 3.0 pratirūpa iti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 12, 1.0 sa hovāca bālākiḥ ya evaiṣa chāyāyāṃ puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 12, 3.0 dvitīyo 'napaga iti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 12, 3.0 dvitīyo 'napaga iti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 13, 1.0 sa hovāca bālākiḥ ya evaiṣa pratiśrutkāyāṃ puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 13, 3.0 asur iti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 13, 3.0 asur iti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 14, 1.0 sa hovāca bālākiḥ ya evaiṣa śabde puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 14, 3.0 mṛtyur iti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 14, 3.0 mṛtyur iti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 15, 1.0 sa hovāca bālākiḥ yenaitat puruṣaḥ suptaḥ svapnayā carati tamu evāham upāsa iti //
ŚāṅkhĀ, 6, 15, 3.0 yamo rājeti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 15, 3.0 yamo rājeti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 16, 1.0 sa hovāca bālākiḥ ya evaiṣa śarīre puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 16, 3.0 prajāpatir iti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 16, 3.0 prajāpatir iti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 17, 1.0 sa hovāca bālākiḥ ya evaiṣa dakṣiṇe 'kṣiṇi puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 17, 3.0 vāca ātmāgner ātmā jyotiṣa ātmeti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 17, 3.0 vāca ātmāgner ātmā jyotiṣa ātmeti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 18, 1.0 sa hovāca bālākiḥ ya evaiṣa savye 'kṣiṇi puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 18, 3.0 satyasyātmā vidyuta ātmā tejasa ātmeti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 18, 3.0 satyasyātmā vidyuta ātmā tejasa ātmeti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 19, 2.0 taṃ hovācājātaśatruḥ etāvān nu bālākā3 iti //
ŚāṅkhĀ, 6, 19, 3.0 etāvad iti hovāca bālākiḥ //
ŚāṅkhĀ, 6, 19, 4.0 taṃ hovācājātaśatruḥ mṛṣā vai khalu mā saṃvādayiṣṭhā brahma te bravāṇīti //
ŚāṅkhĀ, 6, 19, 5.0 sa hovāca yo vai bālāka eteṣāṃ puruṣāṇāṃ kartā yasya vaitat karma sa vai veditavya iti //
ŚāṅkhĀ, 6, 19, 6.0 tata u ha bālākiḥ samitpāṇiḥ praticakrama upāyānīti //
ŚāṅkhĀ, 6, 19, 8.0 ehi vyeva tvā jñapayiṣyāmīti //
ŚāṅkhĀ, 6, 19, 11.0 taṃ hājātaśatrur āmantrayāṃcakre bṛhan pāṇḍaravāsaḥ soma rājann iti //
