Occurrences

Baudhāyanagṛhyasūtra
Vaikhānasagṛhyasūtra
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Narasiṃhapurāṇa
Nāradasmṛti
Ratnaṭīkā
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Mṛgendraṭīkā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Caurapañcaśikā
Dhanurveda
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Baudhāyanagṛhyasūtra
BaudhGS, 4, 11, 1.1 atha gṛhamedhino brahmacāriṇaś cānugate 'gnau kālātikrame homayor darśapūrṇamāsayoś cāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadhūtahīnamantrādhikakarmaṇaś cākṛtasīmantāyāṃ prasūtāyāṃ bhāryāyāṃ strīṣu goṣu yamalajanane rajasvalābhigamane patitasambhāṣaṇe divāmaithune śūdrābhigamane svapnānte retaḥskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kṛtāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaś ca vrataviparyāse mekhalāyajñopavītasyocchedane kṛṣṇājinasyādhāraṇe kamaṇḍalvadhāraṇe daṇḍabhaṅge sandhyālope 'gnikāryalopa udakumbhalope bhikṣācaraṇasvādhyāyalope śuśrūṣālope etaiś cānyaiś cānāmnāteṣu prāyaścittam //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 21, 5.0 tadevaṃ vartamānasya yadyaṣṭamāsādhikāśītivarṣāṇi ravivarṣeṇādhigānyadhigaccheyuḥ sa dṛṣṭasahasracandro bhavati //
Arthaśāstra
ArthaŚ, 2, 3, 33.1 tribhāgādhikāyāmā bhāṇḍavāhinīḥ kulyāḥ kārayet //
ArthaŚ, 2, 25, 26.1 māṣakalanīdroṇamāmaṃ siddhaṃ vā tribhāgādhikataṇḍulaṃ moraṭādīnāṃ kārṣikabhāgayuktaṃ kiṇvabandhaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 1, 33.0 kṛtyair adhikārthavacane //
Aṣṭādhyāyī, 2, 2, 25.0 saṅkhyayā 'vyayāsannādūrādhikasaṅkhyāḥ saṃkhyeye //
Aṣṭādhyāyī, 6, 2, 91.0 na bhūtādhikasaṃjīvamadrāśmakajjalam //
Carakasaṃhitā
Ca, Vim., 8, 122.4 varṣaśataṃ khalvāyuṣaḥ pramāṇamasmin kāle santi ca punaradhikonavarṣaśatajīvino 'pi manuṣyāḥ teṣāṃ vikṛtivarjyaiḥ prakṛtyādibalaviśeṣairāyuṣo lakṣaṇataśca pramāṇamupalabhya vayasastritvaṃ vibhajet //
Ca, Śār., 1, 24.1 ekaikādhikayuktāni khādīnāmindriyāṇi tu /
Ca, Śār., 2, 28.1 kasmāt prajāṃ strī vikṛtāṃ prasūte hīnādhikāṅgīṃ vikalendriyāṃ vā /
Mahābhārata
MBh, 1, 107, 20.1 ekādhikaśataṃ pūrṇaṃ yathāyogaṃ viśāṃ pate /
MBh, 4, 53, 18.1 tato 'smai prāhiṇod droṇaḥ śarān adhikaviṃśatim /
MBh, 7, 131, 33.2 saṃdhyākālādhikabalaiḥ pramuktā rākṣasaiḥ kṣitau //
MBh, 7, 150, 35.2 ardharātre 'dhikabalair vimuktā rakṣasāṃ balaiḥ //
MBh, 9, 41, 10.1 tatrāpyadhikasaṃtāpo viśvāmitro mahāmuniḥ /
MBh, 12, 243, 14.1 ṣaḍbhiḥ sattvaguṇopetaiḥ prājñair adhikamantribhiḥ /
Manusmṛti
ManuS, 3, 8.1 nodvahet kapilāṃ kanyāṃ nādhikāṅgīṃ na rogiṇīm /
ManuS, 10, 29.1 te cāpi bāhyān subahūṃs tato 'py adhikadūṣitān /
Nyāyasūtra
NyāSū, 2, 2, 42.0 nyūnasamādhikopalabdheḥ vikārāṇām ahetuḥ //
Rāmāyaṇa
Rām, Ār, 32, 10.1 ardhādhikamuhūrtena kharaś ca sahadūṣaṇaḥ /
Rām, Ki, 27, 5.1 saṃdhyārāgotthitais tāmrair anteṣv adhikapāṇḍuraiḥ /
Rām, Su, 56, 54.2 śṛṇomyadhikagambhīraṃ rāvaṇasya niveśane //
Rām, Utt, 30, 22.2 sthānādhikatayā patnī mamaiṣeti puraṃdara //
Saundarānanda
SaundĀ, 4, 21.2 raktādhikāgraṃ patitadvirephaṃ saśaivalaṃ padmamivābabhāse //
SaundĀ, 6, 41.1 yadyanyayā rūpaguṇādhikatvād bharttā hṛtaste kuru bāṣpamokṣam /
Agnipurāṇa
AgniPur, 248, 39.1 ity āgneye mahāpurāṇe dhanurvedo nāma aṣṭacatvāriṃśadadhikadviśatatamo 'dhyāyaḥ //
AgniPur, 249, 20.1 ityāgneye mahāpurāṇe dhanurvede nāmonapañcāśadadhikadviśatatamo 'dhyāyaḥ //
AgniPur, 250, 14.1 ityāgneye mahāpurāṇe dhanurvedo nāma pañcāśadadhikadviśatatamo 'dhyāyaḥ //
Amarakośa
AKośa, 2, 530.1 badhnanti tatsārasanamadhikāṅgo 'tha śīrṣakam /
Amaruśataka
AmaruŚ, 1, 28.2 priyam abhisarasyevaṃ mugdhe samāhataḍiṇḍimā yadi kimadhikatrāsotkampaṃ diśaḥ samudīkṣase //
AmaruŚ, 1, 86.1 sālaktakaṃ śatadalādhikakāntiramyaṃ ratnaughadhāmanikarāruṇanūpuraṃ ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 44.1 bhaved yasya praticchāyā chinnā bhinnādhikākulā /
AHS, Nidānasthāna, 14, 7.1 sarveṣvapi tridoṣeṣu vyapadeśo 'dhikatvataḥ /
AHS, Nidānasthāna, 16, 10.1 sāyāmā bhṛśadāhoṣā gambhīre 'dhikapūrvaruk /
AHS, Utt., 6, 55.2 bhūtānubandham īkṣeta proktaliṅgādhikākṛtim //
AHS, Utt., 15, 15.1 adhimanthā yathāsvaṃ ca sarve syandādhikavyathāḥ /
AHS, Utt., 17, 7.1 raktaṃ pittasamānārti kiṃcid vādhikalakṣaṇam /
AHS, Utt., 19, 20.2 kuryāt saghurghuraśvāsaṃ pīnasādhikavedanam //
