Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5495
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
kathaṃ vināyako jāto gajavaktro gaṇeśvaraḥ / (1.2) Par.?
kathaṃ prabhāvastasyaivaṃ sūta vaktumihārhasi // (1.3) Par.?
sūta uvāca / (2.1) Par.?
etasminnantare devāḥ sendropendrāḥ sametya te / (2.2) Par.?
dharmavighnaṃ tadā kartuṃ daityānāmabhavandvijāḥ // (2.3) Par.?
asurā yātudhānāś ca rākṣasāḥ krūrakarmiṇaḥ / (3.1) Par.?
tāmasāś ca tathā cānye rājasāś ca tathā bhuvi // (3.2) Par.?
avighnaṃ yajñadānādyaiḥ samabhyarcya maheśvaram / (4.1) Par.?
brahmāṇaṃ ca hariṃ viprā labdhepsitavarā yataḥ // (4.2) Par.?
tato 'smākaṃ suraśreṣṭhāḥ sadā vijayasaṃbhavaḥ / (5.1) Par.?
teṣāṃ tatastu vighnārthamavighnāya divaukasām // (5.2) Par.?
putrārthaṃ caiva nārīṇāṃ narāṇāṃ karmasiddhaye / (6.1) Par.?
vighneśaṃ śaṅkaraṃ sraṣṭuṃ gaṇapaṃ stotumarhatha // (6.2) Par.?
ityuktvānyonyamanaghaṃ tuṣṭuvuḥ śivamīśvaram / (7.1) Par.?
namaḥ sarvātmane tubhyaṃ sarvajñāya pinākine // (7.2) Par.?
anaghāya viriñcāya devyāḥ kāryārthadāyine / (8.1) Par.?
akāyāyārthakāyāya hareḥ kāyāpahāriṇe // (8.2) Par.?
kāyāntasthāmṛtādhāramaṇḍalāvasthitāya te / (9.1) Par.?
kṛtādibhedakālāya kālavegāya te namaḥ // (9.2) Par.?
kālāgnirudrarūpāya dharmādyaṣṭapadāya ca / (10.1) Par.?
kālīviśuddhadehāya kālikākāraṇāya te // (10.2) Par.?
kālakaṇṭhāya mukhyāya vāhanāya varāya te / (11.1) Par.?
aṃbikāpataye tubhyaṃ hiraṇyapataye namaḥ // (11.2) Par.?
hiraṇyaretase caiva namaḥ śarvāya śūline / (12.1) Par.?
kapāladaṇḍapāśāsicarmāṅkuśadharāya ca // (12.2) Par.?
pataye haimavatyāś ca hemaśuklāya te namaḥ / (13.1) Par.?
pītaśuklāya rakṣārthaṃ surāṇāṃ kṛṣṇavartmane // (13.2) Par.?
pañcamāya mahāpañcayajñināṃ phaladāya ca / (14.1) Par.?
pañcāsyaphaṇihārāya pañcākṣaramayāya te // (14.2) Par.?
pañcadhā pañcakaivalyadevairarcitamūrtaye / (15.1) Par.?
pañcākṣaradṛśe tubhyaṃ parātparatarāya te // (15.2) Par.?
ṣoḍaśasvaravajrāṅgavaktrāyākṣayarūpiṇe / (16.1) Par.?
kādipañcakahastāya cādihastāya te namaḥ // (16.2) Par.?
ṭādipādāya rudrāya tādipādāya te namaḥ / (17.1) Par.?
pādimeṇḍhrāya yadyaṅgadhātusaptakadhāriṇe // (17.2) Par.?
śāntātmarūpiṇe sākṣāt kṣadantakrodhine namaḥ / (18.1) Par.?
lavarephahalāṅgāya niraṅgāya ca te namaḥ // (18.2) Par.?
sarveṣām eva bhūtānāṃ hṛdi niḥsvanakāriṇe / (19.1) Par.?
bhruvor ante sadā sadbhir dṛṣṭāyātyantabhānave // (19.2) Par.?
bhānusomāgninetrāya paramātmasvarūpiṇe / (20.1) Par.?
guṇatrayoparisthāya tīrthapādāya te namaḥ // (20.2) Par.?
tīrthatattvāya sārāya tasmādapi parāya te / (21.1) Par.?
ṛgyajuḥsāmavedāya oṃkārāya namo namaḥ // (21.2) Par.?
oṅkāre trividhaṃ rūpamāsthāyoparivāsine / (22.1) Par.?
pītāya kṛṣṇavarṇāya raktāyātyantatejase // (22.2) Par.?
sthānapañcakasaṃsthāya pañcadhāṇḍabahiḥ kramāt / (23.1) Par.?
brahmaṇe viṣṇave tubhyaṃ kumārāya namonamaḥ // (23.2) Par.?
aṃbāyāḥ parameśāya sarvoparicarāya te / (24.1) Par.?
mūlasūkṣmasvarūpāya sthūlasūkṣmāya te namaḥ // (24.2) Par.?
sarvasaṃkalpaśūnyāya sarvasmādrakṣitāya te / (25.1) Par.?
ādimadhyāntaśūnyāya citsaṃsthāya namonamaḥ // (25.2) Par.?
yamāgnivāyurudrāṃbusomaśakraniśācaraiḥ / (26.1) Par.?
diṅmukhe diṅmukhe nityaṃ sagaṇaiḥ pūjitāya te // (26.2) Par.?
sarveṣu sarvadā sarvamārge sampūjitāya te / (27.1) Par.?
rudrāya rudranīlāya kadrudrāya pracetase / (27.2) Par.?
maheśvarāya dhīrāya namaḥ sākṣācchivāya te // (27.3) Par.?
atha śṛṇu bhagavan stavacchalena kathitamajendramukhaiḥ surāsureśaiḥ / (28.1) Par.?
makhamadanayamāgnidakṣayajñakṣapaṇavicitraviceṣṭitaṃ kṣamasva // (28.2) Par.?
sūta uvāca / (29.1) Par.?
yaḥ paṭhettu stavaṃ bhaktyā śakrāgnipramukhaiḥ suraiḥ / (29.2) Par.?
kīrtitaṃ śrāvayedvidvān sa yāti paramāṃ gatim // (29.3) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge devastutirnāma caturadhikaśatatamo 'dhyāyaḥ // (30.1) Par.?
Duration=0.10030198097229 secs.