ŚāṅkhĀ, 6, 19, 15.0 taṃ hovācājātaśatruḥ kvaiṣa etad bālāke puruṣo 'śayiṣṭa yatraitad abhūt yata etad āgād iti //
ŚāṅkhĀ, 7, 2, 2.0 pṛthivī pūrvarūpaṃ dyaur uttararūpaṃ vāyuḥ saṃhiteti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 2, 3.0 ākāśaḥ saṃhitetyasya māṇḍavyo vedayāṃcakre sa hāviparihṛto mene na me 'sya putreṇa samagād iti //
ŚāṅkhĀ, 7, 2, 3.0 ākāśaḥ saṃhitetyasya māṇḍavyo vedayāṃcakre sa hāviparihṛto mene na me 'sya putreṇa samagād iti //
ŚāṅkhĀ, 7, 2, 4.0 parihṛto mena ity āgastyaḥ //
ŚāṅkhĀ, 7, 2, 6.0 ityadhidaivatam //
ŚāṅkhĀ, 7, 2, 8.0 vāk pūrvarūpaṃ mana uttararūpaṃ prāṇaḥ saṃhiteti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 2, 10.0 tasmān mana eva pūrvarūpaṃ vāg uttararūpaṃ mano vāk prāṇas tveva saṃhiteti //
ŚāṅkhĀ, 7, 2, 12.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur etīti nu māṇḍūkeyānām //
ŚāṅkhĀ, 7, 4, 4.0 dyāvāpṛthivyau samadhātām ityadhidaivatam //
ŚāṅkhĀ, 7, 4, 15.0 evamiva ha sma sarvata ātmānam anuvidhāyāha idam eva pūrvarūpam idam uttararūpaṃ mano vāk prāṇas tveva saṃhiteti //
ŚāṅkhĀ, 7, 5, 1.0 pṛthivī pūrvarūpaṃ dyaur uttararūpaṃ vāyuḥ saṃhitā diśaḥ saṃdhir ādityaḥ saṃdhāteti vaiśvāmitraḥ //
ŚāṅkhĀ, 7, 5, 2.0 ityadhidaivatam //
ŚāṅkhĀ, 7, 6, 1.0 agniḥ pūrvarūpaṃ candramā uttararūpaṃ vidyut saṃhiteti sūryadattaḥ //
ŚāṅkhĀ, 7, 6, 2.0 ityadhidaivatam //
ŚāṅkhĀ, 7, 7, 1.0 pṛthivī pūrvarūpaṃ dyaur uttararūpaṃ kālaḥ saṃhiteti rādheyaḥ //
ŚāṅkhĀ, 7, 7, 2.0 ityadhidaivatam //
ŚāṅkhĀ, 7, 8, 1.0 vāk pūrvarūpaṃ mana uttararūpaṃ vidyā saṃhiteti pauṣkarasādiḥ //
ŚāṅkhĀ, 7, 9, 2.0 prāṇo vaṃśa iti vidyāt //
ŚāṅkhĀ, 7, 9, 4.0 prāṇaṃ vaṃśaṃ saṃdhitsituṃ na śaknoṣītyāttha //
ŚāṅkhĀ, 7, 9, 5.0 prāṇas tvā vaṃśo hāsyatītyevainaṃ brūyāt //
ŚāṅkhĀ, 7, 9, 6.0 atha ced aśaknuvan manyeta prāṇaṃ vaṃśaṃ samadhitsīḥ taṃ nāśakaḥ saṃdhātuṃ prāṇas tvā vaṃśo hāsyatītyevainaṃ brūyāt //
ŚāṅkhĀ, 7, 9, 8.0 na tvevānyat kuśalād brāhmaṇaṃ brūyād atidyumna eva brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyān namo 'stu brāhmaṇebhya iti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 10, 1.0 sa yadi prāṇaṃ vaṃśaṃ bruvantaṃ param upavadet śaknuvantaṃ cen manyeta prāṇaṃ vaṃśaṃ samadhitsiṣam prāṇaṃ vaṃśaṃ saṃdhitsituṃ na śaknoṣītyāttha //
ŚāṅkhĀ, 7, 10, 2.0 prāṇas tvā vaṃśo hāsyatītyevainaṃ brūyāt //
ŚāṅkhĀ, 7, 10, 4.0 prāṇas tvā vaṃśo hāsyatītyevainaṃ brūyāt //