AHS, Utt., 21, 11.2 vātād uṣṇasahā dantāḥ śītasparśe 'dhikavyathāḥ //
AHS, Utt., 21, 14.1 cālaścaladbhir daśanair bhakṣaṇād adhikavyathaiḥ /
AHS, Utt., 23, 11.2 raktāt pittādhikarujaḥ sarvaiḥ syāt sarvalakṣaṇaḥ //
AHS, Utt., 39, 51.2 bhojanaṃ samadhu vatsaram evaṃ śīlayann adhikadhīsmṛtimedhaḥ //
Bodhicaryāvatāra
BoCA, 8, 163.1 anyādhikayaśovādairyaśo'sya malinīkuru /
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 4.2 yaḥ kuberādhikasvo 'pi niḥsva eva dinātyaye //
BKŚS, 23, 106.2 śatayajñādhikaśrīkaḥ pañcayajñaḥ pitābhavat //
BKŚS, 27, 116.1 ityādy ākarṇya tat tasmād indrajālādhikādbhutam /
Daśakumāracarita
DKCar, 1, 1, 30.1 rājahaṃsastu praśastavītadainyasainyasametas tīvragatyā nirgatyādhikaruṣaṃ dviṣaṃ rurodha //
DKCar, 1, 1, 44.1 virodhidaivadhikkṛtapuruṣakāro dainyavyāptākāro magadhādhipatir adhikādhiramātyasaṃmatyā mṛdubhāṣitayā tayā vasumatyā matyā kalitayā ca samabodhi //
DKCar, 1, 1, 56.1 tato vanamārgeṇa durgeṇa gacchannadhikabalena śabarabalena rabhasādabhihanyamāno mūlabalābhirakṣitāvarodhaḥ sa mahānirodhaḥ palāyiṣṭa /
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kirātārjunīya
Kir, 2, 47.2 sahate na jano 'py adhaḥkriyāṃ kimu lokādhikadhāma rājakam //
Kir, 5, 50.2 rakṣantas tapasi balaṃ ca lokapālāḥ kalyāṇīm adhikaphalāṃ kriyāṃ kriyāyuḥ //
Kir, 10, 61.2 adhikavitatalocanaṃ vadhūnām ayugapad unnamitabhru vīkṣitaṃ ca //
Kir, 12, 7.1 jvalato 'nalād anuniśītham adhikarucir ambhasāṃ nidheḥ /
Kir, 13, 61.2 kāraṇadvayam idaṃ nirasyataḥ prārthanādhikabale vipatphalā //
Kir, 16, 62.2 vikasadamaladhāmnāṃ prāpa nīlotpalānāṃ śriyam adhikaviśuddhāṃ vahnidāhād iva dyauḥ //
Kumārasaṃbhava
KumSaṃ, 1, 41.1 śirīṣapuṣpādhikasaukumāryau bāhū tadīyāv iti me vitarkaḥ /
KumSaṃ, 3, 49.2 mṛṇālasūtrādhikasaukumāryāṃ bālasya lakṣmīṃ glapayantam indoḥ //
KumSaṃ, 3, 75.2 sakhyoḥ samakṣam iti cādhikajātalajjā śūnyā jagāma bhavanābhimukhī kathaṃcit //
Kāmasūtra
KāSū, 2, 2, 5.1 vikalpavargāṇām aṣṭānāṃ nyūnādhikatvadarśanāt prahaṇanavirutapuruṣopasṛptacitraratādīnām anyeṣām api vargāṇām iha praveśanāt prāyovādo 'yam /
KāSū, 3, 1, 2.1 tasmāt kanyām abhijanopetāṃ mātāpitṛmatīṃ trivarṣāt prabhṛti nyūnavayasaṃ ślāghyācāre dhanavati pakṣavati kule saṃbandhipriye saṃbandhibhir ākule prasūtāṃ prabhūtamātṛpitṛpakṣāṃ rūpaśīlalakṣaṇasampannām anyūnādhikāvinaṣṭadantanakhakarṇakeśākṣistanīm arogiprakṛtiśarīrāṃ tathāvidha eva śrutavāñ śīlayet //
KāSū, 4, 2, 3.1 adhividyamānā ca yāvacchaktiyogād ātmano 'dhikatvena sthitiṃ kārayet //
KāSū, 5, 4, 24.2 prārthanāṃ cādhikastrībhir avaṣṭambhaṃ ca varṇayet //
Kātyāyanasmṛti
KātySmṛ, 1, 574.1 bālaputrādhikārthā ca bhartāraṃ yānyam āśritā /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 51.1 na liṅgavacane bhinne na hīnādhikatāpi vā /
Kāvyālaṃkāra
KāvyAl, 2, 39.2 upamānādhikatvaṃ ca tenāsadṛśatāpi ca //
KāvyAl, 2, 52.2 hīnādhikatvāt sa dvedhā trayamapyucyate yathā //
KāvyAl, 3, 31.1 dūrādhikaguṇastotravyapadeśena tulyatām /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 6, 1, 90, 10.0 cakāro 'dhikavidhānārthaḥ usi omāṅoś ca iti pararūpabādhanārthaḥ //
Liṅgapurāṇa
LiPur, 1, 101, 47.1 iti śrīliṅgamahāpurāṇe pūrvabhāge madanadāho nāmaikādhikaśatatamo 'dhyāyaḥ //
LiPur, 1, 102, 63.1 iti śrīliṅgamahāpurāṇe pūrvabhāge umāsvayaṃvaro nāma dvyadhikaśatatamo 'dhyāyaḥ //
LiPur, 1, 103, 82.1 iti śrīliṅgamahāpurāṇe pūrvabhāge pārvatīvivāhavarṇanaṃ nāma tryadhikaśatatamo 'dhyāyaḥ //
LiPur, 1, 104, 30.1 iti śrīliṅgamahāpurāṇe pūrvabhāge devastutirnāma caturadhikaśatatamo 'dhyāyaḥ //
LiPur, 1, 105, 31.1 iti śrīliṅgamahāpurāṇe pūrvabhāge vināyakotpattirnāma pañcādhikaśatatamo 'dhyāyaḥ //
LiPur, 1, 106, 29.1 iti śrīliṅgamahāpurāṇe pūrvabhāge śivatāṇḍavakathanaṃ nāma ṣaḍadhikaśatatamo 'dhyāyaḥ //
LiPur, 1, 107, 65.1 iti śrīliṅgamahāpurāṇe pūrvabhāge upamanyucaritaṃ nāma saptādhikaśatatamo 'dhyāyaḥ //
LiPur, 2, 6, 58.2 sarvasmādadhikatvaṃ ye na vadanti pinākinaḥ //
Matsyapurāṇa
MPur, 119, 6.2 krośādhikaparīmāṇaṃ sarasā ca virājitam //
MPur, 174, 40.2 pavanādhikasaṃpātaṃ gaganakṣobhaṇaṃ khagam //
Meghadūta
Megh, Pūrvameghaḥ, 22.2 jagdhvāraṇyeṣv adhikasurabhiṃ gandham āghrāya corvyāḥ sāraṅgās te jalalavamucaḥ sūcayiṣyanti mārgam //
Narasiṃhapurāṇa
NarasiṃPur, 1, 2.2 vajrādhikanakhasparśa divyasiṃha namo 'stu te //
