Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 1, 29, 4.2 ārād yakṣmaṃ ni dhattāsmān no adhi pūruṣāt //
AVP, 1, 89, 4.2 apāvarīr aporṇutāsmad yakṣmam aporṇuta vātas tejanyaṃ yathā //
AVP, 1, 90, 3.2 paropahatyāṃ te vayaṃ parā yakṣmaṃ suvāmasi //
AVP, 1, 90, 4.2 parā te ajñātaṃ yakṣmam adharāñcaṃ suvāmasi //
AVP, 4, 7, 1.2 yakṣmaṃ śīrṣaṇyaṃ mastiṣkāl lalāṭād vi vṛhāmasi //
AVP, 4, 7, 2.2 yakṣmaṃ doṣaṇyam aṃsābhyām urasto vi vṛhāmasi //
AVP, 4, 7, 3.2 yakṣmaṃ matasnābhyāṃ plīhno yaknas te vi vṛhāmasi //
AVP, 4, 7, 4.2 yakṣmaṃ pāṇyor aṅgulibhyo nakhebhyo vi vṛhāmasi //
AVP, 4, 7, 5.2 yakṣmaṃ pṛṣṭibhyo majjabhyo nābhyā vi vṛhāmasi //
AVP, 4, 7, 6.2 yakṣmaṃ bhasadyaṃ śroṇibhyāṃ bhaṃsaso vi vṛhāmasi //
AVP, 4, 7, 7.2 yakṣmaṃ tvacasyaṃ te vayaṃ viṣvañcaṃ vi vṛhāmasi //
AVP, 4, 7, 8.2 kaśyapasya vivarheṇa yakṣmaṃ te vi vṛhāmasi //
AVP, 4, 34, 6.1 apeto vāyo savitā ca duṣkṛtam apa yakṣmaṃ śimidāṃ sedhataṃ paraḥ /
AVP, 5, 19, 7.2 krodhaṃ manyum anṛtaṃ bhāmaṃ duruktam abhiśocanam āre yakṣmaṃ ni dadhmasi //
AVP, 12, 19, 7.2 agne virapśinaṃ medhyam ayakṣmaṃ kṛṇu jīvase //
Atharvaveda (Śaunaka)
AVŚ, 2, 33, 1.2 yakṣmaṃ śīrṣaṇyaṃ mastiṣkāj jihvāyā vi vṛhāmi te //
AVŚ, 2, 33, 2.2 yakṣmaṃ doṣaṇyam aṃsābhyāṃ bāhubhyāṃ vi vṛhāmi te //
AVŚ, 2, 33, 3.2 yakṣmaṃ matasnābhyāṃ plīhno yaknas te vi vṛhāmasi //
AVŚ, 2, 33, 4.2 yakṣmaṃ kukṣibhyām plāśer nābhyā vi vṛhāmi te //
AVŚ, 2, 33, 5.2 yakṣmaṃ bhasadyaṃ śroṇibhyāṃ bhāsadaṃ bhaṃsaso vi vṛhāmi te //
AVŚ, 2, 33, 6.2 yakṣmam pāṇibhyām aṅgulibhyo nakhebhyo vi vṛhāmi te //
AVŚ, 2, 33, 7.2 yakṣmaṃ tvacasyaṃ te vayaṃ kaśyapasya vībarheṇa viṣvañcaṃ vi vṛhāmasi //
AVŚ, 4, 9, 4.2 tato yakṣmaṃ vi bādhasa ugro madhyamaśīr iva //
AVŚ, 4, 13, 5.2 dakṣaṃ ta ugram ābhāriṣaṃ parā yakṣmaṃ suvāmi te //
AVŚ, 5, 4, 9.2 yakṣmaṃ ca sarvaṃ nāśaya takmānaṃ cārasaṃ kṛdhi //
AVŚ, 5, 30, 8.2 nir avocam ahaṃ yakṣmam aṅgebhyo aṅgajvaraṃ tava //
AVŚ, 5, 30, 16.2 tvayā yakṣmam nir avocaṃ śataṃ ropīś ca takmanaḥ //
