Occurrences

Kauśikasūtra
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Kāvyādarśa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Skandapurāṇa
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Saddharmapuṇḍarīkasūtra

Kauśikasūtra
KauśS, 7, 1, 5.0 diṣṭyā mukhaṃ vimāya saṃviśati //
KauśS, 7, 1, 7.0 tisro diṣṭīḥ //
KauśS, 11, 6, 2.0 diṣṭikudiṣṭivitastinimuṣṭyaratnipadaprakramāḥ //
Avadānaśataka
AvŚat, 3, 3.25 sā āttamanāttamanāḥ svāmina ārocayati diṣṭyā āryaputra vardhase /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 2, 31.0 diṣṭivitastyoś ca //
Buddhacarita
BCar, 8, 34.2 gato 'ryaputro hyapunarnivṛttaye ramasva diṣṭyā saphalaḥ śramastava //
Mahābhārata
MBh, 1, 1, 76.1 svāgataṃ sarvathā diṣṭyā pāṇḍoḥ paśyāma saṃtatim /
MBh, 1, 1, 193.7 diṣṭyedam āgatam iti matvā sa prājñasattamaḥ //
MBh, 1, 32, 16.1 diṣṭyā ca buddhir dharme te niviṣṭā pannagottama /
MBh, 1, 42, 3.2 putra diṣṭyāsi samprāpta imaṃ deśaṃ yadṛcchayā /
MBh, 1, 115, 4.2 diṣṭyā tvidānīṃ bhartur me kuntyām apyasti saṃtatiḥ //
MBh, 1, 119, 38.92 anyonyagatasauhārdād diṣṭyā diṣṭyeti cābruvan /
MBh, 1, 119, 38.92 anyonyagatasauhārdād diṣṭyā diṣṭyeti cābruvan /
MBh, 1, 122, 38.13 diṣṭyā prāpto 'si viprarṣe mahān me 'nugrahaḥ kṛtaḥ /
MBh, 1, 126, 14.1 svāgataṃ te mahābāho diṣṭyā prāpto 'si mānada /
MBh, 1, 136, 13.1 diṣṭyā tvidānīṃ pāpātmā dagdho 'yam atidurmatiḥ /
MBh, 1, 180, 22.2 prīto 'smi diṣṭyā hi pitṛṣvasā naḥ pṛthā vimuktā saha kauravāgryaiḥ /
MBh, 1, 183, 8.1 diṣṭyā tasmāt pāvakāt sampramuktā yūyaṃ sarve pāṇḍavāḥ śatrusāhāḥ /
MBh, 1, 183, 8.2 diṣṭyā pāpo dhṛtarāṣṭrasya putraḥ sahāmātyo na sakāmo 'bhaviṣyat /
MBh, 1, 183, 8.3 diṣṭyā kṛṣṇā vīryam āśritya labdhā diṣṭyā bhūyaḥ śaśvad evaṃ kṛtārthāḥ //
MBh, 1, 183, 8.3 diṣṭyā kṛṣṇā vīryam āśritya labdhā diṣṭyā bhūyaḥ śaśvad evaṃ kṛtārthāḥ //
MBh, 1, 192, 17.2 uvāca diṣṭyā kuravo vardhanta iti vismitaḥ /
MBh, 1, 192, 18.2 abravīt paramaprīto diṣṭyā diṣṭyeti bhārata //
MBh, 1, 192, 18.2 abravīt paramaprīto diṣṭyā diṣṭyeti bhārata //
MBh, 1, 192, 21.9 ākāracchādanārthaṃ tu diṣṭyā diṣṭyeti cābravīt /
MBh, 1, 192, 21.9 ākāracchādanārthaṃ tu diṣṭyā diṣṭyeti cābravīt /
MBh, 1, 195, 13.1 diṣṭyā dharanti te vīrā diṣṭyā jīvati sā pṛthā /
MBh, 1, 195, 13.1 diṣṭyā dharanti te vīrā diṣṭyā jīvati sā pṛthā /
MBh, 1, 195, 13.2 diṣṭyā purocanaḥ pāpo na sakāmo 'tyayaṃ gataḥ /
MBh, 1, 198, 5.1 diṣṭyā jīvanti te pārthā diṣṭyā jīvati sā pṛthā /
MBh, 1, 198, 5.1 diṣṭyā jīvanti te pārthā diṣṭyā jīvati sā pṛthā /
MBh, 1, 198, 5.2 diṣṭyā drupadakanyāṃ ca labdhavanto mahārathāḥ //
MBh, 1, 198, 6.1 diṣṭyā vardhāmahe sarve diṣṭyā śāntaḥ purocanaḥ /
MBh, 1, 198, 6.1 diṣṭyā vardhāmahe sarve diṣṭyā śāntaḥ purocanaḥ /
MBh, 1, 198, 6.2 diṣṭyā mama paraṃ duḥkham apanītaṃ mahādyute /
MBh, 2, 5, 47.3 yātrām ārabhase diṣṭyā prāptakālam ariṃdama //