Nāradasmṛti
NāSmṛ, 2, 13, 15.1 pitraiva tu vibhaktā ye hīnādhikasamair dhanaiḥ /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 1.0 pañcapañcasaṃkhyāvacchinnāḥ samudāyāḥ pañcakā lābhādayas teṣāṃ nyūnādhikavyavacchedena aṣṭa iti saṃkhyām āha //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 31.0 pañca iti nyūnādhikavyavacchedenopasaṃhārārtham //
Suśrutasaṃhitā
Su, Sū., 29, 8.2 nyūnādhikāṅgā udvignā vikṛtā raudrarūpiṇaḥ //
Su, Sū., 45, 161.2 sa purāṇo 'dhikaguṇo guḍaḥ pathyatamaḥ smṛtaḥ //
Su, Nid., 11, 21.1 na pākamāyānti kaphādhikatvānmedobahutvācca viśeṣatastu /
Su, Cik., 37, 65.1 savāto 'dhikamātro vā gurutvādvā sabheṣajaḥ /
Su, Utt., 3, 3.2 sirā vyāpyāvatiṣṭhante vartmasvadhikamūrchitāḥ //
Su, Utt., 7, 24.2 hīnādhikāṅgānyathavā jyotīṃṣyapi ca paśyati //
Su, Utt., 39, 57.1 vātādhikatvāt pravadanti tajjñāstṛtīyakaṃ cāpi caturthakaṃ ca /
Su, Utt., 39, 58.1 pralepakaṃ vātabalāsakaṃ ca kaphādhikatvena vadanti tajjñāḥ /
Su, Utt., 47, 19.2 ūṣmāṇamaṅgagurutāṃ virasānanatvaṃ śleṣmādhikatvamaruciṃ malamūtrasaṅgam //
Su, Utt., 66, 8.2 śataṃ ca pañca dravyāṇāṃ trisaptatyadhikottaram //
Su, Utt., 66, 10.2 trayodaśādhikaikadvisamamadhyolbaṇais triśaḥ //
Su, Utt., 66, 11.2 kṣīṇamadhyādhikakṣīṇakṣīṇavṛddhais tathāparaiḥ //
Tantrākhyāyikā
TAkhy, 2, 223.1 sa yad upārjayati tat tasya divasavyayād ṛte 'dhikatāṃ nopayāti //
Vaikhānasadharmasūtra
VaikhDhS, 3, 12.0 atha padbhyām utpannāc chūdrāc chūdrāyāṃ nyāyena śūdraḥ śuddho jārān mālavako ninditaḥ śūdro 'śvapālo 'śvatṛṇahārī ca ity ete cāturvarṇikās teṣām eva saṃskāreṇotpannāḥ sarve 'nulomādyāḥ brāhmaṇāt kṣatriyakanyāyāṃ jātaḥ savarṇo 'nulomeṣu mukhyo 'sya vṛttir ātharvaṇaṃ karmāśvahastirathasaṃvāhanam ārohaṇaṃ rājñaḥ saināpatyaṃ cāyurvedakṛtyaṃ gūḍhotpanno 'bhiniṣaktākhyo 'bhiṣiktaś cen nṛpo bhūyād aṣṭāṅgam āyurvedaṃ bhūtatantraṃ vā saṃpaṭhet taduktācāro dayāyuktaḥ satyavādī tadvidhānena sarvaprāṇihitaṃ kuryāt jyotir gaṇanādikādhikavṛttir vā viprād vaiśyāyām ambaṣṭhaḥ kakṣyājīvy āgneyanartako dhvajaviśrāvī śalyacikitsī jārāt kumbhakāraḥ kulālavṛttir nāpito nābher ūrdhvavaptā ca kṣatriyād vaiśyāyāṃ madguḥ śreṣṭhitvaṃ prāpto mahānarmākhyaś ca vaiśyavṛttiḥ kṣātram karma nācarati gūḍhād āśviko 'śvakrayavikrayī syāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 1, 18.1, 1.0 ātmano'dhikaguṇena śatruṇā prāptasyātmana eva ripuprayukto vadho'ṅgīkāryaḥ //
Viṣṇupurāṇa
ViPur, 3, 10, 17.1 nisargato vikalāṅgīmadhikāṅgīṃ ca nodvahet /
Viṣṇusmṛti
ViSmṛ, 5, 19.1 hīnavarṇo 'dhikavarṇasya yenāṅgenāparādhaṃ kuryāt tad evāsya śātayet //
ViSmṛ, 22, 21.1 hīnavarṇānām adhikavarṇeṣu sapiṇḍeṣu tadaśaucavyapagame śuddhiḥ //
ViSmṛ, 22, 74.1 savarṇām adhikavarṇāṃ vā spṛṣṭvā sadyaḥ snātvā śudhyati //
ViSmṛ, 24, 13.1 nādhikāṅgīm //
ViSmṛ, 69, 17.1 na hīnāṅgīṃ nādhikāṅgīṃ tathaiva ca vayo'dhikām /
ViSmṛ, 71, 2.1 na ca hīnādhikāṅgān mūrkhān dhanahīnān avahaset //
ViSmṛ, 81, 15.1 na hīnāṅgā adhikāṅgāḥ śrāddhaṃ paśyeyuḥ //
ViSmṛ, 82, 3.1 hīnādhikāṅgān vivarjayet //
Yājñavalkyasmṛti
YāSmṛ, 1, 124.1 traivārṣikādhikānno yaḥ sa hi somaṃ pibed dvijaḥ /
Śatakatraya
ŚTr, 2, 24.2 premārdraṃ spṛhaṇīyanirbhararahaḥ krīḍāpragalbhaṃ tato niḥsaṅgāṅgavikarṣaṇādhikasukharamyaṃ kulastrīratam //
ŚTr, 3, 84.1 ramyaṃ harmyatalaṃ na kiṃ vasataye śravyaṃ na geyādikaṃ kiṃ vā prāṇasamāsamāgamasukhaṃ naivādhikaprītaye /
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 15.1 kahlārapadmakumudāni muhurvidhunvaṃstatsaṃgamādadhikaśītalatāmupetaḥ /
Bhāratamañjarī
BhāMañj, 1, 913.2 prabhavāmo vayaṃ rātrau jātādhikabalotkaṭāḥ //
BhāMañj, 6, 143.2 avyaktamakṣaraṃ ye ca teṣāṃ ke 'dhikayoginaḥ //
BhāMañj, 7, 478.1 krodhādadhikasaṃrambho yudhyamāno vṛkodaraḥ /
BhāMañj, 13, 1414.1 hīnādhikāṅgā guravo brahmavikrayiṇo 'nṛtāḥ /
Garuḍapurāṇa
GarPur, 1, 65, 71.1 dṛk snigdhā vipulā bhoge alpāyuradhikonnatā /
GarPur, 1, 96, 30.2 traivārṣikādhikānno yaḥ sa somaṃ pātumarhati //
GarPur, 1, 156, 31.2 śiraḥpārśvāṃsajaṅghoruvaṅkṣaṇādyadhikavyathāḥ //
Gītagovinda
GītGov, 7, 22.1 kāpi madhuripuṇā vilasati yuvatiḥ adhikaguṇā //
GītGov, 7, 24.1 kāpi madhuripuṇā vilasati yuvatiḥ adhikaguṇā //
GītGov, 7, 26.1 kāpi madhuripuṇā vilasati yuvatiḥ adhikaguṇā //
GītGov, 7, 28.1 kāpi madhuripuṇā vilasati yuvatiḥ adhikaguṇā //
