Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Kauśikasūtra
Vaitānasūtra
Āpastambadharmasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Mātṛkābhedatantra
Mṛgendraṭīkā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Tantrāloka
Toḍalatantra
Ānandakanda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 15.1 liṅgaṃ vā savṛṣaṇaṃ parivāsyāñjalāv ādhāya dakṣiṇāpratīcyor diśor antareṇa gacched ā nipatanāt //
Gautamadharmasūtra
GautDhS, 3, 5, 10.1 liṅgaṃ vā savṛṣaṇam utkṛtya añjalāv ādhāya dakṣiṇāpratīcīṃ vrajed ajihmam ā śarīranipātāt //
Kauśikasūtra
KauśS, 8, 4, 13.0 liṅgaṃ parihitasya liṅgasyānantaraṃ karmakarmānupūrveṇa liṅgaṃ parīkṣeta //
KauśS, 8, 4, 13.0 liṅgaṃ parihitasya liṅgasyānantaraṃ karmakarmānupūrveṇa liṅgaṃ parīkṣeta //
Vaitānasūtra
VaitS, 3, 3, 18.3 añjasā satyam upageṣaṃ svite mā dhā iti dīkṣāliṅgaṃ dīkṣitaḥ //
Āpastambadharmasūtra
ĀpDhS, 2, 12, 23.0 tacca liṅgaṃ caritvoddhāryam ity eke //
Buddhacarita
BCar, 12, 46.1 ayamādau gṛhānmuktvā bhaikṣākaṃ liṅgamāśritaḥ /
Carakasaṃhitā
Ca, Sū., 17, 62.1 doṣāḥ pravṛddhāḥ svaṃ liṅgaṃ darśayanti yathābalam /
Ca, Sū., 17, 62.2 kṣīṇā jahati liṅgaṃ svaṃ samāḥ svaṃ karma kurvate //
Ca, Nid., 6, 17.2 samutthānaṃ ca liṅgaṃ ca yaḥ śoṣasyāvabudhyate /
Ca, Śār., 4, 14.4 tasya ya evāṅgāvayavāḥ saṃtiṣṭhante ta eva strīliṅgaṃ puruṣaliṅgaṃ napuṃsakaliṅgaṃ vā bibhrati /
Ca, Śār., 4, 14.4 tasya ya evāṅgāvayavāḥ saṃtiṣṭhante ta eva strīliṅgaṃ puruṣaliṅgaṃ napuṃsakaliṅgaṃ vā bibhrati /
Ca, Śār., 4, 14.4 tasya ya evāṅgāvayavāḥ saṃtiṣṭhante ta eva strīliṅgaṃ puruṣaliṅgaṃ napuṃsakaliṅgaṃ vā bibhrati /
Ca, Indr., 7, 32.2 idaṃ liṅgamariṣṭākhyam anekam abhijajñivān /
Ca, Cik., 3, 7.1 liṅgamāmasya jīrṇasya sauṣadhaṃ ca kriyākramam /
Ca, Cik., 3, 91.2 vātapittolbaṇe vidyālliṅgaṃ mandakaphe jvare //
Ca, Cik., 3, 92.2 vātaśleṣmolbaṇe vyādhau liṅgaṃ pittāvare viduḥ //
Ca, Cik., 3, 93.2 mandavāte vyavasyanti liṅgaṃ pittakapholbaṇe //
Ca, Cik., 3, 100.2 hīnapitte vātamadhye liṅgaṃ śleṣmādhike viduḥ //
Ca, Cik., 3, 102.2 kaphahīne vātamadhye liṅgaṃ pittādhike viduḥ //
Ca, Cik., 4, 110.2 hetuṃ vṛddhiṃ saṃjñāṃ sthānaṃ liṅgaṃ pṛthak praduṣṭasya /
Ca, Cik., 2, 1, 33.1 anenāśva ivodīrṇo balī liṅgaṃ samarpayet /
Ca, Cik., 2, 1, 41.1 anenāśva ivodīrṇo balī liṅgaṃ samarpayet /
Ca, Cik., 2, 3, 13.2 bhuktvā na rātrim astabdhaṃ liṅgaṃ paśyati nā kṣarat //
Mahābhārata
MBh, 1, 96, 53.126 idaṃ gṛhṇīṣva puṃliṅgaṃ vṛṇe strīliṅgam eva te /
MBh, 1, 212, 1.366 varjayitvā tu talliṅgaṃ samucchritamahādhanuḥ /
MBh, 5, 28, 3.1 evam etāvāpadi liṅgam etad dharmādharmau vṛttinityau bhajetām /
