Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 46, 20.0 yady u tan na yad asmāl lokāt preyād athainam ādadīran //
JB, 1, 51, 12.0 sa vidyād yadi me 'pi grāma evāgnīn antareṇāyāsīn naiva ma ārtir asti na riṣṭiḥ kācaneti //
JB, 1, 51, 14.0 teṣāṃ yadi kaścid antareṇa sann ejiyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 53, 3.0 yady u nīcī sthālī syād api vā bhidyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 54, 5.0 yady u nīcī sruk syād api vā bhidyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 56, 17.0 sa yadi tasyāṃ na tiṣṭheddhiraṇyam abhijuhuyāt //
JB, 1, 61, 10.0 sa yady api bahv iva kṛtvo 'nugacchet punaḥpunar evainam uddharet //
JB, 1, 64, 2.0 sa yadi parastād anyo 'bhidahann eyāt sa vidyāt parastān mā śukram āgāt prajātir me bhūyasy abhūcchreyān bhaviṣyāmīti //
JB, 1, 64, 4.0 yadi tv asya hṛdayaṃ vilikhed agnaye vivicaya iṣṭiṃ nirvapet //
JB, 1, 64, 10.0 yadi tv ayam ito 'bhidahann eyād agnaye saṃvargāyeṣṭiṃ nirvapet //
JB, 1, 76, 7.0 taṃ yadi brūyus tamāṃsi vā agāsīr na jyotīṃṣīti jyotīṃṣy evāham agāsiṣam iti brūyān na tamāṃsīti //
JB, 1, 79, 4.0 yady asyāvaruddho rājanyaḥ syād vimukhān grāvṇaḥ kṛtvā tūṣṇīṃ droṇakalaśam adhyūhya tam avahvārayan dakṣiṇā nirūhed idam aham amuṃ viśo nirūhāmīdam asya rāṣṭraṃ nyubjāmīti nyañcaṃ droṇakalaśaṃ nyubjet //
JB, 1, 79, 7.0 sa yady enam avagatya nādriyeta taṃ kāmayetātraivāntaravaruddho 'stv iti //
JB, 1, 79, 10.0 sa yady enaṃ viditvopadhāved asmin vāvedaṃ brāhmaṇe 'dhy āsa yad idam asyeva ca neva ceti sammukhān grāvṇaḥ kṛtvā droṇakalaśam adhyūhed idam aham amuṃ viśy adhyūhāmīti //
JB, 1, 86, 17.0 atho yady api syād upaivānyad asyed aty anyad asyet //
JB, 1, 89, 10.0 yadi ca ha pradhāvayati yadi ca nātha hāsya bhakṣita eva devasomo bhavati //
JB, 1, 89, 10.0 yadi ca ha pradhāvayati yadi ca nātha hāsya bhakṣita eva devasomo bhavati //
JB, 1, 89, 29.0 yady etāḥ prajā dodruvā iva syur dodruvo yogakṣemo bhaviṣyati //
JB, 1, 89, 31.0 yady u śāntā iva syuḥ śānto yogakṣemo bhaviṣyati //
JB, 1, 103, 8.0 yadi retasyāṃ na śaknoti vigātum aretaska ātmanā bhavaty aretaskā garbhā jāyante //
JB, 1, 103, 9.0 yadi gāyatrīṃ na śaknoti vigātuṃ pramāyuka ātmanā bhavati mṛtā garbhā jāyante //
JB, 1, 103, 10.0 yadi triṣṭubhaṃ na śaknoti vigātum andha ātmanā bhavaty andhā garbhā jāyante //
