Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Buddhacarita
Mahābhārata
Manusmṛti
Bhāgavatapurāṇa
Kathāsaritsāgara

Aitareya-Āraṇyaka
AĀ, 5, 3, 1, 6.0 tyam ū ṣu vājinaṃ devajūtam //
Aitareyabrāhmaṇa
AB, 2, 5, 3.0 vājī san pari ṇīyata iti vājinam iva hy enaṃ santam pariṇayanti //
AB, 4, 20, 22.0 tyam ū ṣu vājinaṃ devajūtam ity eṣa vai vājī devajūtaḥ //
AB, 4, 29, 16.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyam purastāt sūktasya śaṃsati svastyayanaṃ vai tārkṣyaḥ svastitāyai //
AB, 4, 31, 14.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 1, 22.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 4, 23.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 7, 9.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 12, 18.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 16, 29.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 18, 25.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 20, 21.0 yad vāvāneti dhāyyācyutābhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanenendra tridhātu śaraṇam iti sāmapragāthas trivān navame 'hani navamasyāhno rūpaṃ tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 83, 9.0 yo vai daivyaṃ vājinaṃ veda vājī bhavati //
JB, 1, 83, 11.0 ya in nu mānuṣaṃ vājinam aśāntam asaṃmṛṣṭam ārohati tam in nu sa hinasti vā pra vā kṣiṇoti //
JB, 1, 83, 12.0 atha kiṃ yo daivyaṃ vājinam aśāntam asaṃmṛṣṭam ārohāt //
JB, 1, 84, 2.0 tam anumantrayata etad ahaṃ daivyaṃ vājinaṃ saṃmārjmīti //
Jaiminīyaśrautasūtra
JaimŚS, 10, 8.0 sarpatsv adhvaryum anumantrayata etad ahaṃ daivyaṃ vājinaṃ saṃmārjmīti //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 17, 9.6 imaṃ mā hiṃsīr ekaśaphaṃ paśuṃ kanikradaṃ vājinaṃ vājineṣu /
MS, 3, 16, 1, 12.1 ye vājinaṃ paripaśyanti pakvaṃ ya īm āhuḥ surabhir nirhareti /
MS, 3, 16, 2, 1.2 vājī vahan vājinaṃ jātavedo devānāṃ vakṣi priyam ā sadhastham //
Taittirīyasaṃhitā
TS, 5, 1, 11, 1.2 vājī vahan vājinaṃ jātavedo devānāṃ vakṣi priyam ā sadhastham //
Vārāhaśrautasūtra
VārŚS, 1, 7, 2, 39.0 samavanīya vājinaṃ bhakṣayaty upāste pratiprasthātā //
Āpastambaśrautasūtra
ĀpŚS, 16, 35, 5.9 agnir hi vājinaṃ viśe dadāti viśvacarṣaṇiḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 1, 13.0 dvitīyādiṣu tyam ū ṣu vājinaṃ devajūtam iti tārkṣyam agre niṣkevalyasūktānām //
Ṛgveda
ṚV, 1, 4, 8.2 prāvo vājeṣu vājinam //
ṚV, 1, 4, 9.1 taṃ tvā vājeṣu vājinaṃ vājayāmaḥ śatakrato /
ṚV, 1, 64, 6.2 atyaṃ na mihe vi nayanti vājinam utsaṃ duhanti stanayantam akṣitam //
ṚV, 1, 117, 9.2 sahasrasāṃ vājinam apratītam ahihanaṃ śravasyaṃ tarutram //
ṚV, 1, 129, 2.3 tam īśānāsa iradhanta vājinam pṛkṣam atyaṃ na vājinam //