MBh, 5, 193, 4.1 strīliṅgaṃ dhārayiṣyāmi tvadīyaṃ pārthivātmaje /
MBh, 5, 193, 5.2 pratidāsyāmi bhagavaṃl liṅgaṃ punar idaṃ tava /
MBh, 5, 193, 8.1 strīliṅgaṃ dhārayāmāsa sthūṇo yakṣo narādhipa /
MBh, 10, 17, 21.2 cukrodha bhagavān rudro liṅgaṃ svaṃ cāpyavidhyata //
MBh, 12, 195, 14.2 śrotrādiyuktaḥ sumanāḥ subuddhir liṅgāt tathā gacchati liṅgam anyat //
MBh, 12, 195, 15.2 anena liṅgena tu liṅgam anyad gacchatyadṛṣṭaḥ pratisaṃdhiyogāt //
MBh, 12, 196, 4.2 na śrotraliṅgaṃ śravaṇe nidarśanaṃ tathāgataṃ paśyati tad vinaśyati //
MBh, 12, 217, 49.1 sattveṣu liṅgam āveśya naliṅgam api tat svayam /
MBh, 12, 217, 49.1 sattveṣu liṅgam āveśya naliṅgam api tat svayam /
MBh, 12, 292, 42.2 tathaiva pauruṣaṃ liṅgam anumānāddhi paśyati //
MBh, 12, 292, 43.1 sa liṅgāntaram āsādya prākṛtaṃ liṅgam avraṇam /
MBh, 12, 292, 45.2 aliṅgo liṅgam ātmānam akālaḥ kālam ātmanaḥ //
MBh, 13, 10, 15.2 na śakyam iha śūdreṇa liṅgam āśritya vartitum /
MBh, 13, 14, 101.1 kasyānyasya suraiḥ sarvair liṅgaṃ muktvā maheśvaram /
MBh, 13, 14, 102.2 arcayadhvaṃ sadā liṅgaṃ tasmācchreṣṭhatamo hi saḥ //
MBh, 13, 146, 16.1 vigrahaṃ pūjayed yo vai liṅgaṃ vāpi mahātmanaḥ /
MBh, 13, 146, 16.2 liṅgaṃ pūjayitā nityaṃ mahatīṃ śriyam aśnute //
MBh, 13, 146, 17.2 liṅgam evārcayanti sma yat tad ūrdhvaṃ samāsthitam //
Rāmāyaṇa
Rām, Utt, 31, 39.1 vālukāvedimadhye tu talliṅgaṃ sthāpya rāvaṇaḥ /
Saundarānanda
SaundĀ, 7, 1.1 liṅgaṃ tataḥ śāstṛvidhipradiṣṭaṃ gātreṇa bibhranna tu cetasā tat /
SaundĀ, 7, 17.1 ahaṃ gṛhītvāpi hi bhikṣuliṅgaṃ bhrātṝṣiṇā dvir guruṇānuśiṣṭaḥ /
SaundĀ, 7, 49.2 pātraṃ bibharti ca guṇairna ca pātrabhūto liṅgaṃ vahannapi sa naiva gṛhī na bhikṣuḥ //
SaundĀ, 7, 50.1 na nyāyyamanvayavataḥ parigṛhya liṅgaṃ bhūyo vimoktumiti yo 'pi hi me vicāraḥ /
SaundĀ, 7, 52.2 pūjyaṃ liṅgaṃ hi skhalitamanaso bibhrataḥ kliṣṭabuddhernāmutrārthaḥ syādupahatamaternāpyayaṃ jīvalokaḥ //
SaundĀ, 8, 58.2 bhaikṣākamabhyupagataḥ parigṛhya liṅgaṃ nindyastathā bhavati kāmahṛtendriyāśvaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 12, 21.2 kuryus triliṅgam udaraṃ śīghrapākaṃ sudāruṇam //
Kāmasūtra
KāSū, 2, 8, 12.3 hastena liṅgaṃ sarvato bhrāmayet iti manthanam /
KāSū, 2, 8, 15.1 vāḍavena liṅgam avagṛhya niṣkarṣantyāḥ pīḍayantyā vā cirāvasthānaṃ saṃdaṃśaḥ //
Kūrmapurāṇa
KūPur, 1, 17, 6.1 mūrdhanyādhāya talliṅgaṃ śāṃbhavaṃ bhītavarjitaḥ /
KūPur, 1, 20, 49.1 yat tvayā sthāpitaṃ liṅgaṃ drakṣyantīha dvijātayaḥ /
KūPur, 1, 22, 42.2 dṛṣṭvā viśveśvaraṃ liṅgaṃ kilbiṣānmokṣyase 'khilāt //
KūPur, 1, 30, 1.3 jagāma vipulaṃ liṅgam oṅkāraṃ muktidāyakam //
KūPur, 1, 30, 9.1 saṃsmaredaiśvaraṃ liṅgaṃ pañcāyatanamavyayam /