MBh, 2, 22, 33.2 diṣṭyā mokṣād yaśo dīptam āptaṃ te puruṣottama //
MBh, 2, 22, 45.1 diṣṭyā bhīmena balavāñ jarāsaṃdho nipātitaḥ /
MBh, 2, 22, 46.1 diṣṭyā kuśalinau cemau bhīmasenadhanaṃjayau /
MBh, 2, 42, 12.2 diṣṭyā tvidaṃ sarvarājñāṃ saṃnidhāvadya vartate //
MBh, 2, 42, 36.1 diṣṭyā vardhasi dharmajña sāmrājyaṃ prāptavān vibho /
MBh, 2, 42, 46.2 rājasūyaṃ kratuśreṣṭhaṃ diṣṭyā tvaṃ prāptavān asi //
MBh, 3, 7, 18.2 diṣṭyā prāpto 'si dharmajña diṣṭyā smarasi me 'nagha //
MBh, 3, 7, 18.2 diṣṭyā prāpto 'si dharmajña diṣṭyā smarasi me 'nagha //
MBh, 3, 12, 28.1 kirmīras tvabravīd enaṃ diṣṭyā devair idaṃ mama /
MBh, 3, 12, 30.1 so 'yam āsādito diṣṭyā bhrātṛhā kāṅkṣitaś ciram /
MBh, 3, 62, 41.2 sarvam etat kariṣyāmi diṣṭyā te vratam īdṛśam //
MBh, 3, 76, 10.2 diṣṭyā sameto dāraiḥ svair bhavān ityabhyanandata //
MBh, 3, 77, 12.1 diṣṭyā tvayārjitaṃ vittaṃ pratipāṇāya naiṣadha /
MBh, 3, 77, 12.2 diṣṭyā ca duṣkṛtaṃ karma damayantyāḥ kṣayaṃ gatam /
MBh, 3, 77, 12.3 diṣṭyā ca dhriyase rājan sadāro 'rinibarhaṇa //
MBh, 3, 171, 11.2 diṣṭyā dhanaṃjayāstrāṇi tvayā prāptāni bhārata /
MBh, 3, 171, 11.3 diṣṭyā cārādhito rājā devānām īśvaraḥ prabhuḥ //
MBh, 3, 171, 12.1 diṣṭyā ca bhagavān sthāṇur devyā saha paraṃtapa /
MBh, 3, 171, 13.1 diṣṭyā ca lokapālais tvaṃ sameto bharatarṣabha /
MBh, 3, 171, 13.2 diṣṭyā vardhāmahe sarve diṣṭyāsi punarāgataḥ //
MBh, 3, 171, 13.2 diṣṭyā vardhāmahe sarve diṣṭyāsi punarāgataḥ //
MBh, 3, 176, 10.1 diṣṭyā tvaṃ kṣudhitasyādya devair bhakṣo mahābhuja /
MBh, 3, 176, 10.2 diṣṭyā kālasya mahataḥ priyāḥ prāṇā hi dehinām //
MBh, 3, 180, 22.2 uvāca diṣṭyā bhavatāṃ śivena prāptaḥ kirīṭī muditaḥ kṛtāstraḥ //
MBh, 3, 205, 14.2 ihāham āgato diṣṭyā diṣṭyā me saṃgataṃ tvayā /
MBh, 3, 205, 14.2 ihāham āgato diṣṭyā diṣṭyā me saṃgataṃ tvayā /
MBh, 3, 231, 17.2 diṣṭyā loke pumān asti kaścid asmatpriye sthitaḥ /
MBh, 3, 235, 13.1 diṣṭyā bhavadbhir balibhiḥ śaktaiḥ sarvair na hiṃsitaḥ /
MBh, 3, 236, 9.1 diṣṭyā jīvasi gāndhāre diṣṭyā naḥ saṃgamaḥ punaḥ /
MBh, 3, 236, 9.1 diṣṭyā jīvasi gāndhāre diṣṭyā naḥ saṃgamaḥ punaḥ /
MBh, 3, 236, 9.2 diṣṭyā tvayā jitāś caiva gandharvāḥ kāmarūpiṇaḥ //
MBh, 3, 236, 10.1 diṣṭyā samagrān paśyāmi bhrātṝṃste kurunandana /
MBh, 3, 242, 11.2 abravīn nṛpaśārdūlo diṣṭyā rājā suyodhanaḥ /
MBh, 3, 243, 2.2 ūcur diṣṭyā nṛpāvighnāt samāpto 'yaṃ kratus tava //
MBh, 3, 243, 9.2 diṣṭyā te bharataśreṣṭha samāpto 'yaṃ mahākratuḥ //
MBh, 3, 282, 23.2 cakṣuṣaś cātmano lābhāt tribhir diṣṭyā vivardhase //
MBh, 3, 298, 9.1 diṣṭyā pañcasu rakto 'si diṣṭyā te ṣaṭpadī jitā /
MBh, 3, 298, 9.1 diṣṭyā pañcasu rakto 'si diṣṭyā te ṣaṭpadī jitā /
MBh, 4, 21, 46.2 diṣṭyā tvaṃ darśanīyo 'si diṣṭyātmānaṃ praśaṃsasi /
MBh, 4, 21, 46.2 diṣṭyā tvaṃ darśanīyo 'si diṣṭyātmānaṃ praśaṃsasi /
MBh, 4, 23, 19.2 diṣṭyā sairandhri muktāsi diṣṭyāsi punarāgatā /
MBh, 4, 23, 19.2 diṣṭyā sairandhri muktāsi diṣṭyāsi punarāgatā /