JB, 1, 103, 11.0 yadi jagatīṃ na śaknoti vigātuṃ badhira ātmanā bhavati badhirā garbhā jāyante //
JB, 1, 103, 12.0 yady anuṣṭubhaṃ na śaknoti vigātum ajihva ātmanā bhavaty ajihvā garbhā jāyante //
JB, 1, 103, 13.0 yadi paṅktiṃ na śaknoti vigātum ṛtavo lubhyanti //
JB, 1, 107, 11.0 sa yadītarā dhuro vigāyed vy evājyadhuro gāyet //
JB, 1, 112, 3.0 yadi sāmi tāmyen madhya ṛco 'vānyāt //
JB, 1, 112, 7.0 yady ṛca iyāt prāṇāpānavyānān gāyet //
JB, 1, 117, 15.0 sa yady atīva varṣed etad eva nidhanam upeyāt //
JB, 1, 129, 9.0 yadi rāthantaraḥ somaḥ syād rathantare prastute brūyān namo mātre pṛthivyai rathantara mā mā hiṃsīr iti //
JB, 1, 129, 10.0 yadi bārhataḥ somaḥ syād bṛhati prastute brūyād divaṃ pitaram upaśraye bṛhan mā mā hiṃsīr iti //
JB, 1, 130, 4.0 yadi rāthantaraḥ somaḥ syād bṛhan nāntariyāt //
JB, 1, 130, 5.0 yadi bārhataḥ somaḥ syād rathantaraṃ nāntariyāt //
JB, 1, 133, 5.0 yady u stobhed aṣṭāv evākṣarāṇi stobhet //
JB, 1, 140, 23.0 yady u nidhanaṃ kuryāt prāṇam apihanyāt //
JB, 1, 164, 17.0 vīva vā ete prāṇair ṛdhyante ye yajñiyasya karmaṇo 'tipādayanti yadi vā nātipādayanti //
JB, 1, 164, 18.0 ko hi tad veda yadi te 'ti vā pādayanti na vā //
JB, 1, 194, 4.0 sa aikṣata yady asmai divā pradāsyāmi rātrim eṣāṃ bhrātṛvyaloko 'bhyadhirekṣyate //
JB, 1, 194, 5.0 yady asmai naktaṃ pradāsyāmy ahar eṣāṃ bhrātṛvyaloko 'bhyadhirekṣyata iti //
JB, 1, 202, 8.0 yady abhicaraṇīyaḥ somaḥ syāddhiraṇmayaṃ vajraṃ bhṛṣṭimantaṃ kṛtvā yo ya eva karma kuryāt tasmai tasmā upapravartayet //
JB, 1, 227, 14.0 ā ghā gamad yadi śravat sahasriṇībhir ūtibhir iti //
JB, 1, 254, 67.0 yady enaṃ bahiṣpavamāne 'nuvyāhared yajñasya retaḥ siktam acīkᄆpaṃ yajñamāro 'retaskā te prajā bhaviṣyatīty enaṃ brūyāt //
JB, 1, 254, 68.0 yady enam ekadevatya ājye 'nuvyāhared yajñasya pretim acīkᄆpaṃ yajñamāraḥ prety ajanayaṃ mariṣyasīty enaṃ brūyāt //
JB, 1, 254, 69.0 yady enaṃ dvidevatya ājye 'nuvyāhared yajñasya pratiṣṭhām acīkᄆpaṃ yajñamāro 'pratiṣṭhito bhaviṣyasīty enaṃ brūyāt //
JB, 1, 254, 70.0 yady enaṃ mādhyaṃdinasya pavamānasya gāyatryām anuvyāhared yajñasyāvāñcaṃ prāṇam acīkᄆpaṃ yajñamāro vighātas tvā haniṣyatīty enaṃ brūyāt //
JB, 1, 254, 72.0 yady enaṃ bṛhatyām anuvyāhared yajñasya śiśnam acīkᄆpaṃ yajñamāro mūtragrāhas tvā haniṣyatīty enaṃ brūyāt //