KūPur, 1, 30, 12.1 kṛttivāseśvaraṃ liṅgaṃ madhyameśvaramuttamam /
KūPur, 1, 30, 14.2 kṛttivāseśvaraṃ liṅgaṃ draṣṭuṃ devasya śūlinaḥ //
KūPur, 1, 30, 20.2 kṛttivāseśvaraṃ liṅgaṃ nityamāvṛtya saṃsthitāḥ //
KūPur, 1, 31, 1.3 jagāma liṅgaṃ tad draṣṭuṃ kapardeśvaramavyayam //
KūPur, 1, 33, 10.1 atra liṅgaṃ purānīya brahmā snātuṃ yadā gataḥ /
KūPur, 1, 33, 10.2 tadānīṃ sthāpayāmāsa viṣṇustalliṅgamaiśvaram //
KūPur, 1, 33, 22.1 snātvābhyarcya paraṃ liṅgaṃ śiṣyaiḥ saha mahāmuniḥ /
KūPur, 2, 11, 93.1 ye 'rcayanti sadā liṅgaṃ tyaktvā bhogānaśeṣataḥ /
KūPur, 2, 11, 95.2 yatra kvacana talliṅgamarcayanti maheśvaram //
KūPur, 2, 11, 96.2 ratnādau bhāvayitveśamarcayelliṅgamaiśvaram //
KūPur, 2, 31, 40.2 arcayanti sadā liṅgaṃ viśveśaḥ khalu dṛśyate //
KūPur, 2, 34, 30.1 dṛṣṭvā liṅgaṃ tu devasya gokarṇeśvaramuttamam /
KūPur, 2, 35, 13.1 saṃsthāpya vidhinā liṅgaṃ bhaktiyogapuraḥsaraḥ /
KūPur, 2, 35, 16.1 ubhābhyāmatha hastābhyāṃ spṛṣṭvāsau liṅgamaiśvaram /
KūPur, 2, 37, 39.2 procuretad bhavāṃlliṅgamutpāṭayatu durmate //
KūPur, 2, 37, 41.2 nāpaśyaṃstatkṣaṇeneśaṃ keśavaṃ liṅgameva ca //
KūPur, 2, 37, 87.3 talliṅgānukṛtīśasya kṛtvā liṅgamanuttamam //
Liṅgapurāṇa
LiPur, 1, 1, 18.3 munīśvaraṃ tathā vyāsaṃ vaktuṃ liṅgaṃ smarāmyaham //
LiPur, 1, 2, 24.1 grahaṇādiṣu kāleṣu snāpya liṅgaṃ phalaṃ tathā /
LiPur, 1, 3, 2.1 pradhānaṃ prakṛtiśceti yadāhurliṅgamuttamam /
LiPur, 1, 24, 147.1 munayaś ca sadā liṅgaṃ sampūjya vidhipūrvakam /
LiPur, 1, 27, 40.1 yairliṅgaṃ sakṛdapyevaṃ snāpya mucyeta mānavaḥ /
LiPur, 1, 31, 8.2 vṛttaṃ sudarśanaṃ yogyamevaṃ liṅgaṃ prapūjayet //
LiPur, 1, 31, 11.2 liṅgaṃ kṛtvā yathānyāyaṃ sarvalakṣaṇasaṃyutam //
LiPur, 1, 31, 18.2 secayecca tato liṅgaṃ pavitraiḥ pañcabhiḥ śubhaiḥ //
LiPur, 1, 64, 75.2 kṛtvaikaliṅgaṃ kṣaṇikaṃ pāṃsunā munisannidhau //
LiPur, 1, 64, 80.2 evaṃ vijñāpayāṃlliṅgaṃ praṇipatya muhurmuhuḥ //
LiPur, 1, 73, 7.1 tasmāt sampūjayelliṅgaṃ ya icchetsiddhimātmanaḥ /
LiPur, 1, 73, 9.2 tasmālliṅgaṃ yajennityaṃ yena kenāpi vā surāḥ //
LiPur, 1, 74, 4.2 mauktikaṃ somarāḍ dhīmāṃs tathā liṅgamanuttamam //
LiPur, 1, 74, 5.2 daityā hyayomayaṃ liṅgaṃ rākṣasāś ca mahātmanaḥ //
LiPur, 1, 74, 9.1 vāmādyāḥ puṣpaliṅgaṃ tu gandhaliṅgaṃ manonmanī /
LiPur, 1, 74, 9.1 vāmādyāḥ puṣpaliṅgaṃ tu gandhaliṅgaṃ manonmanī /
LiPur, 1, 74, 12.2 śivaliṅgaṃ samabhyarcya sthitamatra na saṃśayaḥ //
LiPur, 1, 74, 27.2 kundagokṣīrasaṃkāśaṃ liṅgaṃ yaḥ sthāpayennaraḥ //
LiPur, 1, 75, 19.1 liṅgaṃ tu dvividhaṃ prāhurbāhyamābhyantaraṃ dvijāḥ /
LiPur, 1, 76, 61.1 vyomni kuryāt tathā liṅgaṃ brahmāṇaṃ haṃsarūpiṇam /