GītGov, 7, 30.1 kāpi madhuripuṇā vilasati yuvatiḥ adhikaguṇā //
GītGov, 7, 32.1 kāpi madhuripuṇā vilasati yuvatiḥ adhikaguṇā //
GītGov, 7, 34.1 kāpi madhuripuṇā vilasati yuvatiḥ adhikaguṇā //
GītGov, 7, 36.1 kāpi madhuripuṇā vilasati yuvatiḥ adhikaguṇā //
GītGov, 9, 2.2 kim aparam adhikasukham sakhi bhavane //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 4.2 cakre tasmai sarasijadalaiḥ sopacārāṃ saparyāṃ kāntāśleṣād adhikasubhagaḥ kāmināṃ dūtalābhaḥ //
Haṃsasaṃdeśa, 1, 17.2 śobhāṃ vakṣyaty adhikalalitāṃ śobhamānām atīndor devasyāder upajanayato mānasād indubimbam //
Haṃsasaṃdeśa, 1, 19.2 abhrūbhaṅge 'py adhikasubhagair niścitāṅgaḥ kaṭākṣair deśān etān vanagirinadīsaṃvibhaktān vyatīyāḥ //
Hitopadeśa
Hitop, 4, 22.7 anantaraṃ tāsu svapatnīṣu yā rūpayauvanavatī tasyām adhikānurāgaṃ kariṣyāmi /
Kathāsaritsāgara
KSS, 2, 4, 73.2 hasati smādhikodbhūtavirūpānanavaikṛtaḥ //
KSS, 3, 3, 167.2 yaugandharāyaṇo yatte mantrī kimadhikoktibhiḥ //
KSS, 3, 5, 117.2 mene vāsavadattāṃ ca so 'dhikapraśrayāspadam //
KSS, 4, 2, 27.2 kim anyat syād udārāṇāṃ dhanaṃ prāṇādhikapriyam //
KSS, 4, 2, 136.2 sutā manovatī nāma kanyā prāṇādhikapriyā //
KSS, 5, 2, 270.2 abhyarthitādhikaprāptihṛṣṭaḥ so 'pyabhavannṛpaḥ //
Kālikāpurāṇa
KālPur, 52, 29.1 na nyūnādhikabhāgāni sabahirveṣṭitāni ca /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 2.2, 3.0 mahātantram iti darśanāntarebhyo 'dhikaphalatvāc chivabhedakatvena paratvād vā mahat tantritatattatprameyatvāc ca tantram //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 5.5, 4.0 ityāhetareṣām nyūnādhikasamatvaṃ kimayaṃ śukraśoṇitasthitavātādidoṣajanitāḥ //
NiSaṃ zu Su, Sū., 14, 16.1, 7.0 saukṣmyānnābhivyajyata ityanenādhogāmitvam adhikamadhyahīnabhedena vraṇaḥ iti //
NiSaṃ zu Su, Śār., 3, 4.1, 9.0 śukrādhikatvāt vātaviṇmūtrasaṃginām ekāṅgavikāram aṣṭādaśasahasrāṇītyādinā śabdasaṃtānavattīkṣṇāgnīnāṃ viśvarūpeṇāvasthitamiti śukrādhikatvāt tatastasmādagnīṣomasaṃyogāt //
NiSaṃ zu Su, Sū., 24, 9.2, 11.0 bhūtanimittatvādunmādādīnāṃ śalyaśāstraṃ nīlaṃ viśeṣā śmaśruhīnasyāpi artho atra vidhānenāhṛtam kṛtsnaṃ adhikāsthīnītyarthaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.1, 4.0 ato 'dhikalipsayā kṛṣyādikameva kurvanto yadi dvijaśuśrūṣāṃ parityajeyustadā teṣāmaihikam āmuṣmikaṃ ca hīyeta //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 475.2 nodvahet kapilāṃ kanyāṃ nādhikāṅgīṃ na rogiṇīm /
Rasahṛdayatantra
RHT, 11, 5.2 dhmātaṃ tadeva sarvaṃ giriṇādhikaśodhanairvāpāt //
Rasamañjarī
RMañj, 2, 55.2 punastataḥ ṣaḍguṇagandhacūrṇaiḥ sabījabaddho 'pyadhikaprabhāvaḥ //
Rasaprakāśasudhākara
RPSudh, 5, 74.2 sudhāyuktaṃ viṣaṃ yena sudhādhikaguṇaṃ tathā //
Rasaratnasamuccaya
RRS, 2, 121.1 dravyaṃ viṣayutaṃ yattaddravyādhikaguṇaṃ bhavet /
RRS, 2, 121.2 hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā //
RRS, 8, 4.1 pragṛhyādhikarudrāṃśaṃ yo 'samīcīnam auṣadham /
RRS, 8, 51.1 bhāgād dravyādhikakṣepam anu varṇasuvarṇake /
Rasaratnākara
RRĀ, V.kh., 1, 42.2 tilājyaiḥ pāyasaiḥ puṣpairaṣṭādhikaśataiḥ pṛthak //
RRĀ, V.kh., 7, 108.1 punarmardyaṃ punaḥ pācyaṃ ṣaṣṭyādhikaśatatrayam /
Rasendracintāmaṇi
RCint, 8, 23.2 madonmadānāṃ pramadāśatānāṃ garvādhikatvaṃ ślathayatyakāṇḍe //
RCint, 8, 160.2 stabhnāti tṛṭkṣudhau param adhikādhikamātrayā kṣiptam //
RCint, 8, 160.2 stabhnāti tṛṭkṣudhau param adhikādhikamātrayā kṣiptam //
Rasendracūḍāmaṇi
RCūM, 4, 4.1 pragṛhyādhikarudrāṃśaṃ yo'samīcīnamauṣadham /
RCūM, 10, 73.2 viṣaṃ dravyayutaṃ yadvad dravyādhikaguṇaṃ bhavet /
RCūM, 10, 73.3 hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā //
RCūM, 15, 9.1 ato'dhikaguṇā jātā dhātavo hi sudhāsamāḥ /
Rasendrasārasaṃgraha
RSS, 1, 75.2 etaddhanti ca vatsarādhikaviṣaṃ ṣāṇmāsikaṃ māsikaṃ śailotthaṃ garalaṃ mṛgendrakuṭilodbhūtaṃ ca tātkālikam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 478.2, 4.0 eteṣāṃ dvipañcāśadadhikaśatadvayasya madhyādekasya kasyacid guṭikauṣadhasyāñjanasya vā pāradasya vā prārambhe ādau tathāphalaprānte'khaṇḍaṃ tapo vidheyam //
Rasārṇava
RArṇ, 12, 356.1 guṭikāḥ kārayeddevi ṣaṣṭyadhikaśatatrayam /
RArṇ, 14, 80.1 puṭaṃ dadyāt prayatnena ṣaṣṭyādhikaśatatrayam /
RArṇ, 18, 92.0 guṭikāḥ kārayeddevi ṣaṣṭyadhikaśatatrayam //
Rājanighaṇṭu
