Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 3, 21, 7.2 ye dikṣv antar ye vāte antas tebhyo agnibhyo hutam astv etat //
AVŚ, 3, 26, 1.1 ye 'syāṃ stha prācyāṃ diśi hetayo nāma devās teṣāṃ vo agnir iṣavaḥ /
AVŚ, 3, 26, 2.1 ye 'syāṃ stha dakṣiṇāyāṃ diśy aviṣyavo nāma devās teṣāṃ vaḥ kāma iṣavaḥ /
AVŚ, 3, 26, 3.1 ye 'syāṃ stha pratīcyāṃ diśi vairājā nāma devās teṣāṃ va āpa iṣavaḥ /
AVŚ, 3, 26, 4.1 ye 'syāṃ sthodīcyāṃ diśi pravidhyanto nāma devās teṣāṃ vo vāta iṣavaḥ /
AVŚ, 3, 26, 5.1 ye 'syāṃ stha dhruvāyāṃ diśi nilimpā nāma devās teṣāṃ va oṣadhīr iṣavaḥ /
AVŚ, 3, 26, 6.1 ye 'syāṃ sthordhvāyāṃ diśy avasvanto nāma devās teṣāṃ vo bṛhaspatir iṣavaḥ /
AVŚ, 3, 27, 1.1 prācī dig agnir adhipatir asito rakṣitādityā iṣavaḥ /
AVŚ, 3, 27, 2.1 dakṣiṇā dig indro 'dhipatis tiraścirājī rakṣitā pitara iṣavaḥ /
AVŚ, 3, 27, 3.1 pratīcī dig varuṇo 'dhipatiḥ pṛdākū rakṣitānnam iṣavaḥ /
AVŚ, 3, 27, 4.1 udīcī dik somo 'dhipatiḥ svajo rakṣitāśanir iṣavaḥ /
AVŚ, 3, 27, 5.1 dhruvā dig viṣṇur adhipatiḥ kalmāṣagrīvo rakṣitā vīrudha iṣavaḥ /
AVŚ, 3, 27, 6.1 ūrdhvā dig bṛhaspatir adhipatiḥ śvitro rakṣitā varṣam iṣavaḥ /
AVŚ, 3, 31, 4.1 vī me dyāvāpṛthivī ito vi panthāno diśaṃ diśam /
AVŚ, 3, 31, 4.1 vī me dyāvāpṛthivī ito vi panthāno diśaṃ diśam /
AVŚ, 4, 8, 4.1 vyāghro adhi vaiyāghre vi kramasva diśo mahīḥ /
AVŚ, 4, 14, 7.2 prācyāṃ diśi śiro ajasya dhehi dakṣiṇāyāṃ diśi dakṣiṇaṃ dhehi pārśvam //
AVŚ, 4, 14, 7.2 prācyāṃ diśi śiro ajasya dhehi dakṣiṇāyāṃ diśi dakṣiṇaṃ dhehi pārśvam //
AVŚ, 4, 14, 8.1 pratīcyāṃ diśi bhasadam asya dhehy uttarasyāṃ diśy uttaraṃ dhehi pārśvam /
AVŚ, 4, 14, 8.1 pratīcyāṃ diśi bhasadam asya dhehy uttarasyāṃ diśy uttaraṃ dhehi pārśvam /
AVŚ, 4, 14, 8.2 ūrdhvāyāṃ diśy ajasyānūkaṃ dhehi diśi dhruvāyāṃ dhehi pājasyam antarikṣe madhyato madhyam asya //
AVŚ, 4, 14, 8.2 ūrdhvāyāṃ diśy ajasyānūkaṃ dhehi diśi dhruvāyāṃ dhehi pājasyam antarikṣe madhyato madhyam asya //
AVŚ, 4, 14, 9.2 sa ut tiṣṭheto abhi nākam uttamaṃ padbhiś caturbhiḥ prati tiṣṭha dikṣu //
AVŚ, 4, 15, 8.1 āśāmāśāṃ vi dyotatāṃ vātā vāntu diśodiśaḥ /
AVŚ, 4, 15, 8.1 āśāmāśāṃ vi dyotatāṃ vātā vāntu diśodiśaḥ /
AVŚ, 4, 39, 7.1 dikṣu candrāya sam anamant sa ārdhnot /
AVŚ, 4, 39, 7.2 yathā dikṣu candrāya samanamann evā mahyaṃ saṃnamaḥ saṃ namantu //
AVŚ, 4, 39, 8.1 diśo dhenavas tāsāṃ candro vatsaḥ /
AVŚ, 4, 40, 1.1 ye purastājjuhvati jātavedaḥ prācyā diśo 'bhidāsanty asmān /
AVŚ, 4, 40, 2.1 ye dakṣiṇato juhvati jātavedo dakṣiṇāyā diśo 'bhidāsanty asmān /
AVŚ, 4, 40, 3.1 ye paścājjuhvati jātavedaḥ pratīcyā diśo 'bhidāsanty asmān /
AVŚ, 4, 40, 4.1 ya uttarato juhvati jātaveda udīcyā diśo 'bhidāsanty asmān /