AVŚ, 6, 85, 2.2 devānāṃ sarveṣāṃ vācā yakṣmaṃ te vārayāmahe //
AVŚ, 6, 85, 3.2 evā te agninā yakṣmaṃ vaiśvānareṇa vāraye //
AVŚ, 6, 127, 3.3 parā tam ajñātam yakṣmam adharāñcaṃ suvāmasi //
AVŚ, 7, 53, 6.1 ā te prāṇaṃ suvāmasi parā yakṣmaṃ suvāmi te /
AVŚ, 8, 1, 21.2 apa tvan mṛtyuṃ nirṛtim apa yakṣmaṃ ni dadhmasi //
AVŚ, 8, 2, 18.2 etau yakṣmaṃ vi bādhete etau muñcato aṃhasaḥ //
AVŚ, 8, 7, 3.2 tās te yakṣmam enasyam aṅgādaṅgād anīnaśan //
AVŚ, 9, 8, 7.2 yakṣmaṃ te antar aṅgebhyo bahir nir mantrayāmahe //
AVŚ, 12, 2, 2.2 yakṣmaṃ ca sarvaṃ teneto mṛtyuṃ ca nirajāmasi //
AVŚ, 12, 2, 14.2 te te yakṣmaṃ savedaso dūrād dūram anīnaśan //
AVŚ, 14, 2, 69.1 aṅgādaṅgād vayam asyā apa yakṣmaṃ nidadhmasi /
Kāṭhakasaṃhitā
KS, 12, 1, 27.0 yathānubhidya śalyaṃ nirharaty evam evāsyaitan madhyato yakṣmaṃ nirharati //
Maitrāyaṇīsaṃhitā
MS, 2, 3, 1, 26.0 tad yakṣmaṃ vāvāsyaitan madhyato nirharanti //
MS, 2, 7, 13, 13.2 tās te yakṣmaṃ vibādhantām ugro madhyamaśīr iva //
Pāraskaragṛhyasūtra
PārGS, 3, 6, 2.3 yakṣmaṃ śīrṣaṇyaṃ rarāṭād vivṛhāmīmam iti /
Taittirīyasaṃhitā
TS, 1, 3, 14, 4.5 punas te prāṇa āyati parā yakṣmaṃ suvāmi te /
Taittirīyāraṇyaka
TĀ, 2, 4, 5.2 te ye 'smad yakṣmam anāgaso dūrād dūram acīcatam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 86.2 tato yakṣmaṃ vibādhadhva ugro madhyamaśīr iva //
Ṛgveda
ṚV, 1, 122, 9.2 svayaṃ sa yakṣmaṃ hṛdaye ni dhatta āpa yad īṃ hotrābhir ṛtāvā //
ṚV, 10, 97, 12.2 tato yakṣmaṃ vi bādhadhva ugro madhyamaśīr iva //
ṚV, 10, 137, 4.2 dakṣaṃ te bhadram ābhārṣam parā yakṣmaṃ suvāmi te //
ṚV, 10, 163, 1.2 yakṣmaṃ śīrṣaṇyam mastiṣkāj jihvāyā vi vṛhāmi te //
ṚV, 10, 163, 2.2 yakṣmaṃ doṣaṇyam aṃsābhyām bāhubhyāṃ vi vṛhāmi te //
ṚV, 10, 163, 3.2 yakṣmam matasnābhyāṃ yaknaḥ plāśibhyo vi vṛhāmi te //
ṚV, 10, 163, 4.2 yakṣmaṃ śroṇibhyām bhāsadād bhaṃsaso vi vṛhāmi te //
ṚV, 10, 163, 5.2 yakṣmaṃ sarvasmād ātmanas tam idaṃ vi vṛhāmi te //
ṚV, 10, 163, 6.2 yakṣmaṃ sarvasmād ātmanas tam idaṃ vi vṛhāmi te //