MBh, 4, 23, 19.3 diṣṭyā vinihatāḥ sūtā ye tvāṃ kliśyantyanāgasam //
MBh, 4, 39, 22.1 diṣṭyā tvāṃ pārtha paśyāmi svāgataṃ te dhanaṃjaya /
MBh, 4, 63, 20.2 diṣṭyā te nirjitā gāvaḥ kuravaśca parājitāḥ /
MBh, 4, 63, 20.3 diṣṭyā te jīvitaḥ putraḥ śrūyate pārthivarṣabha //
MBh, 4, 66, 22.2 dhanaṃjayaṃ puraskṛtya diṣṭyā diṣṭyeti cābravīt //
MBh, 4, 66, 22.2 dhanaṃjayaṃ puraskṛtya diṣṭyā diṣṭyeti cābravīt //
MBh, 4, 66, 25.1 diṣṭyā bhavantaḥ samprāptāḥ sarve kuśalino vanāt /
MBh, 4, 66, 25.2 diṣṭyā ca pāritaṃ kṛcchram ajñātaṃ vai durātmabhiḥ //
MBh, 5, 8, 19.2 araṇyavāsād diṣṭyāsi vimukto jayatāṃ vara //
MBh, 5, 16, 28.1 te vai samāgamya mahendram ūcur diṣṭyā tvāṣṭro nihataścaiva vṛtraḥ /
MBh, 5, 16, 28.2 diṣṭyā ca tvāṃ kuśalinam akṣataṃ ca paśyāmo vai nihatāriṃ ca śakra //
MBh, 5, 17, 2.1 so 'bravīd arcya devendraṃ diṣṭyā vai vardhate bhavān /
MBh, 5, 17, 3.1 diṣṭyā ca nahuṣo bhraṣṭo devarājyāt puraṃdara /
MBh, 5, 17, 3.2 diṣṭyā hatāriṃ paśyāmi bhavantaṃ balasūdana //
MBh, 5, 17, 16.2 diṣṭyā vardhāmahe śakra hato brāhmaṇakaṇṭakaḥ //
MBh, 5, 17, 20.1 upagamyābruvan sarve diṣṭyā vardhasi śatruhan /
MBh, 5, 17, 20.2 hataśca nahuṣaḥ pāpo diṣṭyāgastyena dhīmatā /
MBh, 5, 17, 20.3 diṣṭyā pāpasamācāraḥ kṛtaḥ sarpo mahītale //
MBh, 5, 21, 2.1 diṣṭyā kuśalinaḥ sarve pāṇḍavāḥ saha bāndhavaiḥ /
MBh, 5, 21, 2.2 diṣṭyā sahāyavantaśca diṣṭyā dharme ca te ratāḥ //
MBh, 5, 21, 2.2 diṣṭyā sahāyavantaśca diṣṭyā dharme ca te ratāḥ //
MBh, 5, 21, 3.1 diṣṭyā ca saṃdhikāmāste bhrātaraḥ kurunandanāḥ /
MBh, 5, 21, 3.2 diṣṭyā na yuddhamanasaḥ saha dāmodareṇa te //
MBh, 5, 22, 1.3 ajātaśatruṃ ca sabhājayethā diṣṭyānagha grāmam upasthitastvam //
MBh, 5, 23, 3.2 diṣṭyā rājaṃstvām arogaṃ prapaśye sahāyavantaṃ ca mahendrakalpam //
MBh, 5, 117, 1.3 diṣṭyā kṛtārthaṃ paśyāmi bhavantam iha vai dvija //
MBh, 5, 171, 3.2 āha satyavatī hṛṣṭā diṣṭyā putra jitaṃ tvayā //
MBh, 5, 179, 1.3 diṣṭyā bhīṣma mayā sārdhaṃ yoddhum icchasi saṃgare //
MBh, 5, 186, 17.2 bhīṣmo vasūnām anyatamo diṣṭyā jīvasi putraka //
MBh, 6, 50, 112.1 diṣṭyā kaliṅgarājaśca rājaputraśca ketumān /
MBh, 6, 115, 61.1 diṣṭyā jayasi kauravya diṣṭyā bhīṣmo nipātitaḥ /
MBh, 6, 115, 61.1 diṣṭyā jayasi kauravya diṣṭyā bhīṣmo nipātitaḥ /
MBh, 7, 8, 5.1 pāñcālaputro nyavadhīd diṣṭyā sa varam acyutam /
MBh, 7, 39, 2.1 diṣṭyā paśyāmi saṃgrāme māninaṃ śatrum āgatam /
MBh, 7, 47, 11.2 diṣṭyā tvam api jānīṣe yoddhuṃ na tvadya mokṣyase //
MBh, 7, 54, 14.1 diṣṭyā mahāratho vīraḥ pitustulyaparākramaḥ /
MBh, 7, 77, 7.1 diṣṭyā tvidānīṃ samprāpta eṣa te bāṇagocaram /
MBh, 7, 77, 10.1 sa diṣṭyā samanuprāptastava pārtha rathāntikam /
MBh, 7, 77, 15.1 diṣṭyaiṣa tava bāṇānāṃ gocare parivartate /
MBh, 7, 77, 15.2 pratighātāya kāryasya diṣṭyā ca yatate 'grataḥ //
MBh, 7, 77, 16.1 diṣṭyā jānāti saṃgrāme yoddhavyaṃ hi tvayā saha /