LiPur, 1, 76, 62.2 madhye liṅgaṃ mahāghoraṃ mahāmbhasi ca saṃsthitam //
LiPur, 1, 79, 10.1 saṃśodhya ca śubhaṃ liṅgam amarāsurapūjitam /
LiPur, 1, 81, 9.1 kṛtvā kanīyasaṃ liṅgaṃ snāpya candanavāriṇā /
LiPur, 1, 81, 11.1 karṇikāyāṃ nyaselliṅgaṃ sphāṭikaṃ pīṭhasaṃyutam /
LiPur, 1, 85, 203.2 candrasūryagrahe liṅgaṃ samabhyarcya yathāvidhi //
LiPur, 1, 92, 6.2 avimukteśvaraṃ liṅgaṃ vāsaṃ tatra cakāra saḥ //
LiPur, 1, 92, 77.1 tataḥ punarapi brahmā mama liṅgamidaṃ śubham /
LiPur, 1, 92, 105.1 avimukteśvaraṃ liṅgaṃ mama dṛṣṭveha mānavaḥ /
LiPur, 1, 92, 171.2 snāpya liṅgaṃ madīyaṃ tu gavyenaiva ghṛtena ca //
LiPur, 1, 92, 180.1 sārdhaṃ pradakṣiṇaṃ kṛtvā prārthayelliṅgam uttamam /
LiPur, 1, 92, 185.3 avimukteśvaraṃ liṅgaṃ payasā ca ghṛtena ca //
LiPur, 1, 98, 21.2 liṅgaṃ sthāpya yathānyāyaṃ himavacchikhare śubhe //
LiPur, 2, 11, 35.1 śivaliṅgaṃ samutsṛjya yajante cānyadevatāḥ /
LiPur, 2, 11, 37.2 mānavā munayaścaiva sarve liṅgaṃ yajanti ca //
LiPur, 2, 11, 40.2 tasmādabhyarcayelliṅgaṃ yadīcchecchāśvataṃ padam //
LiPur, 2, 18, 40.1 prāṇeṣvantarmanaso liṅgamāhuryasminkrodho yā ca tṛṣṇā kṣamā ca /
LiPur, 2, 33, 7.1 tanmūle sthāpayelliṅgaṃ lokapālaiḥ samāvṛtam /
LiPur, 2, 35, 10.2 śivapūjā prakartavyā liṅgaṃ snāpya ghṛtādibhiḥ //
LiPur, 2, 46, 21.1 tasmātsarvaṃ parityajya sthāpayelliṅgamavyayam /
LiPur, 2, 47, 6.1 kṛtvaiva liṅgaṃ vidhinā bhuvi liṅgeṣu yatnataḥ /
LiPur, 2, 47, 10.1 tasmātsavedikaṃ liṅgaṃ sthāpayetsthāpakottamaḥ //
LiPur, 2, 47, 11.2 tasmālliṅgaṃ gurutarataraṃ pūjayetsthāpayedvā yasmātpūjyo gaṇapatirasau devamukhyaiḥ samastaiḥ //
LiPur, 2, 47, 13.2 pūjayecca viśeṣeṇa liṅgaṃ sarvārthasiddhaye //
LiPur, 2, 47, 14.1 samarcya sthāpayelliṅgaṃ tīrthamadhye śivāsane /
LiPur, 2, 47, 14.2 kūrcavastrādibhirliṅgamācchādya kalaśaiḥ punaḥ //
LiPur, 2, 47, 16.2 lakṣayetparito liṅgamīśānena pratiṣṭhitam //
LiPur, 2, 47, 27.1 prākśiraskaṃ nyaselliṅgamīśānena yathāvidhi /
LiPur, 2, 47, 28.1 liṅgamācchādya vastrābhyāṃ kūrcena ca samantataḥ /
LiPur, 2, 47, 30.1 sthāpayedbrahmaliṅgaṃ hi śivagāyatrisaṃyutam /
LiPur, 2, 47, 49.1 ya evaṃ sthāpayelliṅgaṃ sa eva parameśvaraḥ /
LiPur, 2, 54, 31.1 evaṃ mantravidhiṃ jñātvā śivaliṅgaṃ samarcayet /
Matsyapurāṇa
MPur, 154, 349.1 kasyārcayanti lokeṣu liṅgaṃ bhaktyā surāsurāḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 40.4 atyāśramaprasiddhaṃ liṅgamāsthāya pravacanam uktavān bhasmasnānaśayanānusnānanirmālyaikavāsograhaṇād adhikaraṇaprasiddhyarthaṃ ca svaśāstrokte āyatane śiṣyasambandhārthaṃ śucau deśe bhasmavedyāmuṣitaḥ /
Suśrutasaṃhitā