JB, 1, 254, 74.0 yady enaṃ triṣṭubhy anuvyāhared yajñasya nābhim acīkᄆpaṃ yajñamāra udāvartas tvā haniṣyatīty enaṃ brūyāt //
JB, 1, 254, 75.0 yady enaṃ pṛṣṭheṣv anuvyāhared yajñasyendriyaṃ vīryam acīkᄆpaṃ yajñamāro vajras tvā haniṣyatīty enaṃ brūyāt //
JB, 1, 255, 1.0 yady enam ārbhavasya pavamānasya gāyatryām anuvyāhared yajñasya prāṇam acīkᄆpaṃ yajñamāraḥ prāṇas tvā hāsyatīty enaṃ brūyāt //
JB, 1, 255, 3.0 yady enam uṣṇikkakubhor anuvyāhared yajñasya cakṣuṣī acīkᄆpaṃ yajñamāro 'ndho bhaviṣyasīty enaṃ brūyāt //
JB, 1, 255, 4.0 yady enam anuṣṭubhy anuvyāhared yajñasya vācam acīkᄆpaṃ yajñamāro vāk te 'pakramiṣyatīty enaṃ brūyāt //
JB, 1, 255, 6.0 yady enaṃ jagatyām anuvyāhared yajñasya śrotram acīkᄆpaṃ yajñamāro badhiro bhaviṣyasīty enaṃ brūyāt //
JB, 1, 255, 7.0 yady enaṃ yajñāyajñīye 'nuvyāhared yajñasya śiro 'cīkᄆpaṃ yajñamāraś śiras te vipatiṣyatīty enaṃ brūyāt //
JB, 1, 265, 20.0 yady āvṛṅ nāthopavaṃke naiva lipsate //
JB, 1, 266, 23.0 sa yadi vigāyed ado vidvān vigāyet //
JB, 1, 266, 24.0 yady u na vigāyed idaṃ vidvān na vigāyet //
JB, 1, 282, 2.0 yadi ca bhakṣayiṣyanto bhavanti yadi ca nātha haiva gacchanti //
JB, 1, 282, 2.0 yadi ca bhakṣayiṣyanto bhavanti yadi ca nātha haiva gacchanti //
JB, 1, 282, 3.0 yadi ha śucir bhavati bhakṣayanti //
JB, 1, 282, 4.0 yady aśuciḥ prekṣayanti //
JB, 1, 285, 8.0 yadi rājanyakāmyā kṛpayasa eṣa te rājanyaḥ //
JB, 1, 290, 3.0 yady aticchandasi yadi virāji yasmin kasmiṃścic chandasy aṣṭākṣaraṃ padam adhigamyate gāyatrīm eva tena sarvāṇi chandāṃsy apiyanti //
JB, 1, 290, 3.0 yady aticchandasi yadi virāji yasmin kasmiṃścic chandasy aṣṭākṣaraṃ padam adhigamyate gāyatrīm eva tena sarvāṇi chandāṃsy apiyanti //
JB, 1, 291, 7.0 tat kas tad veda yadi tatrāsti vā na vā //
JB, 1, 302, 6.0 sa yadi svāre saha kuryāt prāṇaḥ svaraḥ prāṇa evaitat prāṇaṃ bhūyāṃsam akṛṣi jyog jīviṣyāmīty eva tatra dhyāyet //
JB, 1, 302, 15.0 yady u vai purā sāmnārtvijyaṃ cakartha jāmy u eva tvayā tat kṛtam iti //
JB, 1, 303, 8.0 sa yady eteṣāṃ sarveṣām avakāśaṃ na vinden marutvata eva neyāt //
JB, 1, 306, 7.0 sa yadi svarasyāvakāśaṃ na vinded vāṅnidhanenābhyārohet //
JB, 1, 310, 15.0 tad yan marutvac ca triṇidhanaṃ ca madhyaṃdinān nāntareti yadi ca madvad andhasvad yadi caiḍaṃ madhyenidhanam ārbhavān nāntareti tathā hāsyaitāni sarvāṇy anantaritāni bhavanti //