MBh, 7, 77, 16.2 diṣṭyā ca saphalāḥ pārtha sarve kāmā hi kāmitāḥ //
MBh, 7, 103, 33.2 diṣṭyā jīvati saṃgrāme savyasācī dhanaṃjayaḥ //
MBh, 7, 103, 34.1 diṣṭyā ca kuśalī vīraḥ sātyakiḥ satyavikramaḥ /
MBh, 7, 103, 34.2 diṣṭyā śṛṇomi garjantau vāsudevadhanaṃjayau //
MBh, 7, 103, 35.2 sa hantā dviṣatāṃ saṃkhye diṣṭyā jīvati phalgunaḥ //
MBh, 7, 103, 36.2 sa hantā ripusainyānāṃ diṣṭyā jīvati phalgunaḥ //
MBh, 7, 103, 37.2 nirjitā rathinaikena diṣṭyā pārthaḥ sa jīvati //
MBh, 7, 103, 38.2 yo 'jayanmatsyanagare diṣṭyā pārthaḥ sa jīvati //
MBh, 7, 103, 39.2 yo 'vadhīd bhujavīryeṇa diṣṭyā pārthaḥ sa jīvati //
MBh, 7, 103, 40.2 jitavān yo 'stravīryeṇa diṣṭyā pārthaḥ sa jīvati //
MBh, 7, 103, 41.2 mama priyaśca satataṃ diṣṭyā jīvati phalgunaḥ //
MBh, 7, 117, 2.2 adya prāpto 'si diṣṭyā me cakṣurviṣayam ityuta //
MBh, 7, 123, 21.1 diṣṭyā sampāditā jiṣṇo pratijñā mahatī tvayā /
MBh, 7, 123, 21.2 diṣṭyā ca nihataḥ pāpo vṛddhakṣatraḥ sahātmajaḥ //
MBh, 7, 124, 3.1 diṣṭyā paśyāmi saṃgrāme tīrṇabhārau mahārathau /
MBh, 7, 124, 3.2 diṣṭyā ca nihataḥ pāpaḥ saindhavaḥ puruṣādhamaḥ //
MBh, 7, 124, 4.1 kṛṣṇa diṣṭyā mama prītir mahatī pratipāditā /
MBh, 7, 124, 4.2 diṣṭyā śatrugaṇāścaiva nimagnāḥ śokasāgare //
MBh, 7, 124, 29.1 diṣṭyā paśyāmi vāṃ vīrau vimuktau sainyasāgarāt /
MBh, 7, 124, 29.3 diṣṭyā ca nirjitāḥ saṃkhye pṛthivyāṃ sarvapārthivāḥ //
MBh, 7, 124, 30.1 yuvāṃ vijayinau cāpi diṣṭyā paśyāmi saṃyuge /
MBh, 7, 124, 30.2 diṣṭyā droṇo jitaḥ saṃkhye hārdikyaśca mahābalaḥ //
MBh, 7, 124, 31.1 sainyārṇavaṃ samuttīrṇau diṣṭyā paśyāmi cānaghau /
MBh, 7, 124, 31.3 mama prāṇasamau caiva diṣṭyā paśyāmi vām aham //
MBh, 7, 155, 14.1 diṣṭyāpanītakavaco diṣṭyāpahṛtakuṇḍalaḥ /
MBh, 7, 155, 14.1 diṣṭyāpanītakavaco diṣṭyāpahṛtakuṇḍalaḥ /
MBh, 7, 155, 14.2 diṣṭyā ca vyaṃsitā śaktir amoghāsya ghaṭotkace //
MBh, 7, 158, 54.1 karṇam āsādya saṃgrāme diṣṭyā jīvati phalgunaḥ /
MBh, 7, 158, 55.1 na cāgād dvairathaṃ jiṣṇur diṣṭyā taṃ bharatarṣabha /
MBh, 7, 158, 57.2 diṣṭyā rakṣo hataṃ yuddhe sūtaputreṇa mānada //
MBh, 7, 168, 8.1 diṣṭyā tāta manaste 'dya svadharmam anuvartate /
MBh, 7, 168, 8.2 ānṛśaṃsye ca te diṣṭyā buddhiḥ satatam acyuta //
MBh, 8, 13, 23.2 abhaiṣma yasmān maraṇād iva prajāḥ sa vīra diṣṭyā nihatas tvayā ripuḥ //
MBh, 8, 46, 9.3 diṣṭyā yuvām anuprāptau jitvāsuram ivāmarau //
MBh, 8, 50, 25.1 diṣṭyāsi rājan nirujo diṣṭyā na grahaṇaṃ gataḥ /
MBh, 8, 50, 25.1 diṣṭyāsi rājan nirujo diṣṭyā na grahaṇaṃ gataḥ /
MBh, 8, 67, 1.2 athābravīd vāsudevo rathastho rādheya diṣṭyā smarasīha dharmam /
MBh, 8, 69, 14.1 diṣṭyā gāṇḍīvadhanvā ca pāṇḍavaś ca vṛkodaraḥ /
MBh, 8, 69, 16.2 diṣṭyā jayasi rājendra diṣṭyā vardhasi pāṇḍava //
MBh, 8, 69, 16.2 diṣṭyā jayasi rājendra diṣṭyā vardhasi pāṇḍava //
MBh, 8, 69, 19.2 diṣṭyā diṣṭyeti rājendra prītyā cedam uvāca ha //