ŚāṅkhĀ, 7, 10, 6.0 na tvevānyat kuśalād brāhmaṇaṃ brūyād atidyumna eva brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyān namo 'stu brāhmaṇebhya iti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 11, 4.0 pṛthivīṃ devatām āraḥ pṛthivī tvā devatāriṣyatītyenaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 5.0 atha yadi pratṛṇṇam bruvan param upavaded divaṃ devatām āro dyaus tvā devatāriṣyatītyenaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 6.0 atha yadyubhayam antareṇa bruvan param upavaded antarikṣaṃ devatām āra antarikṣaṃ tvā devatāriṣyatītiyenaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 11.0 sa ya enaṃ nirbhujaṃ bruvan param upavaded acyoṣṭhā avarābhyāṃ sthānābhyām ityenaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 12.0 atha yadi pratṛṇṇam bruvan param upavaded acyoṣṭhā uttarābhyāṃ sthānābhyām ityevainaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 15.0 namo 'stu brāhmaṇebhya iti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 12, 3.0 yakāravakārāvantareṇa sā saṃhiteti //
ŚāṅkhĀ, 7, 13, 1.0 atha vai vayaṃ brūmo nirbhujavaktrāḥ sma iti ha smāha hvastro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 13, 3.0 tad yāsau mātrā pūrvarūpottararūpe antareṇa yena saṃdhiṃ vivartayati yena mātrāmātraṃ vibhajati yena svarāt svaraṃ vijñāpayati sā saṃhiteti //
ŚāṅkhĀ, 7, 14, 2.0 tad yāsau mātrā saṃdhivijñāpanī sāma tad bhavati sāmaihāvaṃ saṃhitāṃ manya iti //
ŚāṅkhĀ, 7, 15, 1.0 vāk prāṇena saṃdhīyata iti kauṇṭharavyaḥ //
ŚāṅkhĀ, 7, 15, 4.0 sa yadi pareṇa vopasṛṣṭaḥ svena vārthenābhivyāhared abhivyāharann eva vidyāt divaṃ saṃhitāgamad viduṣo devān abhivyāhārārtham evaṃ bhaviṣyatīti //
ŚāṅkhĀ, 7, 16, 1.0 mātā pūrvarūpaṃ pitottararūpaṃ prajā saṃhiteti bhārgavaḥ //
ŚāṅkhĀ, 7, 17, 1.0 jāyā pūrvarūpaṃ patir uttararūpaṃ putraḥ saṃhitā retaḥ saṃdhiḥ prajananaṃ saṃdhānam iti sthaviraḥ śākalyaḥ //
ŚāṅkhĀ, 7, 18, 1.0 prajñā pūrvarūpaṃ śraddhottararūpaṃ karma saṃhitā satyaṃ saṃdhānam iti kāśyapaḥ //
ŚāṅkhĀ, 7, 18, 3.0 tad āhur yat satyasaṃdhā devā iti //
ŚāṅkhĀ, 7, 19, 1.0 vāk saṃhiteti pañcālacaṇḍaḥ //
ŚāṅkhĀ, 7, 20, 1.0 bṛhadrathaṃtareṇa rūpeṇa saṃhitā saṃdhīyata iti tārkṣyaḥ //
ŚāṅkhĀ, 7, 20, 4.0 etasyāṃ ha smopaniṣadi saṃvatsaraṃ gā rakṣayata iti tārkṣyaḥ //
ŚāṅkhĀ, 7, 21, 1.0 gatiḥ pūrvarūpaṃ nivṛttir uttararūpaṃ sthitiḥ saṃhiteti jāratkārava ārtabhāgaḥ //
ŚāṅkhĀ, 7, 21, 6.0 ityadhidaivatam //
ŚāṅkhĀ, 7, 21, 7.0 athādhyātmam bhūtaṃ pūrvarūpaṃ bhaviṣyad uttararūpaṃ bhavat saṃhiteti kālasaṃdhiḥ //