RājNigh, Pipp., 78.2 pittapradaḥ so 'dhikasaṃnipātaśūlārtiśītāmayanāśakaś ca //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 91.0 tad evamanayā yuktyākāśasyāpi nyūnādhikabhāva upapannaḥ //
Skandapurāṇa
SkPur, 13, 10.1 tejaḥpratāpādhikadivyarūpaḥ prodbhāsayan sarvadiśo vivasvān /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 4.0 tathā nirañjanāḥ kṛtakṛtyatvān nivṛttādhikāramalāḥ śāntaviśiṣṭavācakātmasvarūpās tatraiva spandātmake bale samyagabhedāpattyā prakarṣeṇāpunarāvṛttyā līyante adhikamalānmucyante ārādhakacittena upāsakalokasaṃvedanena saha //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 15.0 adhvaśabdo'trādhikagamane vartate //
Tantrāloka
TĀ, 8, 76.2 haryākhyaṃ navasāhasraṃ tatsahasrādhikāyuṣam //
TĀ, 8, 77.2 kainnaraṃ navasāhasraṃ tatsahasrādhikāyuṣam //
TĀ, 16, 129.1 aṣṭādaśādhikaśataṃ purāṇi dehe 'tra caturaśītimite /
TĀ, 16, 168.1 dvidheti pañcāśītiḥ syācchatānyadhikakhābdhikā /
Ānandakanda
ĀK, 1, 2, 223.2 tejo'dhikatvāttejasvin cāñcalyādvāyurūpiṇe //
ĀK, 1, 3, 106.1 ekaviṃśatisāhasraṣaṭśatādhikasaṃkhyakam /
ĀK, 1, 6, 95.1 asthānamadahāsāśca harṣaḥ kopo'dhikaspṛhā /
ĀK, 1, 23, 555.2 gulikāḥ kārayettena ṣaṣṭyādhikaśatatrayam //
ĀK, 1, 23, 662.2 puṭaṃ dadyātprayatnena ṣaṣṭyādhikaśatatrayam //
Āryāsaptaśatī
Āsapt, 2, 133.1 utkampagharmapicchiladoḥsādhikahastavicyutaś cauraḥ /
Āsapt, 2, 491.2 bhuktam aviśadam avedanam idam adhikasarāgasābādham //
Āsapt, 2, 585.1 sanakhapadam adhikagauraṃ nābhīmūlaṃ niraṃśukaṃ kṛtvā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 5.5, 5.0 yathāvibhāgeneti yasya dhātoryo vibhāgaḥ pramāṇaṃ tenaiva pramāṇena pūrayati tādṛkpramāṇānyeva puṣyanti nādhikanyūnānītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 24.2, 2.0 khādīnāṃ madhye ekaikenādhikena bhūtena yuktānīndriyāṇi pañca cakṣurādīni ekaikādhikapadena pañcāpi pāñcabhautikāni paraṃ cakṣuṣi tejo'dhikamityādyuktaṃ sūcayati //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 6.0 dviniṣkaṃ ṭaṅkadvayaṃ dviniṣkād adhikamānamapi deyaṃ na doṣaḥ //
Caurapañcaśikā
CauP, 1, 43.1 adyāpy aho jagati sundaralakṣapūrṇe 'nyānyam uttamaguṇādhikasamprapanne /
Dhanurveda
DhanV, 1, 206.1 ṣaṭkoṭyo 'śītilakṣāṇi pañcādhikaśatānyapi /
Haribhaktivilāsa
HBhVil, 2, 44.1 homas tv adhikasaṅkhyākaḥ kuṇḍe vai nyūnasaṅkhyayā /
Haṃsadūta
Haṃsadūta, 1, 82.1 janān siddhādeśānnamati bhajate māntrikagaṇān vidhatte śuśrūṣām adhikavinaye nauṣadhividām /
Kokilasaṃdeśa
KokSam, 2, 6.2 vāpīṣvambūnyadhikasurabhīṇyutsṛjanti svakāle sopānāgrasphaṭikakiraṇojjṛmbhaṇāmreḍitāni //
Mugdhāvabodhinī
MuA zu RHT, 1, 3.2, 11.3 yutastataḥ ṣaḍguṇagandhacūrṇaiḥ sa bījabaddhe 'pyadhikaprabhāvaḥ //
MuA zu RHT, 4, 3.2, 1.0 sugamatvādguṇādhikatvācca sattvaṃ praśaṃsati muktvetyādi //
MuA zu RHT, 5, 21.2, 9.0 nāgavaṅgamāraṇam ekavidham evoktam atas tadbhakṣaṇādiṣu parasparaṃ guṇādhikayogyaṃ natu jāraṇādiṣu //
MuA zu RHT, 5, 32.2, 6.0 nyūnādhike nirvyūḍhe sati nyūnādhikāṃśo jñeya iti viśeṣārthaḥ //
MuA zu RHT, 11, 5.2, 2.0 mayannāgaṃ sīsakaṃ tanmṛtanāgaṃ ca mṛtaṃ yadvaṅgaṃ raktagaṇāvāpamṛtaṃ ca yacchulvaṃ vā ghanasatvatārakanakaṃ ghanasatvamabhrasāraṃ tāraṃ rūpyaṃ kanakaṃ hema etannadugaṇasarvaṃ vā pratyekaṃ pṛthak giriṇā śilājatunā saha dhmātaṃ kuryāt adhikaśodhanaiḥ daradaśilātālairvāpāt bījaśeṣaṃ kuryāditi pūrvasaṃbandhaḥ //
MuA zu RHT, 15, 15.2, 1.0 adhikadruter jāraṇād adhikaguṇe raso bhavatītyāha samajīrṇa iti //
MuA zu RHT, 15, 15.2, 1.0 adhikadruter jāraṇād adhikaguṇe raso bhavatītyāha samajīrṇa iti //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 4.1 prathamaṃ dvādaśavāraṃ mūlamantreṇa tarpayitvā mantrāṣṭāviṃśativarṇān svāhāntān ekaikaṃ caturvāraṃ mūlaṃ ca caturvāraṃ tarpayitvā punaḥ śrīśrīpatigirijāgirijāpatiratiratipatimahīmahīpatimahālakṣmīmahālakṣmīpatiṛddhyāmodasamṛddhipramodakāntisumukhamadanāvatīdurmukhamadadravāvighnadrāviṇīvighnakartṛvasudhārāśaṅkhanidhivasumatīpadmanidhitrayodaśamithuneṣv ekaikāṃ devatāṃ caturvāraṃ mūlaṃ caturvāraṃ ca tarpayet evaṃ catuścatvāriṃśadadhikacatuśśatatarpaṇāni bhavanti //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 51.2, 2.0 varṇena suvarṇa iva tasmin varṇasuvarṇake rājapittale bhāgāt māraṇārthanirdiṣṭaprakṣepyabhāgam apekṣya dravyādhikakṣepaṃ dravyāṇāṃ prakṣepyadravyāṇām adhikakṣepam adhikaprakṣepam anu paścād adhikaprakṣepānantaram ityarthaḥ yaḥ vahnikāgrāsaḥ māraṇīyadravyagatavahninirvāpaṇaṃ vāthavā dravair jalādibhiḥ yaḥ vahnikāgrāsaḥ sa bhañjanīti saṃjñayā vādibhiḥ rasavādibhiḥ matā kathitā //