MBh, 8, 69, 19.2 diṣṭyā diṣṭyeti rājendra prītyā cedam uvāca ha //
MBh, 8, 69, 33.3 diṣṭyā jayasi govinda diṣṭyā karṇo nipātitaḥ //
MBh, 8, 69, 33.3 diṣṭyā jayasi govinda diṣṭyā karṇo nipātitaḥ //
MBh, 9, 27, 63.2 diṣṭyā hato naikṛtiko durātmā sahātmajo vīra raṇe tvayeti //
MBh, 9, 28, 55.2 upayāya ca mām ūcur diṣṭyā jīvasi saṃjaya //
MBh, 9, 28, 84.2 asmin kurukṣaye vṛtte diṣṭyā tvaṃ putra jīvasi //
MBh, 9, 29, 14.2 diṣṭyā paśyāmi vo muktān īdṛśāt puruṣakṣayāt /
MBh, 9, 31, 22.2 diṣṭyā tvam api jānīṣe kṣatradharmaṃ suyodhana /
MBh, 9, 31, 22.3 diṣṭyā te vartate buddhir yuddhāyaiva mahābhuja //
MBh, 9, 31, 23.1 diṣṭyā śūro 'si kauravya diṣṭyā jānāsi saṃgaram /
MBh, 9, 31, 23.1 diṣṭyā śūro 'si kauravya diṣṭyā jānāsi saṃgaram /
MBh, 9, 55, 30.3 tat sarvaṃ yātayāmyadya diṣṭyā dṛṣṭo 'si durmate //
MBh, 9, 55, 38.1 cirakālepsitaṃ diṣṭyā hṛdayastham idaṃ mama /
MBh, 9, 59, 44.1 diṣṭyā gatastvam ānṛṇyaṃ mātuḥ kopasya cobhayoḥ /
MBh, 9, 59, 44.2 diṣṭyā jayasi durdharṣa diṣṭyā śatrur nipātitaḥ //
MBh, 9, 59, 44.2 diṣṭyā jayasi durdharṣa diṣṭyā śatrur nipātitaḥ //
MBh, 9, 60, 11.2 duryodhanaśiro diṣṭyā pādena mṛditaṃ tvayā //
MBh, 9, 60, 12.2 duḥśāsanasya rudhiraṃ diṣṭyā pītaṃ tvayānagha //
MBh, 9, 60, 13.2 mūrdhni teṣāṃ kṛtaḥ pādo diṣṭyā te svena karmaṇā //
MBh, 9, 60, 14.2 bhīma diṣṭyā pṛthivyāṃ te prathitaṃ sumahad yaśaḥ //
MBh, 9, 60, 22.2 diṣṭyā hato 'yaṃ pāpātmā sāmātyajñātibāndhavaḥ //
MBh, 9, 61, 21.1 diṣṭyā jayasi kaunteya diṣṭyā te śatravo jitāḥ /
MBh, 9, 61, 21.1 diṣṭyā jayasi kaunteya diṣṭyā te śatravo jitāḥ /
MBh, 9, 61, 21.2 diṣṭyā gāṇḍīvadhanvā ca bhīmasenaśca pāṇḍavaḥ //
MBh, 9, 63, 24.1 diṣṭyā nāhaṃ jitaḥ saṃkhye parān preṣyavad āśritaḥ /
MBh, 9, 63, 24.2 diṣṭyā me vipulā lakṣmīr mṛte tvanyaṃ gatā vibho //
MBh, 9, 63, 26.1 diṣṭyā nāhaṃ parāvṛtto vairāt prākṛtavajjitaḥ /
MBh, 9, 63, 26.2 diṣṭyā na vimatiṃ kāṃcid bhajitvā tu parājitaḥ //
MBh, 9, 64, 26.1 diṣṭyā nāhaṃ parāvṛtto yuddhe kasyāṃcid āpadi /
MBh, 9, 64, 26.2 diṣṭyāhaṃ nihataḥ pāpaiś chalenaiva viśeṣataḥ //
MBh, 9, 64, 27.1 utsāhaś ca kṛto nityaṃ mayā diṣṭyā yuyutsatā /
MBh, 9, 64, 27.2 diṣṭyā cāsmi hato yuddhe nihatajñātibāndhavaḥ //
MBh, 9, 64, 28.1 diṣṭyā ca vo 'haṃ paśyāmi muktān asmāj janakṣayāt /
MBh, 10, 4, 1.2 diṣṭyā te pratikartavye matir jāteyam acyuta /
MBh, 10, 8, 148.3 diṣṭyā diṣṭyeti cānyonyaṃ sametyocur mahārathāḥ //
MBh, 10, 8, 148.3 diṣṭyā diṣṭyeti cānyonyaṃ sametyocur mahārathāḥ //
MBh, 10, 11, 10.1 diṣṭyā rājaṃstvam adyemām akhilāṃ bhokṣyase mahīm /
MBh, 10, 11, 11.1 diṣṭyā tvaṃ pārtha kuśalī mattamātaṅgagāminam /
MBh, 10, 11, 12.2 upaplavye mayā sārdhaṃ diṣṭyā tvaṃ na smariṣyasi //
MBh, 11, 12, 12.1 diṣṭyā tu puruṣavyāghro balavān satyavikramaḥ /
MBh, 11, 24, 4.1 diṣṭyā nedaṃ mahārāja dāruṇaṃ bharatakṣayam /
MBh, 11, 24, 5.1 diṣṭyā yūpadhvajaṃ vīraṃ putraṃ bhūrisahasradam /