JB, 1, 310, 15.0 tad yan marutvac ca triṇidhanaṃ ca madhyaṃdinān nāntareti yadi ca madvad andhasvad yadi caiḍaṃ madhyenidhanam ārbhavān nāntareti tathā hāsyaitāni sarvāṇy anantaritāni bhavanti //
JB, 1, 315, 7.0 sa yady ekāhaḥ syāt tasminn ahiṃkṛtāṃ gāyet //
JB, 1, 315, 9.0 yadi dvyaha ubhayor ahnor ahiṃkṛtāṃ gāyet //
JB, 1, 315, 12.0 yadi tryahas tasmin mīmāṃsante hiṃkuryā3n na hiṃkuryā3d iti //
JB, 1, 320, 3.0 tasmād yadītarā dhuro vigāyed vy evājyadhuraś ca pavamānadhuraś ca gāyed iti //
JB, 1, 320, 5.0 yadi triṣṭubhaṃ gāyati yas triṣṭubho mādhyaṃdine rasas taṃ prātassavane dadhāti //
JB, 1, 320, 6.0 yadi rathantaravarṇāṃ gāyati yo rathantarasya pṛṣṭheṣu rasas taṃ prātassavane dadhāti //
JB, 1, 320, 7.0 yadi jagatīṃ gāyati yo jagatyai tṛtīyasavane rasas taṃ prātassavane dadhāti //
JB, 1, 320, 8.0 yady anuṣṭubhaṃ gāyati vāg vā anuṣṭup tāṃ prātassavane dadhāti //
JB, 1, 320, 10.0 yady apy āgneyam evājyam apivahec chūnye amū savane yātayāmnī syātām //
JB, 1, 320, 11.0 yady u vai samāne yajñakratau dvedhā jigāsati viṣiktā ime rasā yātayāmāno bhavanti //
JB, 1, 333, 22.0 sa yadi vṛṣṭikāmaḥ syād āpo vāyur āpo vāyur iti purastād vyāhṛtya vāmadevyena stuvīta //
JB, 1, 342, 1.0 yadi somau saṃsutau syātāṃ mahārātre prātaranuvākam upākuryāt //
JB, 1, 343, 1.0 yadi kāmayerann adhvaryur eṣāṃ mriyetety adhvaryuṃ prātassavane brūyuḥ prajāpater ṛgbhir juhudhīti //
JB, 1, 343, 2.0 yadi kāmayeran hotaiṣāṃ mriyeteti hotāraṃ mādhyaṃdine savane brūyuḥ prajāpater ṛgbhir juhudhīti //
JB, 1, 343, 3.0 yadi kāmayerann udgātaiṣāṃ mriyetety udgātāraṃ tṛtīyasavane brūyuḥ prajāpater ṛgbhir juhudhīti //
JB, 1, 343, 12.0 yadi kāmayeran yajamāna eṣāṃ mriyeteti yajamānaṃ brūyuḥ prajāpater ṛgbhir juhudhīti //
JB, 1, 343, 13.0 yadi kāmayeran sarva eva mriyerann iti sarva eva sarveṣu savaneṣu juhuyuḥ //
JB, 1, 344, 15.0 yadītare 'gniṣṭomaṃ kurvīrann athātmanokthyaṃ kurvīran //
JB, 1, 344, 16.0 yadītara ukthyaṃ kurvīrann athātmanā ṣoḍaśinaṃ gṛhṇīran //
JB, 1, 344, 17.0 yadītare ṣoḍaśinaṃ gṛhṇīrann athātmanātirātraṃ kurvīran //
JB, 1, 344, 18.0 yadītare 'tirātraṃ kurvīrann athātmanā dvirātraṃ kurvīran //
JB, 1, 344, 19.0 yadītare dvirātraṃ kurvīrann athātmanā trirātraṃ kurvīran //
JB, 1, 345, 1.0 yadi dīkṣitānāṃ pramīyeta taṃ dagdhvāsthāny upanahyāpabhajya somaṃ yo 'sya nediṣṭhatamaḥ syāt tena saha dīkṣayitvā yājayeyuḥ //