RRSBoṬ zu RRS, 8, 51.2, 2.0 varṇena suvarṇa iva tasmin varṇasuvarṇake rājapittale bhāgāt māraṇārthanirdiṣṭaprakṣepyabhāgam apekṣya dravyādhikakṣepaṃ dravyāṇāṃ prakṣepyadravyāṇām adhikakṣepam adhikaprakṣepam anu paścād adhikaprakṣepānantaram ityarthaḥ yaḥ vahnikāgrāsaḥ māraṇīyadravyagatavahninirvāpaṇaṃ vāthavā dravair jalādibhiḥ yaḥ vahnikāgrāsaḥ sa bhañjanīti saṃjñayā vādibhiḥ rasavādibhiḥ matā kathitā //
RRSBoṬ zu RRS, 8, 51.2, 2.0 varṇena suvarṇa iva tasmin varṇasuvarṇake rājapittale bhāgāt māraṇārthanirdiṣṭaprakṣepyabhāgam apekṣya dravyādhikakṣepaṃ dravyāṇāṃ prakṣepyadravyāṇām adhikakṣepam adhikaprakṣepam anu paścād adhikaprakṣepānantaram ityarthaḥ yaḥ vahnikāgrāsaḥ māraṇīyadravyagatavahninirvāpaṇaṃ vāthavā dravair jalādibhiḥ yaḥ vahnikāgrāsaḥ sa bhañjanīti saṃjñayā vādibhiḥ rasavādibhiḥ matā kathitā //
RRSBoṬ zu RRS, 8, 51.2, 2.0 varṇena suvarṇa iva tasmin varṇasuvarṇake rājapittale bhāgāt māraṇārthanirdiṣṭaprakṣepyabhāgam apekṣya dravyādhikakṣepaṃ dravyāṇāṃ prakṣepyadravyāṇām adhikakṣepam adhikaprakṣepam anu paścād adhikaprakṣepānantaram ityarthaḥ yaḥ vahnikāgrāsaḥ māraṇīyadravyagatavahninirvāpaṇaṃ vāthavā dravair jalādibhiḥ yaḥ vahnikāgrāsaḥ sa bhañjanīti saṃjñayā vādibhiḥ rasavādibhiḥ matā kathitā //
RRSBoṬ zu RRS, 8, 75, 4.0 bhāgataḥ yathābhāgaṃ tattaddravyajāraṇāyāṃ nirdiṣṭabhāgam anatikramya vakṣyamāṇacatuḥṣaṣṭibhāgāt nyūnatayā adhikatayā vā ityarthaḥ bījādānena śuddhasvarṇaraupyātmakabījagrahaṇam //
RRSBoṬ zu RRS, 11, 76.2, 5.0 akhilānāṃ sarveṣāṃ lohānāṃ svarṇādīnāmityarthaḥ mauliḥ śirobhūṣaṇasvarūpaḥ sarvalohopayoge ye guṇā bhavanti tebhyo'pyadhikaguṇaprada ityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 51.2, 1.0 bhajanīlakṣaṇamāha bhāgādrūpyādhiketi //
RRSṬīkā zu RRS, 8, 51.2, 13.0 tatra nirvyūḍhatārabhāgasyādhikakṣepeṇānu varṇasuvarṇe varṇanāśaḥ spaṣṭa eva //
RRSṬīkā zu RRS, 10, 14.3, 5.0 teṣāṃ pāṣāṇānāmatra sādhakamadhye hyadhikabhāgopetatvāditi bhāvaḥ //
RRSṬīkā zu RRS, 10, 50.2, 12.0 tena cāgratā śreṣṭhatādhikamūlyatā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 101, 7.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe saṃkarṣaṇatīrthamāhātmyavarṇanaṃ nāmaikādhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 102, 13.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe manmatheśvaratīrthamāhātmyavarṇanaṃ nāma dvyadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 211.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe eraṇḍīsaṅgamatīrthaphalamāhātmyavarṇanaṃ nāma tryadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 104, 9.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe suvarṇaśilātīrthamāhātmyavarṇanaṃ nāma caturadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 105, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe karañjatīrthamāhātmyavarṇanaṃ nāma pañcādhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 112, 12.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe 'gnirasatīrthamāhātmyavarṇanaṃ nāma dvādaśādhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 114, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ayonisambhavatīrthamāhātmyavarṇanaṃ nāma caturdaśādhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 116, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe pāṇḍutīrthamāhātmyavarṇanaṃ nāma ṣoḍaśādhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 129, 16.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe brahmatīrthamāhātmyavarṇanaṃ nāmaikonatriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 130, 3.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe devatīrthamāhātmyavarṇanaṃ nāma triṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 131, 37.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe nāgeśvaratīrthamāhātmyavarṇanaṃ nāmaikatriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 132, 14.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ādivārāhatīrthamāhātmyavarṇanaṃ nāma dvātriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 49.