MBh, 11, 24, 6.1 diṣṭyā snuṣāṇām ākrande ghoraṃ vilapitaṃ bahu /
MBh, 11, 24, 8.1 śvāpadair bhakṣyamāṇaṃ tvam aho diṣṭyā na paśyasi /
MBh, 11, 24, 9.2 snuṣāśca vidhavāḥ sarvā diṣṭyā nādyeha paśyasi //
MBh, 11, 24, 10.1 diṣṭyā tat kāñcanaṃ chatraṃ yūpaketor mahātmanaḥ /
MBh, 12, 1, 11.1 diṣṭyā muktāḥ stha saṃgrāmād asmāl lokabhayaṃkarāt /
MBh, 12, 16, 25.1 diṣṭyā duryodhanaḥ pāpo nihataḥ sānugo yudhi /
MBh, 12, 16, 25.2 draupadyāḥ keśapakṣasya diṣṭyā tvaṃ padavīṃ gataḥ //
MBh, 12, 39, 10.1 diṣṭyā jayasi rājendra śatrūñ śatrunisūdana /
MBh, 12, 39, 10.2 diṣṭyā rājyaṃ punaḥ prāptaṃ dharmeṇa ca balena ca //
MBh, 12, 40, 19.1 yudhiṣṭhira mahābāho diṣṭyā jayasi pāṇḍava /
MBh, 12, 40, 19.2 diṣṭyā svadharmaṃ prāpto 'si vikrameṇa mahādyute //
MBh, 12, 40, 20.1 diṣṭyā gāṇḍīvadhanvā ca bhīmasenaśca pāṇḍavaḥ /
MBh, 12, 163, 22.2 svāgataṃ bhavate vipra diṣṭyā prāpto 'si me gṛham /
MBh, 12, 167, 6.2 prāha cedaṃ virūpākṣaṃ diṣṭyāyaṃ jīvatītyuta //
MBh, 12, 173, 16.2 sahante tāni duḥkhāni diṣṭyā tvaṃ na tathā mune //
MBh, 12, 173, 17.1 diṣṭyā tvaṃ na sṛgālo vai na kṛmir na ca mūṣakaḥ /
MBh, 12, 192, 10.1 diṣṭyā devi prasannā tvaṃ darśanaṃ cāgatā mama /
MBh, 12, 338, 14.2 svāgataṃ te mahābāho diṣṭyā prāpto 'si me 'ntikam //
MBh, 13, 18, 44.2 diṣṭyā dṛṣṭo 'si me putra kṛtavidya ihāgataḥ //
MBh, 13, 70, 12.2 diṣṭyā cāsi punaḥ prāpto na hi te mānuṣaṃ vapuḥ //
MBh, 13, 81, 24.2 diṣṭyā prasādo yuṣmābhiḥ kṛto me 'nugrahātmakaḥ /
MBh, 13, 123, 1.3 diṣṭyaivaṃ tvaṃ vijānāsi diṣṭyā te buddhir īdṛśī /
MBh, 13, 123, 1.3 diṣṭyaivaṃ tvaṃ vijānāsi diṣṭyā te buddhir īdṛśī /
MBh, 13, 123, 2.2 diṣṭyā nābhibhavanti tvāṃ daivaste 'yam anugrahaḥ /
MBh, 13, 153, 26.1 diṣṭyā prāpto 'si kaunteya sahāmātyo yudhiṣṭhira /
MBh, 14, 56, 3.1 diṣṭyā tvam asi kalyāṇa ṣaṣṭhe kāle mamāntikam /
MBh, 14, 67, 19.2 abhivādayiṣye diṣṭyeti tad idaṃ vitathīkṛtam //
MBh, 14, 88, 11.2 diṣṭyā sa kuśalī jiṣṇur upayāti ca mādhava //
MBh, 14, 89, 17.2 diṣṭyāsi pārtha kuśalī dhanyo rājā yudhiṣṭhiraḥ //
MBh, 15, 6, 15.2 diṣṭyā śuśrūṣamāṇastvāṃ mokṣyāmi manaso jvaram //
MBh, 15, 17, 11.1 diṣṭyā tvadya mahābāho dhṛtarāṣṭraḥ prayācati /
MBh, 15, 29, 11.1 diṣṭyā drakṣyāmi tāṃ kuntīṃ vartayantīṃ tapasvinīm /
MBh, 15, 35, 22.2 diṣṭyā mahātmā kaunteyaṃ mahāyogabalānvitaḥ //
MBh, 16, 7, 21.1 na ca bhokṣye na jīviṣye diṣṭyā prāpto 'si pāṇḍava /
Rāmāyaṇa
Rām, Bā, 17, 34.2 pātrabhūto 'si me vipra diṣṭyā prāpto 'si dhārmika /
Rām, Bā, 50, 13.1 svāgataṃ te naraśreṣṭha diṣṭyā prāpto 'si rāghava /
Rām, Bā, 68, 9.1 svāgataṃ te mahārāja diṣṭyā prāpto 'si rāghava /
Rām, Bā, 68, 10.1 diṣṭyā prāpto mahātejā vasiṣṭho bhagavān ṛṣiḥ /
Rām, Bā, 68, 11.1 diṣṭyā me nirjitā vighnā diṣṭyā me pūjitaṃ kulam /
Rām, Bā, 68, 11.1 diṣṭyā me nirjitā vighnā diṣṭyā me pūjitaṃ kulam /
Rām, Ay, 2, 29.2 vatsaḥ śreyasi jātas te diṣṭyāsau tava rāghavaḥ /
Rām, Ay, 2, 29.3 diṣṭyā putraguṇair yukto mārīca iva kaśyapaḥ //