ṚV, 1, 130, 6.2 śumbhanto jenyaṃ yathā vājeṣu vipra vājinam /
ṚV, 1, 162, 12.1 ye vājinam paripaśyanti pakvaṃ ya īm āhuḥ surabhir nir hareti /
ṚV, 2, 13, 5.2 taṃ tvā stomebhir udabhir na vājinaṃ devaṃ devā ajanan sāsy ukthyaḥ //
ṚV, 2, 32, 3.2 padyābhir āśuṃ vacasā ca vājinaṃ tvāṃ hinomi puruhūta viśvahā //
ṚV, 2, 34, 7.1 taṃ no dāta maruto vājinaṃ ratha āpānam brahma citayad dive dive /
ṚV, 3, 2, 14.2 agnim mūrdhānaṃ divo apratiṣkutaṃ tam īmahe namasā vājinam bṛhat //
ṚV, 3, 53, 23.2 nāvājinaṃ vājinā hāsayanti na gardabham puro aśvān nayanti //
ṚV, 4, 38, 2.1 uta vājinam puruniṣṣidhvānaṃ dadhikrām u dadathur viśvakṛṣṭim /
ṚV, 5, 1, 7.2 ā yas tatāna rodasī ṛtena nityam mṛjanti vājinaṃ ghṛtena //
ṚV, 5, 6, 3.1 agnir hi vājinaṃ viśe dadāti viśvacarṣaṇiḥ /
ṚV, 7, 95, 3.2 sa vājinam maghavadbhyo dadhāti vi sātaye tanvam māmṛjīta //
ṚV, 8, 24, 22.1 stuhīndraṃ vyaśvavad anūrmiṃ vājinaṃ yamam /
ṚV, 8, 46, 15.1 dadī rekṇas tanve dadir vasu dadir vājeṣu puruhūta vājinam /
ṚV, 8, 61, 12.2 vedā bhṛmaṃ cit sanitā rathītamo vājinaṃ yam id ū naśat //
ṚV, 9, 17, 7.1 tam u tvā vājinaṃ naro dhībhir viprā avasyavaḥ /
ṚV, 9, 26, 1.1 tam amṛkṣanta vājinam upasthe aditer adhi /
ṚV, 9, 53, 4.1 taṃ hinvanti madacyutaṃ hariṃ nadīṣu vājinam /
ṚV, 10, 87, 1.1 rakṣohaṇaṃ vājinam ā jigharmi mitram prathiṣṭham upa yāmi śarma /
ṚV, 10, 122, 4.1 yajñasya ketum prathamam purohitaṃ haviṣmanta īḍate sapta vājinam /
ṚV, 10, 122, 8.1 ni tvā vasiṣṭhā ahvanta vājinaṃ gṛṇanto agne vidatheṣu vedhasaḥ /
ṚV, 10, 147, 3.2 arcanti toke tanaye pariṣṭiṣu medhasātā vājinam ahraye dhane //
ṚV, 10, 178, 1.1 tyam ū ṣu vājinaṃ devajūtaṃ sahāvānaṃ tarutāraṃ rathānām /
ṚV, 10, 188, 1.1 pra nūnaṃ jātavedasam aśvaṃ hinota vājinam /
Buddhacarita
BCar, 6, 4.1 avatīrya ca pasparśa nistīrṇamiti vājinam /
BCar, 8, 14.2 viviktapṛṣṭhaṃ ca niśāmya vājinaṃ punargavākṣāṇi pidhāya cukruśuḥ //
Mahābhārata
MBh, 1, 18, 11.17 āviśya vājinaṃ mukhyaṃ vālo bhūtvāñjanaprabhaḥ /
MBh, 3, 105, 11.3 tenoktā dikṣu sarvāsu sarve mārgata vājinam //
MBh, 3, 105, 17.1 anāgamāya gacchadhvaṃ bhūyo mārgata vājinam /
MBh, 7, 109, 6.2 tottrair iva mahānāgaṃ kaśābhir iva vājinam //
MBh, 8, 63, 79.1 sapatākādhvajaṃ karṇaṃ saśalyarathavājinam /
MBh, 13, 12, 8.3 so 'vagāhya sarastāta pāyayāmāsa vājinam //
MBh, 14, 78, 18.1 gṛhītaṃ vājinaṃ dṛṣṭvā prītātmā sa dhanaṃjayaḥ /
Manusmṛti
ManuS, 8, 209.1 rathaṃ haret cādhvaryur brahmādhāne ca vājinam /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 19.1 yadāśaraṇam ātmānam aikṣata śrāntavājinam /
Kathāsaritsāgara
KSS, 3, 4, 118.1 rājāpi sa tam āmantrya samāruhya ca vājinam /
KSS, 5, 3, 85.1 tattīre ratnaparyāṇaṃ dadarśaikaṃ ca vājinam /