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kuberāditīrthacatuṣṭayamāhātmyavarṇanaṃ nāma trayastriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 134, 3.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe rāmeśvaratīrthamāhātmyavarṇanaṃ nāma catustriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 135, 6.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe siddheśvaramāhātmyavarṇanaṃ nāma pañcatriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 136, 25.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ahalyātīrthamāhātmyavarṇanaṃ nāma ṣaṭtriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 137, 9.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe karkaṭeśvaratīrthamāhātmyavarṇanaṃ nāma saptatriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 138, 11.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śakratīrthamāhātmyavarṇanam nāmāṣṭatriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 139, 14.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe somatīrthamāhātmyavarṇanaṃ nāmaikonacatvāriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 140, 12.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe nandāhradatīrthamāhātmyavarṇanaṃ nāma catvāriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 141, 12.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe tāpeśvaratīrthamāhātmyavarṇanaṃ nāmaikacatvāriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 102.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe rukmiṇītīrthamāhātmyavarṇanaṃ nāma dvicatvāriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 143, 18.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe yojaneśvaratīrthamāhātmyavarṇanaṃ nāma tricatvāriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 144, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe dvādaśītīrthamahātmyavarṇanaṃ nāma catuścatvāriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 145, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śivatīrthamāhātmyavarṇanaṃ nāma pañcacatvāriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 118.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe asmāhakatīrthamāhātmyavarṇanaṃ nāma ṣaṭcatvāriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 147, 6.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe siddheśvaratīrthamāhātmyavarṇanaṃ nāma saptacatvāriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 148, 27.1 iti śrīskānde mahāpurāṇe ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe maṅgaleśvaratīrthamāhātmyavarṇanaṃ nāmāṣṭācatvāriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 149, 23.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe liṅgavārāhatīrthamāhātmyavarṇanaṃ nāmaikonapañcāśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 52.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kusumeśvaratīrthamāhātmyavarṇanaṃ nāma pañcāśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 151, 29.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śvetavārāhatīrthamāhātmyavarṇanaṃ nāmaikapañcāśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 152, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe bhārgaleśvaratīrthamāhātmyavarṇanaṃ nāma dvipañcāśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 44.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ādityeśvaratīrthamāhātmyavarṇanaṃ nāma tripañcāśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 154, 10.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kalakaleśvaratīrthaphalamāhātmyavarṇanaṃ nāma catuḥpañcāśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 120.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe cāṇakyasiddhiprāptivarṇanaṃ nāma pañcapañcāśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 45.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śuklatīrthamahātmyavarṇanaṃ nāma ṣaṭpañcāśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 157, 16.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe huṅkārasvāmitīrthamāhātmyavarṇanaṃ nāma saptapañcāśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 158, 22.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe saṅgameśvaratīrthamāhātmyavarṇanaṃ nāmāṣṭapañcāśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 170, 27.