Rām, Ay, 44, 18.1 diṣṭyā tvāṃ guha paśyāmi arogaṃ saha bāndhavaiḥ /
Rām, Ay, 69, 32.1 diṣṭyā na calito dharmād ātmā te sahalakṣmaṇaḥ /
Rām, Ay, 109, 21.2 sāntvayanty abravīd dhṛṣṭā diṣṭyā dharmam avekṣase //
Rām, Ay, 109, 22.2 avaruddhaṃ vane rāmaṃ diṣṭyā tvam anugacchasi //
Rām, Ār, 10, 35.1 diṣṭyā tv idānīm arthe 'smin svayam eva bravīṣi mām /
Rām, Ār, 11, 10.1 diṣṭyā rāmaś cirasyādya draṣṭuṃ māṃ samupāgataḥ /
Rām, Ār, 66, 14.1 svāgataṃ vāṃ naravyāghrau diṣṭyā paśyāmi cāpy aham /
Rām, Ār, 66, 14.2 diṣṭyā cemau nikṛttau me yuvābhyāṃ bāhubandhanau //
Rām, Ki, 4, 18.2 draṣṭavyā vānarendreṇa diṣṭyā darśanam āgatāḥ //
Rām, Ki, 10, 2.1 diṣṭyāsi kuśalī prāpto nihataś ca tvayā ripuḥ /
Rām, Ki, 58, 19.1 diṣṭyā jīvasi tāteti abruvanmāṃ maharṣayaḥ /
Rām, Su, 19, 13.2 diṣṭyaitad vyasanaṃ prāpto raudra ityeva harṣitāḥ //
Rām, Su, 32, 35.2 diṣṭyā jīvasi vaidehi rākṣasīvaśam āgatā //
Rām, Su, 33, 6.1 jānantī bata diṣṭyā māṃ vaidehi paripṛcchasi /
Rām, Su, 33, 70.1 diṣṭyāhaṃ harisainyānāṃ tvannāśam anuśocatām /
Rām, Su, 33, 71.1 diṣṭyā hi na mama vyarthaṃ devi sāgaralaṅghanam /
Rām, Su, 33, 71.2 prāpsyāmyaham idaṃ diṣṭyā tvaddarśanakṛtaṃ yaśaḥ //
Rām, Su, 34, 11.1 diṣṭyā ca kuśalī rāmo dharmātmā dharmavatsalaḥ /
Rām, Su, 54, 1.2 abhivādyābravīd diṣṭyā paśyāmi tvām ihākṣatām //
Rām, Su, 55, 34.1 diṣṭyā dṛṣṭā tvayā devī rāmapatnī yaśasvinī /
Rām, Su, 55, 34.2 diṣṭyā tyakṣyati kākutsthaḥ śokaṃ sītāviyogajam //
Rām, Yu, 20, 8.2 īdṛśaiḥ sacivair yukto mūrkhair diṣṭyā dharāmyaham //
Rām, Yu, 47, 91.1 diṣṭyāsi me rāghava dṛṣṭimārgaṃ prāpto 'ntagāmī viparītabuddhiḥ /
Rām, Yu, 66, 13.1 diṣṭyāsi darśanaṃ rāma mama tvaṃ prāptavān iha /
Rām, Yu, 89, 27.2 diṣṭyā tvāṃ vīra paśyāmi maraṇāt punar āgatam //
Rām, Yu, 92, 19.1 diṣṭyāsi mama duṣṭātmaṃścakṣurviṣayam āgataḥ /
Rām, Yu, 101, 7.2 diṣṭyā jīvasi dharmajñe jayena mama saṃyuge //
Rām, Yu, 107, 2.2 diṣṭyā kṛtam idaṃ karma tvayā śastrabhṛtāṃ vara //
Rām, Yu, 107, 3.1 diṣṭyā sarvasya lokasya pravṛddhaṃ dāruṇaṃ tamaḥ /
Rām, Yu, 115, 36.2 diṣṭyā tvayā sahāyena kṛtaṃ karma suduṣkaram //
Rām, Utt, 1, 13.2 tvāṃ tu diṣṭyā kuśalinaṃ paśyāmo hataśātravam //
Rām, Utt, 1, 15.1 diṣṭyā tvayā hato rāma rāvaṇaḥ putrapautravān /
Rām, Utt, 1, 15.2 diṣṭyā vijayinaṃ tvādya paśyāmaḥ saha bhāryayā //
Rām, Utt, 1, 16.1 diṣṭyā prahasto vikaṭo virūpākṣo mahodaraḥ /
Rām, Utt, 1, 17.2 diṣṭyā te samare rāma kumbhakarṇo nipātitaḥ //
Rām, Utt, 1, 18.1 diṣṭyā tvaṃ rākṣasendreṇa dvandvayuddham upāgataḥ /
Rām, Utt, 1, 19.2 dvandvayuddham anuprāpto diṣṭyā te rāvaṇir hataḥ //
Rām, Utt, 1, 20.1 diṣṭyā tasya mahābāho kālasyevābhidhāvataḥ /
Rām, Utt, 1, 22.2 diṣṭyā vardhasi kākutstha jayenāmitrakarśana //
Rām, Utt, 11, 4.1 diṣṭyā te putra samprāptaścintito 'yaṃ manorathaḥ /
Rām, Utt, 37, 11.2 diṣṭyā tvaṃ vijayī rāma rājyaṃ cāpi pratiṣṭhitam //