Su, Sū., 6, 14.1 tatra pūrvāhṇe vasantasya liṅgaṃ madhyāhne grīṣmasya aparāhṇe prāvṛṣaḥ pradoṣe vārṣikaṃ śāradamardharātre pratyuṣasi haimantam upalakṣayet evamahorātram api varṣam iva śītoṣṇavarṣalakṣaṇaṃ doṣopacayaprakopopaśamair jānīyāt //
Su, Nid., 7, 12.2 tenāśu raktaṃ kupitāśca doṣāḥ kurvanti ghoraṃ jaṭharaṃ triliṅgam //
Su, Nid., 9, 19.2 adhiṣṭhānaviśeṣeṇa liṅgaṃ śṛṇu viśeṣataḥ //
Su, Nid., 16, 43.2 padmākāraṃ tālumadhye tu śophaṃ vidyādraktādarbudaṃ proktaliṅgam //
Su, Cik., 33, 8.2 kaphaprasekaṃ hṛdayāviśuddhiṃ kaṇḍūṃ ca duścharditaliṅgamāhuḥ /
Su, Ka., 8, 23.1 liṅgaṃ tīkṣṇaviṣeṣvetacchṛṇu mandaviṣeṣvataḥ /
Su, Utt., 2, 5.2 tān vai srāvān netranāḍīmathaike tasyā liṅgaṃ kīrtayiṣye caturdhā //
Su, Utt., 47, 20.1 liṅgaṃ parasya tu madasya vadanti tajjñāstṛṣṇāṃ rujāṃ śirasi sandhiṣu cāpi bhedam /
Su, Utt., 47, 20.2 ādhmānamudgiraṇamamlaraso vidāho 'jīrṇasya pānajanitasya vadanti liṅgam //
Su, Utt., 62, 11.1 sarvātmake pavanapittakaphā yathāsvaṃ saṃharṣitā iva ca liṅgamudīrayanti //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 15.2, 1.13 evam idaṃ triguṇaṃ mahadādiliṅgaṃ dṛṣṭvā sādhayāmo 'sya yat kāraṇaṃ bhaviṣyatīti /
SKBh zu SāṃKār, 15.2, 1.23 evaṃ mahadādiliṅgaṃ dṛṣṭvānumīyate 'sti vibhaktaṃ tat kāraṇaṃ yasya vibhāga idaṃ vyaktam iti /
SKBh zu SāṃKār, 30.2, 1.11 tatroparūḍhaṃ talliṅgaṃ paśyati śakuniṃ vā /
Vaikhānasadharmasūtra
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 10, 4, 1.0 yathā smṛtimata ātmanaḥ pratyakṣaṃ liṅgaṃ dṛṣṭvā apratyakṣe jñānamutpadyate tathaiva sāmānyamātradarśanāt smṛtimato viśeṣaṃ jijñāsoragṛhīte viśeṣe sthāṇuḥ puruṣo vā iti jāyate saṃśayaḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 233.2 liṅgaṃ chittvā vadhas tasya sakāmāyāḥ striyā api //
Bhāgavatapurāṇa
BhāgPur, 2, 2, 28.2 jyotirmayo vāyum upetya kāle vāyvātmanā khaṃ bṛhadātmaliṅgam //
BhāgPur, 4, 6, 36.1 liṅgaṃ ca tāpasābhīṣṭaṃ bhasmadaṇḍajaṭājinam /
BhāgPur, 4, 26, 19.2 preyasyāḥ snehasaṃrambhaliṅgamātmani nābhyagāt //
BhāgPur, 10, 3, 53.2 na talliṅgaṃ pariśrāntā nidrayāpagatasmṛtiḥ //
Garuḍapurāṇa
GarPur, 1, 41, 3.2 pradoṣe saṃjapelliṅgamāmapātraṃ ca mārayet /
GarPur, 1, 42, 11.1 kṣīrādibhiśca saṃsnāpya liṅgaṃ gandhādibhiryajet /
GarPur, 1, 105, 11.2 chittvā liṅgaṃ vadhastasya sakāmāyāḥ striyāstathā //
GarPur, 1, 105, 29.1 ucchedya liṅgaṃ vṛṣaṇaṃ nairṛtyāmutsṛjoddiśi /
GarPur, 1, 124, 8.1 jānubhyāmavanīṃ gatvā liṅgaṃ spṛṣṭvā gṛhītavān /
GarPur, 1, 157, 12.2 vātapitte samaṃ liṅgamāhustadvacca śokataḥ //
GarPur, 1, 160, 51.1 sukṣau karoti tadgarbhe liṅgamāviṣkaroti ca /
GarPur, 1, 161, 22.1 kuryustriliṅgamudaraṃ śīghrapākaṃ sudāruṇam /
Kathāsaritsāgara