JB, 1, 348, 1.0 yadi sāmi sattrād uttiṣṭheyur viśvajitātirātreṇa sarvapṛṣṭhena sarvavedasena yajeran //
JB, 1, 348, 10.0 yady ekasmin paryāye 'stute 'bhivyucchet pañcadaśabhir hotre stuyuḥ pañcabhiḥ pañcabhir itarebhyaḥ //
JB, 1, 348, 11.0 yadi dvayoḥ paryāyayor astutayor abhivyuccheddhotre ca maitrāvaruṇāya ca pūrve stuyur brahmaṇe cācchāvākāya cottare //
JB, 1, 348, 12.0 yadi sarveṣu paryāyeṣv astuteṣv abhivyucchet ṣaḍbhir hotre stuyus tisṛbhis tisṛbhir itarebhyaḥ //
JB, 1, 350, 1.0 yadi prātassavanāt somo 'tiricyeta gaur dhayati marutām iti mādhyaṃdinasya pavamānasya purastāt stuyuḥ //
JB, 1, 350, 10.0 yadi mādhyaṃdināt savanāt somo 'tiricyeta baṇ mahaṃ asi sūryety ārbhavasya pavamānasya purastāt stuyuḥ //
JB, 1, 350, 17.0 yadi tṛtīyasavanāt somo 'tiricyetokthyaṃ kurvīran //
JB, 1, 350, 18.0 yady ukthyam atiricyeta ṣoḍaśinaṃ gṛhṇīran //
JB, 1, 350, 19.0 yadi ṣoḍaśinam atiricyetātirātraṃ kurvīran //
JB, 1, 351, 4.0 yady u bhūyān evātiricyeta sahaiva kalaśena pratitiṣṭhet //
JB, 1, 351, 5.0 yadi rājānam avavarṣed indur indum avāgāt tasya ta indav indriyāvato madhumato vicakṣaṇasyopahūtasyopahūto bhakṣayāmi vāg juṣāṇā somasya tṛpyatv iti //
JB, 1, 351, 9.0 yadi camasam abhyupākuryus tam uttaravargeṇābhiprāvṛtyāsīta //
JB, 1, 351, 12.0 yady u mārjyaḥ syād ya evainaṃ samprati dhiṣṇyaḥ syāt taṃ prati sadaso viyutya prayacchet //
JB, 1, 352, 1.0 yadi prātassavane kalaśo dīryeta viśvet tā viṣṇur ā bharad iti vaiṣṇavīr bṛhatīr mādhyaṃdine kuryuḥ //
JB, 1, 352, 2.0 yadi mādhyaṃdine savane kalaśo dīryeta pavasva vājasātaya iti vaiṣṇavīr anuṣṭubha ārbhave pavamāne kuryuḥ //
JB, 1, 352, 3.0 yadi tṛtīyasavane kalaśo dīryetokthyaṃ kṛtvā yat somam indra viṣṇava ity etāsu brahmasāma kuryuḥ //
JB, 1, 353, 1.0 yadi dhruvaḥ pravarteta saṃlikhya nyubjya yacchuddhaṃ tenābhyutpūrayet //
JB, 1, 353, 2.0 yady āgrayaṇo grahaḥ pravartetetarebhyo 'bhyutpūrayet //
JB, 1, 353, 7.0 yadi pṛṣadājyaṃ pravartetābhyutpūrya punar gṛhṇīyāt //
JB, 1, 353, 8.0 yadi śvāvalihyād ahaviṣyaṃ vā syāt tad uttaravedyāṃ ninīya mārjayitvā srucam anyad gṛhṇīyāt //
JB, 1, 353, 9.0 yadi nārāśaṃsaṃ sannaṃ camasam abhyunnayeran nāha so huto bhakṣāya no bhakṣito homāya //
JB, 1, 353, 17.0 yadi paryunnayeran punaḥ samavanayadhvam iti brūyād atha tam evānūnnayeran //