Rām, Utt, 37, 12.1 diṣṭyā pratyāhṛtā sītā diṣṭyā śatruḥ parājitaḥ /
Rām, Utt, 37, 12.1 diṣṭyā pratyāhṛtā sītā diṣṭyā śatruḥ parājitaḥ /
Rām, Utt, 58, 10.2 parṇaśālāṃ gato rātrau diṣṭyā diṣṭyeti cābravīt //
Rām, Utt, 58, 10.2 parṇaśālāṃ gato rātrau diṣṭyā diṣṭyeti cābravīt //
Rām, Utt, 60, 13.2 pratyuvāca naraśreṣṭhaṃ diṣṭyā prāpto 'si durmate //
Rām, Utt, 62, 2.1 diṣṭyā te vijayo vatsa diṣṭyā lavaṇarākṣasaḥ /
Rām, Utt, 62, 2.1 diṣṭyā te vijayo vatsa diṣṭyā lavaṇarākṣasaḥ /
Rām, Utt, 67, 8.2 svāgataṃ te naraśreṣṭha diṣṭyā prāpto 'si rāghava //
Rām, Utt, 100, 6.2 āgaccha viṣṇo bhadraṃ te diṣṭyā prāpto 'si rāghava //
Saundarānanda
SaundĀ, 12, 20.2 avatīrṇo 'si panthānaṃ diṣṭyā dṛṣṭyāvimūḍhayā //
SaundĀ, 18, 27.1 diṣṭyā durāpaḥ kṣaṇasaṃnipāto nāyaṃ kṛto mohavaśena moghaḥ /
SaundĀ, 18, 29.1 nirvāpya rāgāgnimudīrṇamadya diṣṭyā sukhaṃ svapsyasi vītadāhaḥ /
SaundĀ, 18, 32.1 diṣṭyāsi śāntiṃ paramāmupeto nistīrṇakāntāra ivāptasāraḥ /
SaundĀ, 18, 33.2 āsīt purastāttvayi me didṛkṣā tathāsi diṣṭyā mama darśanīyaḥ //
Amaruśataka
AmaruŚ, 1, 50.1 nabhasi jaladalakṣmīṃ sambhṛtāṃ vīkṣya diṣṭyā prasarasi yadi kāntetyardhamuktvā kathaṃcit /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 42.1 vardhatāṃ naś ciraṃ devo diṣṭyā prakṛtisaṃpadā /
BKŚS, 5, 211.2 gṛhasthe vardhase diṣṭyā prāptas te duhitur varaḥ //
BKŚS, 20, 174.2 diṣṭyā vṛddhir bhavaty adya mameva bhavatām iti //
BKŚS, 20, 193.2 vardhase devi diṣṭyeti mām uktvoktavatī punaḥ //
BKŚS, 20, 304.2 diṣṭyāmitagatiḥ prāptaḥ prītyā saṃbhāvyatām iti //
BKŚS, 22, 84.2 vardhayāmo vayaṃ diṣṭyā sārthavāhakuṭumbinīm //
Daśakumāracarita
DKCar, 2, 2, 299.1 atha kadācid acyutāmbarapītātapatviṣi kṣayiṇi vāsare hṛṣṭavarṇā śṛgālikojjvalena veṣeṇopasṛtya dūrasthānucarā mām upaśliṣyābravīt ārya diṣṭyā vardhase //
DKCar, 2, 5, 10.1 diṣṭyā cānucchiṣṭayauvanā yataḥ saukumāryamāgatāḥ santo 'pi saṃhatā ivāvayavāḥ prasnigdhatamāpi pāṇḍutānuviddheva dehacchaviḥ smarapīḍānabhijñatayā nātiviśadarāgo mukhe vidrumadyutiradharamaṇiḥ anatyāpūrṇam āraktamūlaṃ campakakuḍmaladalam iva kaṭhoraṃ kapolatalam anaṅgabāṇapātamuktāśaṅkaṃ ca visrabdhamadhuraṃ supyate na caitadvakṣaḥsthalaṃ nirdayavimardavistāritamukhastanayugalam asti cānatikrāntaśiṣṭamaryādacetaso mamāsyāmāsaktiḥ //
DKCar, 2, 5, 30.1 atha rājñaḥ śrāvastīśvarasya yathārthanāmno dharmavardhanasya kanyāṃ navamālikāṃ gharmakālasubhage kanyāpuravimānaharmyatale viśālakomalatalaṃ śayyātalamadhiśayānāṃ yadṛcchayopalabhya diṣṭyeyaṃ suptā parijanaśca gāḍhanidraḥ //
DKCar, 2, 7, 64.0 ādiṣṭaśca diṣṭyā dṛṣṭeṣṭasiddhiḥ //
Divyāvadāna
Divyāv, 1, 24.0 sā āttamanāttamanāḥ svāmina ārocayati diṣṭyā āryaputra vardhasva //
Divyāv, 1, 126.0 apara āgatya kathayati amba diṣṭyā vardhasva ayaṃ śroṇaḥ koṭikarṇo 'bhyāgata iti //
Divyāv, 8, 105.0 sā āttamanāḥ svāmina ārocayati diṣṭyā āryaputra vardhasva āpannasattvāsmi saