Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9590
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ saṃhitāyā upaniṣat // (1) Par.?
pṛthivī pūrvarūpaṃ dyaur uttararūpaṃ vāyuḥ saṃhiteti śauravīro māṇḍūkeyaḥ // (2) Par.?
ākāśaḥ saṃhitetyasya māṇḍavyo vedayāṃcakre sa hāviparihṛto mene na me 'sya putreṇa samagād iti // (3) Par.?
parihṛto mena ity āgastyaḥ // (4) Par.?
samānaṃ hyatra pituśca putrasya ca vāyuś cākāśaś ca // (5) Par.?
ityadhidaivatam // (6) Par.?
athādhyātmam // (7) Par.?
vāk pūrvarūpaṃ mana uttararūpaṃ prāṇaḥ saṃhiteti śauravīro māṇḍūkeyaḥ // (8) Par.?
atha ha smāsya putra āha dīrghaḥ manasā vā agre kīrtayati tad vācā vadati // (9) Par.?
tasmān mana eva pūrvarūpaṃ vāg uttararūpaṃ mano vāk prāṇas tveva saṃhiteti // (10) Par.?
sa eṣo 'śvarathaḥ praṣṭivāhano manovākprāṇasaṃhitaḥ svargaṃ lokaṃ gamayati // (11) Par.?
sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur etīti nu māṇḍūkeyānām // (12) Par.?
Duration=0.024284839630127 secs.