JB, 1, 353, 18.0 yady udgāyeyur api teṣām eva sampracchindyuḥ //
JB, 1, 353, 19.0 yadi paribhakṣayeyur upahavam iccheta //
JB, 1, 353, 20.0 yadi bahirvedi carantam abhy astam iyād api vā śrāvayeyur gṛhapatāv upahavam iccheta //
JB, 1, 353, 23.0 yadi grāvā viśīryeta dyutānasya mārutasya brahmasāmnā stuvīran //
JB, 1, 353, 24.0 yadi vā anyo grāvā syāt tenābhiṣuṇuyuḥ //
JB, 1, 353, 25.0 yadi taṃ na vindeyur audumbaraṃ vā pālāśaṃ vā kṛtvā tenābhiṣuṇuyuḥ //
JB, 1, 354, 1.0 yady akrītaṃ rājānam apahareyur ā vettor iccheyuḥ //
JB, 1, 354, 4.0 yadi krītam apahareyur yam eva kaṃ cādhigatyābhiṣuṇuyuḥ //
JB, 1, 354, 7.0 yadi taṃ na vindeyur babhrutūlāni phālgunāny abhiṣuṇuyuḥ //
JB, 1, 354, 16.0 yadi taṃ na vindeyur ūtīkān abhiṣuṇuyuḥ //
JB, 1, 354, 23.0 yadi taṃ na vindeyuḥ //
JB, 1, 355, 5.0 yadi taṃ na vindeyuḥ parṇam abhiṣuṇuyuḥ //
JB, 1, 355, 9.0 yadi taṃ na vindeyur yā eva kāś cauṣadhīr abhiṣuṇuyuḥ //
JB, 1, 356, 6.0 yady atiṣṭuyur uttare stotre tāvatībhir vā na stuvīran kanīyo'kṣarāsu vā stuvīran //
JB, 1, 356, 12.0 yady atiṣṭuyuḥ svāram agniṣṭomasāma kuryuḥ //
JB, 1, 358, 8.0 sa yadi yajña ṛkto bhreṣaṃ nīyād bhūḥ svāheti gārhapatye juhavātha //
JB, 1, 358, 10.0 atha yadi yajuṣṭo bhuvaḥ svāhety āgnīdhre juhavātha //
JB, 1, 358, 12.0 atha yadi sāmataḥ svaḥ svāhety āhavanīye juhavātha //
JB, 1, 358, 14.0 atha yadīṣṭipaśubandheṣu vā darśapūrṇamāsayor vā bhuvaḥ svāhety anvāhāryapacane juhavātha //
JB, 1, 358, 16.0 atha yady anupasmṛtāt kuta idam ajanīti bhūr bhuvaḥ svaḥ svāhety āhavanīye juhavātha //
JB, 1, 360, 4.0 tad āhur yad rathāhnyaṃ vā nadīṃ vā giribhidam asaṃsavaṃ manyante 'tha sattriṇaḥ sāmānyāṃ śālāyāṃ bahavaḥ sunvanta āsate yadi vai te manyante nānedaṃ yajāmahā iti saṃ tarhi sunvanti //
JB, 1, 360, 5.0 yady u vai manyante gṛhapatim idaṃ yājayāma ity antaritās tarhi yajñād bhavanti //
JB, 1, 364, 8.0 sa hovāca tad u ha tvam itthaṃ cāmuthā cāsa yadi tvam anūciṣe markaṭaḥ puroḍāśaṃ pramathiṣyati tasya prāyaścittim iti //
JB, 2, 23, 3.0 tasmād dīkṣitān sata āhur āsata iti yady api te śayīrann athottiṣṭheyuḥ //
JB, 2, 23, 6.0 tasmād utthitān sata āhur udasthur iti yady api ta āsīrann atho śayīran //
JB, 2, 64, 17.0 yady u pariśiṃṣyād vratapradaṃ brūyād aśāna vā piba veti //
JB, 3, 122, 21.0 sā yadītīyāya yadīti //
JB, 3, 122, 21.0 sā yadītīyāya yadīti //