KSS, 1, 1, 28.1 tato dadṛśatustatra jvālāliṅgaṃ mahatpuraḥ /
Mātṛkābhedatantra
MBhT, 5, 3.2 pūjayet ṣoḍaśaliṅgaṃ pārthivaṃ parvatātmaje //
MBhT, 7, 32.2 hasaur liṅgaṃ ca lomaṃ ca keśaṃ ca parirakṣatu //
MBhT, 7, 55.2 ata eva maheśāni ādau liṅgaṃ prapūjayet //
MBhT, 7, 62.1 raupyaṃ ca svarṇaliṅgaṃ ca svarṇapātre nidhāya ca /
MBhT, 8, 8.1 yo yajet pāradaṃ liṅgaṃ sa eva śambhur avyayaḥ /
MBhT, 12, 33.1 ekena taṇḍulenaiva yadi liṅgaṃ prapūjayet /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 14.3 vidhival liṅgam ārādhya padam iṣṭatamaṃ gatāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 24.2, 1.2 bhāvayanti yato liṅgaṃ tena bhāvā iti smṛtāḥ //
Rasamañjarī
RMañj, 9, 1.2 mardayitvā lipelliṅgaṃ sthitvā yāmaṃ tathaiva ca //
RMañj, 9, 2.1 tataḥ prakṣālayelliṅgaṃ ramedrāmāṃ yathocitām /
RMañj, 9, 12.1 varāhavasayā liṅgaṃ madhunā saha lepayet /
Rasaratnasamuccaya
RRS, 1, 24.1 vidhāya rasaliṅgaṃ yo bhaktiyuktaḥ samarcayet /
RRS, 6, 17.2 amlena mardayed yāmaṃ tena liṅgaṃ tu kārayet //
RRS, 6, 18.2 talliṅgaṃ pūjayettatra suśubhairupacārakaiḥ //
RRS, 6, 22.2 pretārūḍhaṃ nīlakaṇṭhaṃ rasaliṅgaṃ vicintayet //
Rasaratnākara
RRĀ, Ras.kh., 7, 32.1 mardayitvā limpettena liṅgaṃ yāvatsamantataḥ /
RRĀ, Ras.kh., 7, 32.2 jalaiḥ prakṣālayelliṅgaṃ bhajedrāmāṃ yathocitām //
RRĀ, Ras.kh., 7, 57.2 piṣṭvā vimardayettena liṅgaṃ māsamaharniśam //
RRĀ, Ras.kh., 7, 58.2 varāhavasayā kṣaudrairliṅgaṃ māsaṃ vilepayet //
RRĀ, Ras.kh., 7, 63.1 tena pralepayelliṅgaṃ vardhate māsamātrataḥ /
RRĀ, Ras.kh., 7, 65.1 anena lepayelliṅgaṃ sthūlaṃ syānmāsamātrataḥ /
RRĀ, Ras.kh., 7, 68.2 anena lepayelliṅgaṃ syānmāsānmusalopamam /
RRĀ, Ras.kh., 7, 68.4 anena mardayelliṅgaṃ yonikarṇastanāṃstathā /
RRĀ, Ras.kh., 8, 56.2 talliṅgaṃ sparśamityāhurdurgā tatraiva tādṛśī //
RRĀ, V.kh., 1, 29.1 amlena mardayedyāmaṃ tena liṅgaṃ tu kārayet /
RRĀ, V.kh., 1, 30.1 talliṅgaṃ pūjayettatra suśubhair upacārakaiḥ /
Tantrāloka
TĀ, 12, 8.1 itthaṃ ghaṭaṃ paṭaṃ liṅgaṃ sthaṇḍilaṃ pustakaṃ jalam /
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 15.1 maheśvarāya namaskāraṃ liṅgaṃ nirmāya yatnataḥ /
ToḍalT, Pañcamaḥ paṭalaḥ, 40.2 ata eva maheśāni ādau liṅgaṃ prapūjayet //
ToḍalT, Pañcamaḥ paṭalaḥ, 43.1 ādau liṅgaṃ pūjayitvā yadi cānyat prapūjayet /
ToḍalT, Navamaḥ paṭalaḥ, 16.2 mālākāreṇa talliṅgaṃ saṃveṣṭya kuṇḍalī sadā //
ToḍalT, Daśamaḥ paṭalaḥ, 4.2 gudachidre dakṣagulphaṃ saṃdhau liṅgaṃ vinikṣipet //
Ānandakanda
ĀK, 1, 2, 39.2 rasaliṅgaṃ nyasedyantre puṣpādyaiśca samarcayet //
ĀK, 1, 2, 112.2 astreṇa liṅgaṃ samprokṣya liṅgaśuddhiṃ vidhāya ca //