AVŚ, 4, 40, 5.1 ye 'dhastājjuhvati jātaveda udīcyā diśo 'bhidāsanty asmān /
AVŚ, 4, 40, 6.1 ye 'ntarikṣājjuhvati jātavedo vyadhvāyā diśo 'bhidāsanty asmān /
AVŚ, 4, 40, 7.1 ya upariṣṭājjuhvati jātaveda ūrdhvāyā diśo 'bhidāsanty asmān /
AVŚ, 4, 40, 8.1 ye diśām antardeśebhyo juhvati jātavedaḥ sarvābhyo digbhyo 'bhidāsanti asmān /
AVŚ, 4, 40, 8.1 ye diśām antardeśebhyo juhvati jātavedaḥ sarvābhyo digbhyo 'bhidāsanti asmān /
AVŚ, 5, 10, 1.1 aśmavarma me 'si yo mā prācyā diśo 'ghāyur abhidāsāt /
AVŚ, 5, 10, 2.1 aśmavarma me 'si yo mā dakṣiṇāyā diśo 'ghāyur abhidāsāt /
AVŚ, 5, 10, 3.1 aśmavarma me 'si yo mā pratīcyā diśo 'ghāyur abhidāsāt /
AVŚ, 5, 10, 4.1 aśmavarma me 'si yo modīcyā diśo 'ghāyur abhidāsāt /
AVŚ, 5, 10, 5.1 aśmavarma me 'si yo mā dhruvāyā diśo 'ghāyur abhidāsāt /
AVŚ, 5, 10, 6.1 aśmavarma me 'si yo mordhvāyā diśo 'ghāyur abhidāsāt /
AVŚ, 5, 10, 7.1 aśmavarma me 'si yo mā diśām antardeśebhyo 'ghāyur abhidāsāt /
AVŚ, 5, 11, 8.2 stotraṃ me viśvam ā yāhi śacībhir antar viśvāsu mānuṣīṣu dikṣu //
AVŚ, 5, 11, 9.1 ā te stotrāṇy udyatāni yantv antar viśvāsu mānuṣīṣu dikṣu /
AVŚ, 5, 21, 9.1 jyāghoṣā dundubhayo 'bhi krośantu yā diśaḥ /
AVŚ, 5, 28, 2.1 agniḥ sūryaś candramā bhūmir āpo dyaur antarikṣaṃ pradiśo diśaś ca /
AVŚ, 6, 88, 3.2 sarvā diśaḥ saṃmanasaḥ sadhrīcīr dhruvāya te samitiḥ kalpatām iha //
AVŚ, 6, 98, 3.1 prācyā diśas tvam indrāsi rājotodīcyā diśo vṛtrahaṃ chatruho 'si /
AVŚ, 6, 98, 3.1 prācyā diśas tvam indrāsi rājotodīcyā diśo vṛtrahaṃ chatruho 'si /
AVŚ, 8, 5, 13.2 sarvā diśo vi rājati yo bibhartīmaṃ maṇim //
AVŚ, 8, 8, 5.1 antarikṣaṃ jālam āsīj jāladaṇḍā diśo mahīḥ /
AVŚ, 8, 8, 22.1 diśaś catasro 'śvataryo devarathasya puroḍāśāḥ śaphā antarikṣam uddhiḥ /
AVŚ, 8, 9, 15.2 pañca diśaḥ pañcadaśena kᄆptās tā ekamūrdhnīr abhi lokam ekam //
AVŚ, 9, 2, 21.1 yāvatīr diśaḥ pradiśo viṣūcīr yāvatīr āśā abhicakṣaṇā divaḥ /
AVŚ, 9, 3, 25.1 prācyā diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ //
AVŚ, 9, 3, 26.1 dakṣiṇāyā diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ //
AVŚ, 9, 3, 27.1 pratīcyā diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ //
AVŚ, 9, 3, 28.1 udīcyā diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ //
AVŚ, 9, 3, 29.1 dhruvāyā diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ //
AVŚ, 9, 3, 30.1 ūrdhvāyā diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ //
AVŚ, 9, 3, 31.1 diśo diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ //
AVŚ, 9, 3, 31.1 diśo diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ //
AVŚ, 9, 5, 20.2 antarikṣaṃ madhyam diśaḥ pārśve samudrau kukṣī //
AVŚ, 9, 5, 36.5 sarvā diśaḥ saṃmanasaḥ sadhrīcīḥ sāntardeśāḥ prati gṛhṇantu ta etam //
AVŚ, 10, 2, 28.1 ūrdhvo nu sṛṣṭā3s tiryaṅ nu sṛṣṭā3s sarvā diśaḥ puruṣa ā babhūvā3ṃ /
AVŚ, 10, 3, 10.2 tam māyaṃ varaṇo maṇiḥ pari pātu diśo diśaḥ //
AVŚ, 10, 3, 10.2 tam māyaṃ varaṇo maṇiḥ pari pātu diśo diśaḥ //
AVŚ, 10, 5, 28.1 viṣṇoḥ kramo 'si sapatnahā diksaṃśito manastejāḥ /
AVŚ, 10, 5, 28.2 diśo anu vi krame 'haṃ digbhyas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 28.2 diśo anu vi krame 'haṃ digbhyas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 38.1 diśo jyotiṣmatīr abhyāvarte /
AVŚ, 10, 6, 9.2 taṃ sūryaḥ praty amuñcata tenemā ajayad diśaḥ /
AVŚ, 10, 7, 34.2 diśo yaś cakre prajñānīs tasmai jyeṣṭhāya brahmaṇe namaḥ //
AVŚ, 10, 8, 35.1 yebhir vāta iṣitaḥ pravāti ye dadante pañca diśaḥ sadhrīcīḥ /
AVŚ, 10, 9, 10.1 antarikṣaṃ divaṃ bhūmim ādityān maruto diśaḥ /
AVŚ, 11, 2, 12.2 rudrasyeṣuś carati devahetis tasyai namo yatamasyāṃ diśītaḥ //
AVŚ, 11, 2, 14.2 tābhyāṃ namo yatamasyāṃ diśītaḥ //
AVŚ, 11, 2, 27.2 tasyai namo yatamasyāṃ diśītaḥ //
AVŚ, 11, 6, 6.1 vātaṃ brūmaḥ parjanyam antarikṣam atho diśaḥ /
AVŚ, 12, 3, 8.1 dakṣiṇāṃ diśam abhi nakṣamāṇau paryāvartethām abhi pātram etat /
AVŚ, 12, 3, 9.1 pratīcī diśām iyam id varaṃ yasyāṃ somo adhipā mṛḍitā ca /
AVŚ, 12, 3, 10.1 uttaraṃ rāṣṭraṃ prajayottarāvad diśām udīcī kṛṇavan no agram /
AVŚ, 12, 3, 55.1 prācyai tvā diśe 'gnaye 'dhipataye 'sitāya rakṣitra ādityāyeṣumate /
AVŚ, 12, 3, 56.1 dakṣiṇāyai tvā diśa indrāyādhipataye tiraścirājaye rakṣitre yamāyeṣumate /
AVŚ, 12, 3, 57.1 pratīcyai tvā diśe varuṇāyādhipataye pṛdākave rakṣitre 'nnāyeṣumate /
AVŚ, 12, 3, 58.1 udīcyai tvā diśe somāyādhipataye svajāya rakṣitre 'śanyā iṣumatyai /
AVŚ, 12, 3, 59.1 dhruvāyai tvā diśe viṣṇave 'dhipataye kalmāṣagrīvāya rakṣitra oṣadhībhya iṣumatībhyaḥ /
AVŚ, 12, 3, 60.1 ūrdhvāyai tvā diśe bṛhaspataye 'dhipataye śvitrāya rakṣitre varṣāyeṣumate /
AVŚ, 13, 1, 38.1 yaśā yāsi pradiśo diśaś ca yaśāḥ paśūnām uta carṣaṇīnām /
AVŚ, 13, 2, 2.1 diśāṃ prajñānāṃ svarayantam arciṣā supakṣam āśuṃ patayantam arṇave /
AVŚ, 13, 2, 2.2 stavāma sūryaṃ bhuvanasya gopāṃ yo raśmibhir diśa ābhāti sarvāḥ //
AVŚ, 13, 2, 41.1 sarvā diśaḥ samacarad rohito 'dhipatir divaḥ /
AVŚ, 13, 3, 6.1 yasmin ṣaḍ urvīḥ pañca diśo adhiśritāś catasra āpo yajñasya trayo 'kṣarāḥ /
AVŚ, 13, 3, 19.2 ṛtasya tantuṃ manasā mimānaḥ sarvā diśaḥ pavate mātariśvā /
AVŚ, 13, 4, 34.0 sa vai digbhyo 'jāyata tasmād diśo 'jāyanta //
AVŚ, 13, 4, 34.0 sa vai digbhyo 'jāyata tasmād diśo 'jāyanta //
AVŚ, 15, 2, 1.1 sa udatiṣṭhat sa prācīṃ diśam anuvyacalat /