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe māṇḍavyaśūlāropaṇavarṇanaṃ nāma saptatyadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 91.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye māṇḍavyatīrthamāhātmyavarṇanaṃ nāma dvisaptatyadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 175, 20.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kapileśvaratīrthamāhātmyavarṇanaṃ nāma pañcasaptādhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 177, 19.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe bhūtīśvaratīrthamāhātmyavarṇanaṃ nāma saptasaptatyadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 179, 17.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe gautameśvaratīrthamāhātmyavarṇanaṃ nāma ekonāśītyadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 52.1 adhikābhimānamuditaṃ kṣaṇabhaṅguravibhavavilasantam /
SkPur (Rkh), Revākhaṇḍa, 202, 8.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śikhitīrthamāhātmyavarṇanaṃ nāma dvyadhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 204, 17.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe paitāmahatīrthamāhātmyavarṇanaṃ nāma caturadhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 205, 6.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kurkurītīrthamāhātmyavarṇanaṃ nāma pañcādhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 207, 10.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe suvarṇabindutīrthamāhātmyavarṇanaṃ nāma saptādhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 187.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe bhārabhūtitīrthamāhātmyavarṇanaṃ nāma navādhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 58.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe jāmadagnyatīrthamāhātmyavarṇanaṃ nāmāṣṭādaśādhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 219, 7.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe koṭitīrthamāhātmyavarṇanaṃ nāmaikonaviṃśadadhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 221, 28.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe haṃseśvaratīrthamāhātmyavarṇanaṃ nāmaikaviṃśadadhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 222, 17.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe tilādeśvaratīrthamāhātmyavarṇanaṃ nāma dvāviṃśadadhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 223, 12.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe vāsaveśvaratīrthamāhātmyavarṇanaṃ nāma trayoviṃśatyadhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 224, 13.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe koṭīśvaratīrthamāhātmyavarṇanaṃ nāma caturviṃśatyadhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 225, 23.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe revāsāgarasaṅgame 'likeśvaratīrthamāhātmyavarṇanaṃ nāma pañcaviṃśatyadhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 226, 24.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe vimaleśvaratīrthamāhātmyavarṇanaṃ nāma ṣaḍviṃśatyadhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 68.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe tīrthayātrādividhānaviśeṣakathanaṃ nāma saptaviṃśatyadhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 228, 19.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe parārthatīrthayātrāphalakathanaṃ nāmāṣṭaviṃśatyadhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 229, 29.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe mārkaṇḍeyayudhiṣṭhirasaṃvāde revākhaṇḍapaṭhanaśravaṇadānādiphalaśrutivarṇanaṃ nāmaikonatriṃśadadhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 231, 55.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe tīrthasaṃkhyāparigaṇanavarṇanaṃ nāmaikatriṃśadadhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 56.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe revākhaṇḍasamāptirevākhaṇḍapustakadānādimāhātmyavarṇanaṃ nāma dvātriṃśadadhikadviśatatamo 'dhyāyaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 2, 7.1 aṣṭādhikasahasraṃ tu japitvā homam ācaret /
UḍḍT, 6, 4.13 etāni vardhitavākyenādhikākṣarāṇi bhavanti /
UḍḍT, 14, 16.2 imaṃ mantraṃ saptavāraṃ japtvādhikādhikaṃ kavitvaṃ ca karoti //
UḍḍT, 14, 17.2 sahasrajapādadhikādhikaṃ kavitvado 'yaṃ mantraḥ /