ĀK, 1, 2, 135.2 saṃghṛṣya ca samīkṛtya liṅgaṃ saṃprokṣayettataḥ //
ĀK, 1, 2, 136.2 abhrakādimasattvairvā liṅgaṃ kuryātsvaśaktitaḥ //
ĀK, 1, 2, 154.1 pīṭhe saṃsthāpayelliṅgaṃ mūlenārghyaṃ kuśodakaiḥ /
ĀK, 1, 2, 157.1 saṃsnāpya ca tato liṅgaṃ pīṭhe saṃsthāpayecchive /
ĀK, 1, 16, 3.1 tatra liṅgaṃ ca saṃsthāpya tadagre sthāpayedghaṭam /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 58.1 tadādeśāl liṅgam etad ārādhya punar āhave /
GokPurS, 1, 68.1 gānena tapasā lubdho liṅgaṃ tasmai dadāv aham /
GokPurS, 1, 77.1 kathaṃ sandhyām upāsiṣye dhṛtvā liṅgaṃ kare 'dhunā /
GokPurS, 1, 82.1 ity uktvā jagṛhe liṅgaṃ sandhyāṃ dadhyau ca rāvaṇaḥ /
GokPurS, 1, 83.2 gajāsyaḥ sthāpayāmāsa liṅgaṃ śleṣmātake vane //
GokPurS, 2, 1.3 dadarśa ca gajāsyena bhūmyāṃ liṅgaṃ pratiṣṭhitam //
GokPurS, 2, 2.2 dorbhyāṃ liṅgaṃ pragṛhyāśu jānubhyām avaniṃ gataḥ //
GokPurS, 2, 14.2 gokarṇam etya tal liṅgaṃ gajāsyena pratiṣṭhitam //
GokPurS, 2, 34.2 mahābalam iti prāhur liṅgaṃ tribhuvaneśvaram //
GokPurS, 2, 38.1 dṛṣṭvā vā divyaliṅgaṃ ca śrutvā vā sāgaradhvanim /
GokPurS, 3, 24.2 vidhāya liṅgaṃ saṃsthāpya varadeśvaranāmakam //
GokPurS, 5, 11.2 deveṣu tat sthitaṃ liṅgam amṛtotthaṃ purātanam //
GokPurS, 5, 29.1 vidhūtapāpasthālyāṃ sā liṅgaṃ tad amṛtodbhavam /
GokPurS, 6, 35.1 tapas tepe sa gokarṇe liṅgaṃ saṃsthāpya śāmbhavam /
GokPurS, 6, 42.1 tīrtham etat suraśreṣṭhā hy āśramo liṅgam eva ca /
GokPurS, 6, 72.2 tīrthaṃ sunirmalaṃ kṛtvā liṅgaṃ saṃsthāpya śāmbhavam //
GokPurS, 6, 74.2 tīrthe snātvā madīye tu malliṅgaṃ pūjayec ca yaḥ //
GokPurS, 7, 12.2 tīrthaṃ sunirmalaṃ kṛtvā liṅgaṃ saṃsthāpya śāmbhavam //
GokPurS, 7, 41.2 liṅgaṃ tatra pratiṣṭhāpya tīrthaṃ kṛtvā sunirmalam //
GokPurS, 7, 68.2 liṅgaṃ tatra pratiṣṭhāpya tīrthaṃ kṛtvā hy adhas tataḥ //
GokPurS, 7, 75.1 tasya tīrthe naraḥ snātvā talliṅgaṃ paripūjya ca /
GokPurS, 7, 77.1 gokarṇaṃ kṣetram āsādya liṅgaṃ saṃsthāpya śāmbhavam /
GokPurS, 9, 3.2 liṅgam etan narāḥ spṛṣṭvā svargaṃ gacchanty avāritāḥ /
GokPurS, 9, 10.1 devair brahmādibhiḥ sākam etya tal liṅgam ācchinat /
GokPurS, 9, 14.2 pūjayitvā tu tal liṅgaṃ dehānte svargam āpnuyāt //
GokPurS, 9, 31.3 maṇināgān nāgarājād gṛhītvā liṅgam uttamam //
GokPurS, 9, 32.1 gokarṇaṃ kṣetram āsādyāsthāpya liṅgaṃ manoramam /
GokPurS, 9, 47.2 divyavarṣasahasraṃ tu liṅgaṃ saṃsthāpya śāṅkaram //
GokPurS, 9, 58.1 liṅgaṃ saṃsthāpya vidhinā pūjayitvā ca bhaktitaḥ /
GokPurS, 9, 68.1 tatra kāmeśvaraṃ liṅgaṃ pūjayasva vidhānataḥ /
GokPurS, 10, 56.1 gokarṇaṃ kṣetram āsādya liṅgaṃ kṛtvā pṛthak pṛthak /
GokPurS, 10, 66.2 viśvakarmā tapas taptvā gokarṇe liṅgam uttamam /
GokPurS, 10, 68.1 liṅgaṃ saṃsthāpya gokarṇe tapa ādhāya bhaktitaḥ /
GokPurS, 10, 70.1 liṅgaṃ tatra pratiṣṭhāpya tapasā siddhim āptavān /
Haribhaktivilāsa
HBhVil, 5, 400.1 yo hi māheśvaro bhūtvā vaiṣṇavaliṅgam uttamam /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 42.1 divā na pūjayel liṅgaṃ rātrau caiva na pūjayet /
HYP, Caturthopadeśaḥ, 42.2 sarvadā pūjayel liṅgaṃ divārātrinirodhataḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 31.1 tatastvabhyarcya talliṅgaṃ tasminneva purottame /
SkPur (Rkh), Revākhaṇḍa, 8, 51.1 na ca paśyāmi talliṅgaṃ na ca tāṃ nimnagāṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 11, 23.1 trikālaṃ pūjayecchānto yo naro liṅgam ādarāt /
SkPur (Rkh), Revākhaṇḍa, 35, 22.2 ekamuddharato liṅgaṃ praṇataḥ savyapāṇinā //
SkPur (Rkh), Revākhaṇḍa, 49, 13.2 tatra brahmā svayaṃ devo brahmeśaṃ liṅgam uttamam //
SkPur (Rkh), Revākhaṇḍa, 69, 8.1 sarvaduḥkhaharaṃ liṅgaṃ nāmnā vai maṅgaleśvaram /
SkPur (Rkh), Revākhaṇḍa, 72, 39.2 sthāpayasva paraṃ liṅgam ājñayā mama pannaga /
SkPur (Rkh), Revākhaṇḍa, 84, 18.1 tatra tīrthe tu yaḥ snātvā bhaktyā liṅgaṃ prapūjayet /
SkPur (Rkh), Revākhaṇḍa, 84, 27.2 rāmo 'pi pūjayāmāsa talliṅgaṃ devasevivatam //
SkPur (Rkh), Revākhaṇḍa, 97, 82.2 nityaṃ siddheśvaraṃ liṅgaṃ pūjayeddhyānatatparaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 177.2 prathamaṃ pūjayet tatra liṅgaṃ siddheśvaraṃ tataḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 172.1 pūjya trayīmayaṃ liṅgaṃ devīṃ kātyāyanīṃ śubhām /
SkPur (Rkh), Revākhaṇḍa, 122, 31.1 evamuktvāpatadbhūmau liṅgamāliṅgya bhārata /
SkPur (Rkh), Revākhaṇḍa, 158, 8.2 śrīphalaiḥ pūrayelliṅgaṃ niḥsvo bhūtvā bhavasya tu //
SkPur (Rkh), Revākhaṇḍa, 161, 8.2 sopavāsaḥ śucirbhūtvā liṅgaṃ sampūrayet tilaiḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 59.2 athavā śivaliṅgaṃ ca tasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 187, 1.2 jāleśvaraṃ tato gacchelliṅgamādyaṃ svayambhuvaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 177.1 caturdhā pūrayelliṅgaṃ tasya puṇyaphalaṃ śṛṇu /
SkPur (Rkh), Revākhaṇḍa, 214, 7.2 balābhirbhara me liṅgaṃ dadāmi bahu te dhanam //
SkPur (Rkh), Revākhaṇḍa, 214, 9.2 sthitaṃ samunnataṃ liṅgaṃ dṛṣṭvā śokamupāgamat //
SkPur (Rkh), Revākhaṇḍa, 222, 13.2 tilairāpūrayelliṅgaṃ tilatailena dīpadaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 2, 46.2 tailenodvartayel liṅgaṃ kṣālayet śītavāriṇā //
UḍḍT, 5, 16.1 yā bhogaśeṣe kāntasya liṅgaṃ vāmāṅghriṇā spṛśet /
UḍḍT, 5, 17.2 liptvā liṅgaṃ bhajed yāṃ tu sā vaśyā syād varāṅganā //
UḍḍT, 11, 6.2 lepaṃ prakṣālitaṃ liṅgaṃ nārī kāmayate cirāt //