AVŚ, 15, 2, 1.5 tasya prācyāṃ diśi śraddhā puṃścalī mitro māgadho vijñānaṃ vāso 'har uṣṇīṣaṃ rātrī keśā haritau pravartau kalmalir maṇiḥ /
AVŚ, 15, 2, 2.1 sa udatiṣṭhat sa dakṣiṇāṃ diśam anuvyacalat /
AVŚ, 15, 2, 2.5 tasya dakṣiṇāyāṃ diśy uṣāḥ puṃścalī mantro māgadho vijñānaṃ vāso 'har uṣṇīṣaṃ rātrī keśā haritau pravartau kalmalir maṇiḥ /
AVŚ, 15, 2, 3.1 sa udatiṣṭhat sa pratīcīṃ diśam anuvyacalat /
AVŚ, 15, 2, 3.5 tasya pratīcyāṃ diśīrā puṃścalī haso māgadho vijñānaṃ vāso 'har uṣṇīṣaṃ rātrī keśā haritau pravartau kalmalir maṇiḥ /
AVŚ, 15, 2, 4.1 sa udatiṣṭhat sa udīcīṃ diśam anuvyacalat /
AVŚ, 15, 2, 4.5 tasyodīcyāṃ diśi vidyut puṃścalī stanayitnur māgadho vijñānaṃ vāso 'har uṣṇīṣaṃ rātrī keśā haritau pravartau kalmalir maṇiḥ /
AVŚ, 15, 4, 1.1 tasmai prācyā diśaḥ /
AVŚ, 15, 4, 1.3 vāsantāv enaṃ māsau prācyā diśo gopāyato bṛhac ca rathantaraṃ cānutiṣṭhato ya evaṃ veda //
AVŚ, 15, 4, 2.1 tasmai dakṣiṇāyā diśaḥ /
AVŚ, 15, 4, 2.3 graiṣmāv enaṃ māsau dakṣiṇāyā diśo gopāyato yajñāyajñiyaṃ ca vāmadevyaṃ cānutiṣṭhato ya evaṃ veda //
AVŚ, 15, 4, 3.1 tasmai pratīcyā diśaḥ /
AVŚ, 15, 4, 3.3 vārṣikāv enaṃ māsau pratīcyā diśo gopāyato vairūpaṃ ca vairājaṃ cānutiṣṭhato ya evaṃ veda //
AVŚ, 15, 4, 4.1 tasmā udīcyā diśaḥ /
AVŚ, 15, 4, 4.3 śāradāv enaṃ māsāv udīcyā diśo gopāyataḥ śyaitaṃ ca naudhasaṃ cānutiṣṭhato ya evaṃ veda //
AVŚ, 15, 4, 5.1 tasmai dhruvāyā diśaḥ /
AVŚ, 15, 4, 5.3 haimanāv enaṃ māsau dhruvāyā diśo gopāyato bhūmiś cāgniś cānutiṣṭhato ya evaṃ veda //
AVŚ, 15, 4, 6.1 tasmā ūrdhvāyā diśaḥ /
AVŚ, 15, 4, 6.3 śaiśirāvenaṃ māsāv ūrdhvāyā diśo gopāyato dyauś cādityaś cānutiṣṭhato ya evaṃ veda //
AVŚ, 15, 5, 1.1 tasmai prācyā diśo antardeśād bhavam iṣvāsam anuṣṭhātāram akurvan /
AVŚ, 15, 5, 1.2 bhava enam iṣvāsaḥ prācyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 2.1 tasmai dakṣiṇāyā diśo antardeśāccharvam iṣvāsam anuṣṭhātāram akurvan /
AVŚ, 15, 5, 2.2 śarva enam iṣvāso dakṣiṇāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 3.1 tasmai pratīcyā diśo antardeśāt paśupatim iṣvāsam anuṣṭhātāram akurvan /
AVŚ, 15, 5, 3.2 paśupatir enam iṣvāsaḥ pratīcyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 4.1 tasmā udīcyā diśo antardeśād ugraṃ devam iṣvāsam anuṣṭhātāram akurvan /
AVŚ, 15, 5, 4.2 ugra enaṃ deva iṣvāsa udīcyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 5.1 tasmai dhruvāyā diśo antardeśād rudram iṣvāsam anuṣṭhātāram akurvan /
AVŚ, 15, 5, 5.2 rudra enam iṣvāso dhruvāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 6.1 tasmā ūrdhvāyā diśo antardeśān mahādevam iṣvāsam anuṣṭhātāram akurvan /
AVŚ, 15, 5, 6.2 mahādeva enam iṣvāsa ūrdhvāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 6, 1.1 sa dhruvāṃ diśam anuvyacalat /
AVŚ, 15, 6, 2.1 sa ūrdhvāṃ diśam anuvyacalat /
AVŚ, 15, 6, 3.1 sa uttamāṃ diśam anuvyacalat /
AVŚ, 15, 6, 4.1 sa bṛhatīṃ diśam anuvyacalat /
AVŚ, 15, 6, 5.1 sa paramāṃ diśam anuvyacalat /
AVŚ, 15, 6, 6.1 so 'nādiṣṭāṃ diśam anuvyacalat /
AVŚ, 15, 6, 7.1 so 'nāvṛttāṃ diśam anuvyacalat tato nāvartsyann amanyata /
AVŚ, 15, 6, 8.1 sa diśo 'nuvyacalat taṃ virāḍ anuvyacalat sarve ca devāḥ sarvāś ca devatāḥ /
AVŚ, 15, 14, 1.1 sa yat prācīṃ diśam anuvyacalan mārutaṃ śardho bhūtvānuvyacalan mano 'nnādaṃ kṛtvā /
AVŚ, 15, 14, 2.1 sa yad dakṣiṇāṃ diśam anuvyacalad indro bhūtvānuvyacalad balam annādaṃ kṛtvā /
AVŚ, 15, 14, 3.1 sa yat pratīcīṃ diśam anuvyacalad varuṇo rājā bhūtvānuvyacalad apo 'nnādīḥ kṛtvā /
AVŚ, 15, 14, 4.1 sa yad udīcīṃ diśam anuvyacalat somo rājā bhūtvānuvyacalat saptarṣibhir huta āhutim annādīṃ kṛtvā /
AVŚ, 15, 14, 5.1 sa yad dhruvāṃ diśam anuvyacalad viṣṇur bhūtvānuvyacalad virājam annādīṃ kṛtvā /
AVŚ, 15, 14, 9.1 sa yad ūrdhvāṃ diśam anuvyacalad bṛhaspatir bhūtvānuvyacalad vaṣaṭkāram annādaṃ kṛtvā /
AVŚ, 18, 1, 46.2 ye pārthive rajasy ā niṣaktā ye vā nūnaṃ suvṛjanāsu dikṣu //
AVŚ, 18, 3, 25.1 indro mā marutvān prācyā diśaḥ pātu bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 26.1 dhātā mā nirṛtyā dakṣiṇāyā diśaḥ pātu bāhucyutā pṛthivī dyāṃ ivopari /
AVŚ, 18, 3, 27.1 aditir mādityaiḥ pratīcyā diśaḥ pātu bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 28.1 somo mā viśvair devair udīcyā diśaḥ pātu bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 30.1 prācyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 31.1 dakṣiṇāyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 32.1 pratīcyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 33.1 udīcyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 34.1 dhruvāyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 35.1 ūrdhvāyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 4, 6.2 juhu dyāṃ gaccha yajamānena sākaṃ sruveṇa vatsena diśaḥ prapīnāḥ sarvā dhukṣvāhṛṇīyamānaḥ //
AVŚ, 18, 4, 7.2 atrādadhur yajamānāya lokaṃ diśo bhūtāni yad akalpayanta //
AVŚ, 18, 4, 9.2 dakṣiṇāgniṣ ṭe tapatu śarma varmottarato madhyato antarikṣād diśodiśo agne pari pāhi ghorāt //
AVŚ, 18, 4, 9.2 dakṣiṇāgniṣ ṭe tapatu śarma varmottarato madhyato antarikṣād diśodiśo agne pari pāhi ghorāt //
AVŚ, 19, 35, 4.2 pari mā bhūtāt pari mota bhavyād diśo diśo jaṅgiḍaḥ pātv asmān //
AVŚ, 19, 35, 4.2 pari mā bhūtāt pari mota bhavyād diśo diśo jaṅgiḍaḥ pātv asmān //