ŚāṅkhĀ, 7, 22, 2.0 pañcemāni mahābhūtāni bhavantīti ha smāha vāliśikhāyaniḥ //
ŚāṅkhĀ, 7, 23, 1.0 sarvā vāg brahmeti ha smāha lauhikyaḥ //
ŚāṅkhĀ, 7, 23, 3.0 tad apyetad ṛṣir āha ahaṃ rudrebhir vasubhiś carāmīti //
ŚāṅkhĀ, 8, 1, 1.0 prāṇo vaṃśa iti ha smāha sthaviraḥ śākalyaḥ //
ŚāṅkhĀ, 8, 1, 3.0 tasyaitasyātmanaḥ prāṇa ūṣmarūpam asthīni sparśarūpaṃ majjānaḥ svararūpaṃ māṃsaṃ lohitam ityetaccaturtham akṣararūpam iti //
ŚāṅkhĀ, 8, 1, 3.0 tasyaitasyātmanaḥ prāṇa ūṣmarūpam asthīni sparśarūpaṃ majjānaḥ svararūpaṃ māṃsaṃ lohitam ityetaccaturtham akṣararūpam iti //
ŚāṅkhĀ, 8, 1, 4.0 trayaṃ tveva na etat proktam iti ha smāha hrasvo māṇḍūkeyaḥ //
ŚāṅkhĀ, 8, 2, 8.0 ityadhidaivatam //
ŚāṅkhĀ, 8, 2, 14.0 tasyaitasyāsthnāṃ majjā parvaṇām iti pañcetaścatvāriṃśacchatāni bhavanti //
ŚāṅkhĀ, 8, 3, 1.0 catvāraḥ puruṣā iti vātsyaḥ śarīrapuruṣaś chandaḥpuruṣo vedapuruṣo mahāpuruṣa iti //
ŚāṅkhĀ, 8, 3, 1.0 catvāraḥ puruṣā iti vātsyaḥ śarīrapuruṣaś chandaḥpuruṣo vedapuruṣo mahāpuruṣa iti //
ŚāṅkhĀ, 8, 3, 2.0 śarīrapuruṣa iti yam avocam ya evāyaṃ daivika ātmā tasyaitasya yo 'yam aśarīraḥ prajñātmā sa rasaḥ //
ŚāṅkhĀ, 8, 3, 3.0 chandaḥpuruṣa iti yam avocāmākṣarasamāmnāya eva //
ŚāṅkhĀ, 8, 3, 5.0 vedapuruṣa iti yam avocāma yena devān vedargvedaṃ yajurvedaṃ sāmavedam iti tasyaitasya brahma rasaḥ //
ŚāṅkhĀ, 8, 3, 5.0 vedapuruṣa iti yam avocāma yena devān vedargvedaṃ yajurvedaṃ sāmavedam iti tasyaitasya brahma rasaḥ //
ŚāṅkhĀ, 8, 3, 7.0 mahāpuruṣa iti yam avocāma saṃvatsara eva tasyaitasyāsāv ādityo rasaḥ //
ŚāṅkhĀ, 8, 3, 8.0 sa yaś cāyam aśarīraḥ prajñātmā yaś cāsāv āditya ekam etad iti vidyāt //
ŚāṅkhĀ, 8, 4, 4.0 etām evānuvidyāṃ saṃhitāṃ saṃdhīyamānāṃ manya iti ha smāha vātsyaḥ etam u haiva bahvṛcā mahadukthe mīmāṃsanta etam agnāv adhvaryava etaṃ mahāvrate chandogā etam asyām etam antarikṣa etaṃ divi etam agnāv etaṃ vāyāv etaṃ candramasy etaṃ nakṣatreṣv etam apsv etam oṣadhīṣv etaṃ sarveṣu bhūteṣv etam akṣareṣv etam eva brahmetyupāsate //
ŚāṅkhĀ, 8, 4, 4.0 etām evānuvidyāṃ saṃhitāṃ saṃdhīyamānāṃ manya iti ha smāha vātsyaḥ etam u haiva bahvṛcā mahadukthe mīmāṃsanta etam agnāv adhvaryava etaṃ mahāvrate chandogā etam asyām etam antarikṣa etaṃ divi etam agnāv etaṃ vāyāv etaṃ candramasy etaṃ nakṣatreṣv etam apsv etam oṣadhīṣv etaṃ sarveṣu bhūteṣv etam akṣareṣv etam eva brahmetyupāsate //
ŚāṅkhĀ, 8, 6, 4.0 nāsyānūkte vāco bhāgo astīty eva tad āha tan na parasmā etad ahaḥ śaṃset //
ŚāṅkhĀ, 8, 6, 5.0 nāgniṃ cinuyān na mahāvratena stuyān ned ātmano 'pihīyā iti //
ŚāṅkhĀ, 8, 6, 6.0 sa yaś cāyam aśarīraḥ prajñātmā yaś cāsāv āditya ekam etad ity avocāma tau yatra vipradṛśyete //
ŚāṅkhĀ, 8, 7, 4.0 saṃpareto 'syātmā na ciram iva jīviṣyatīti vidyāt //
ŚāṅkhĀ, 8, 7, 17.0 sa yo 'to 'śruto 'mato 'vijñāto 'dṛṣṭo 'nādiṣṭo 'ghuṣṭaḥ śrotā mantā vijñātā draṣṭādeṣṭā ghoṣṭā sarveṣāṃ bhūtānām āntaraḥ puruṣaḥ sa ma ātmeti vidyāt //
ŚāṅkhĀ, 8, 8, 6.0 prāṇasya rūpaṃ sparśā apānasyoṣmāṇa udānasya svarāḥ svarā iti punardattaḥ //
ŚāṅkhĀ, 8, 9, 6.0 tad yathāsyai mukhanāsike akṣiṇī ity evam amuṣyāś chidrāṇi //
ŚāṅkhĀ, 8, 9, 7.0 tad yathāsyā aṅgulinigrahā upastaraṇānīty evam amuṣyāḥ parvāṇi //
ŚāṅkhĀ, 8, 10, 4.0 tasyai vā etasyai vīṇāyai yā tviṣiḥ sā saṃhiteti kātyāyanīputro jātūkarṇyaḥ //
ŚāṅkhĀ, 8, 11, 4.0 athaiṣā kṣudramiśrā vikṛtis tāni nakhāni romāṇi vyañjanānīti //
ŚāṅkhĀ, 8, 11, 5.0 sa yo 'tra vicikitset saṇakāraṃ eva brūyād ṛte ṇakāram iti saṇakāram eva brūyāt //
ŚāṅkhĀ, 8, 11, 6.0 evam eva yo 'tra vicikitset saṣakāraṃ eva brūyād ṛte ṣakāram iti saṣakāram eva brūyāt //
ŚāṅkhĀ, 8, 11, 7.0 tau vā etau ṇakāraṣakārau vidvān anusaṃhitam ṛco 'dhīyītāyuṣyam iti vidyād evam eva vidyāt //
ŚāṅkhĀ, 8, 11, 9.0 te yad vayam anusaṃhitam ṛco 'dhīmahe yacca māṇḍūkeyīyam adhyāyaṃ prabrūmastena no ṇakāraṣakārā upāptāviti ha smāha hrasvo māṇḍūkeyaḥ //
ŚāṅkhĀ, 8, 11, 10.0 atha yad vayam anusaṃhitam ṛco 'dhīmahe yacca svādhyāyam adhīmahe tena no ṇakāraṣakārā upāptāv iti ha smāha sthaviraḥ śākalyaḥ //
ŚāṅkhĀ, 8, 11, 11.0 etaddha sma vai tad vidvāṃsa āhuḥ kāvaṣeyāḥ kimarthā vayaṃ yakṣyāmahe kimarthā vayam adhyeṣyāmahe vāci hi prāṇaṃ juhumaḥ prāṇe vācaṃ yo hy eva prabhavaḥ sa evāpyaya iti //
ŚāṅkhĀ, 8, 11, 12.0 tā etāḥ saṃhitā nānantevāsine brūyān nāsaṃvatsaravāsine nābrahmacāriṇe nāvedavide nāpavaktra ity ācāryā ity ācāryāḥ //
ŚāṅkhĀ, 8, 11, 12.0 tā etāḥ saṃhitā nānantevāsine brūyān nāsaṃvatsaravāsine nābrahmacāriṇe nāvedavide nāpavaktra ity ācāryā ity ācāryāḥ //
ŚāṅkhĀ, 9, 2, 7.0 atha hemā devatāḥ prajāpatiṃ pitaram etyābruvan ko vai naḥ śreṣṭha iti //
ŚāṅkhĀ, 9, 2, 8.0 sa hovāca prajāpatir yasmin va utkrānte śarīraṃ pāpiṣṭham iva manyate sa vai śreṣṭha iti //
ŚāṅkhĀ, 9, 3, 2.0 yathā mūkā avadantaḥ prāṇantaḥ prāṇena paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa dhyāyanto manasaivam iti //
ŚāṅkhĀ, 9, 4, 2.0 yathāndhā apaśyantaḥ prāṇantaḥ prāṇena vadanto vācā śṛṇvantaḥ śrotreṇa dhyāyanto manasaivam iti //
ŚāṅkhĀ, 9, 5, 2.0 yathā badhirā aśṛṇvantaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaḥ cakṣuṣā dhyāyanto manasaivam iti //
ŚāṅkhĀ, 9, 6, 2.0 yathā bālā amanasaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaḥ cakṣuṣā śṛṇvantaḥ śrotreṇaivam iti //
ŚāṅkhĀ, 9, 7, 3.0 te ha sametyocur bhagavan motkramīr iti //
ŚāṅkhĀ, 9, 7, 4.0 sa hovāca prāṇaḥ kiṃ me 'nnaṃ bhaviṣyatīti //
ŚāṅkhĀ, 9, 7, 5.0 yat kiṃcāśvabhya ivāśakunibhya iti //
ŚāṅkhĀ, 9, 7, 6.0 kiṃ me vāso bhaviṣyatīty āpa iti hocuḥ //
ŚāṅkhĀ, 9, 7, 6.0 kiṃ me vāso bhaviṣyatīty āpa iti hocuḥ //
ŚāṅkhĀ, 9, 7, 10.0 apy evaṃ śuṣkasya sthāṇoḥ prabrūyāj jayerann asya śākhāḥ praroheyuḥ palāśānīti //
ŚāṅkhĀ, 9, 7, 11.0 vanaspate śatavalśo viroheti dyāṃ mā lekhīr antarikṣaṃ mā mā hiṃsīr iti ha yājñavalkyaḥ //
ŚāṅkhĀ, 9, 7, 11.0 vanaspate śatavalśo viroheti dyāṃ mā lekhīr antarikṣaṃ mā mā hiṃsīr iti ha yājñavalkyaḥ //
ŚāṅkhĀ, 9, 8, 2.0 jyeṣṭhāya śreṣṭhāya svāhety agnau hutvā manthe saṃpātam ānayet //
ŚāṅkhĀ, 9, 8, 3.0 pratiṣṭhāyai svāhety agnau hutvā manthe saṃpātam ānayet //
ŚāṅkhĀ, 9, 8, 4.0 saṃpade svāhety agnau hutvā manthe saṃpātam ānayet //
ŚāṅkhĀ, 9, 8, 5.0 tat savitur vareṇyam iti pacchaḥ prāśya tat savitur vṛṇīmaha iti paccha ācāmati mahāvyāhṛtibhiś caturthaṃ nirṇijya kāṃsyaṃ carmaṇi vā sthaṇḍile vā saṃviśati //
ŚāṅkhĀ, 9, 8, 5.0 tat savitur vareṇyam iti pacchaḥ prāśya tat savitur vṛṇīmaha iti paccha ācāmati mahāvyāhṛtibhiś caturthaṃ nirṇijya kāṃsyaṃ carmaṇi vā sthaṇḍile vā saṃviśati //
ŚāṅkhĀ, 9, 8, 6.0 sa yadi striyaṃ paśyet samṛddhaṃ karmeti vidyāt samṛddhaṃ karmeti vidyāt //
ŚāṅkhĀ, 9, 8, 6.0 sa yadi striyaṃ paśyet samṛddhaṃ karmeti vidyāt samṛddhaṃ karmeti vidyāt //
ŚāṅkhĀ, 10, 1, 2.0 āntaram agnihotram ity ācakṣate //
ŚāṅkhĀ, 11, 1, 5.0 hantāsmāccharīrād utkramāmeti //
ŚāṅkhĀ, 11, 1, 8.0 hantāham imā aśanāyāpipāsābhyām upasṛjā iti //
ŚāṅkhĀ, 11, 2, 1.0 vāṅ mametyagnir āviveśa //
ŚāṅkhĀ, 11, 2, 2.0 prāṇo mameti vāyur āviveśa //
ŚāṅkhĀ, 11, 2, 3.0 apāno mameti vidyuta āviviśuḥ //
ŚāṅkhĀ, 11, 2, 4.0 udāno mameti parjanya āviveśa //
ŚāṅkhĀ, 11, 2, 5.0 cakṣur mametyāditya āviveśa //
ŚāṅkhĀ, 11, 2, 6.0 mano mameti candramā āviveśa //
ŚāṅkhĀ, 11, 2, 7.0 śrotram asmākam iti diśa āviviśuḥ //
ŚāṅkhĀ, 11, 2, 8.0 śarīraṃ mameti pṛthivyāviveśa //
ŚāṅkhĀ, 11, 2, 9.0 reto 'smākam ity āpa āviviśuḥ //
ŚāṅkhĀ, 11, 2, 10.0 balaṃ mametīndra āviveśa //
ŚāṅkhĀ, 11, 2, 11.0 manyur mametīśāna āviveśa //
ŚāṅkhĀ, 11, 2, 12.0 mūrdhā mametyākāśa āviveśa //
ŚāṅkhĀ, 11, 2, 13.0 ātmā mameti brahmāviveśa //
ŚāṅkhĀ, 11, 3, 7.0 iti pratyakṣadarśanāni //
ŚāṅkhĀ, 11, 7, 1.0 aśmā jāgatam ayas traiṣṭubhaṃ loham auṣṇihaṃ sīsaṃ kākubhaṃ rajataṃ svārājyaṃ suvarṇaṃ gāyatram annaṃ vairājaṃ tṛptir ānuṣṭubhaṃ nākaṃ sāmrājyaṃ bṛhaspatir bārhataṃ brahma pāṅktaṃ prajāpatir ātichandasaṃ sāvitrī sarvavedachandasena chandaseti //
ŚāṅkhĀ, 12, 7, 6.1 śāsa itthā mahān asīti pañca //
ŚāṅkhĀ, 12, 8, 3.0 hastivarcasam ity etābhiḥ pratyṛcam aṣṭābhiḥ saptarātraṃ madhusarpiṣor vāsayitvā trirātram ekāṃ vā badhnīyād ghṛtād ullupta ity etayarcā //
ŚāṅkhĀ, 12, 8, 3.0 hastivarcasam ity etābhiḥ pratyṛcam aṣṭābhiḥ saptarātraṃ madhusarpiṣor vāsayitvā trirātram ekāṃ vā badhnīyād ghṛtād ullupta ity etayarcā //
ŚāṅkhĀ, 12, 8, 7.0 ata evottaraṃ ṣoḍaśabhir bailvaṃ saptarātraṃ madhusarpiṣor vāsayitvā trirātram ekāṃ vā badhnīyād ghṛtād ullupta ity etayarcā //
ŚāṅkhĀ, 13, 1, 3.0 tad u ha vātmā draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavya iti //
ŚāṅkhĀ, 13, 1, 4.0 tam etaṃ vedānuvacanena vividiṣanti brahmacaryeṇa tapasā śraddhayā yajñenānāśakena ceti māṇḍūkeyaḥ //
ŚāṅkhĀ, 13, 1, 5.0 tasmād evaṃvicchānto dānta uparatas titikṣuḥ śraddhāvitto bhūtvātmany evātmānaṃ paśyed iti māṇḍavyaḥ //
ŚāṅkhĀ, 13, 1, 6.0 yo 'yaṃ vijñānamayaḥ puruṣaḥ prāṇeṣu sa eṣa neti nety ātmā na gṛhya idaṃ brahmedaṃ kṣatram ime devā ime vedā ime lokā imāni sarvāṇi bhūtānīdaṃ sarvaṃ yad ayam ātmā //
ŚāṅkhĀ, 13, 1, 6.0 yo 'yaṃ vijñānamayaḥ puruṣaḥ prāṇeṣu sa eṣa neti nety ātmā na gṛhya idaṃ brahmedaṃ kṣatram ime devā ime vedā ime lokā imāni sarvāṇi bhūtānīdaṃ sarvaṃ yad ayam ātmā //
ŚāṅkhĀ, 13, 1, 7.0 sa eṣa tat tvam asīty ātmāvagamyo 'haṃ brahmāsmīti //
ŚāṅkhĀ, 13, 1, 7.0 sa eṣa tat tvam asīty ātmāvagamyo 'haṃ brahmāsmīti //
ŚāṅkhĀ, 13, 1, 8.0 tad etad brahmāpūrvam aparam anaparam anantaram abāhyam ayam ātmā brahma sarvānubhūr ity anuśāsanam iti yājñavalkyaḥ //
ŚāṅkhĀ, 13, 1, 8.0 tad etad brahmāpūrvam aparam anaparam anantaram abāhyam ayam ātmā brahma sarvānubhūr ity anuśāsanam iti yājñavalkyaḥ //
ŚāṅkhĀ, 13, 1, 9.0 tad etan nāputrāya nānantevāsine vā brūyād iti //
ŚāṅkhĀ, 13, 1, 10.0 ya imām adbhiḥ parigṛhītāṃ vasumatīṃ dhanasya pūrṇāṃ dadyād idam eva tato bhūya idam eva tato bhūya ity anuśāsanam //
ŚāṅkhĀ, 14, 2, 3.0 yo 'rthajña iti sakalaṃ bhadram aśnute //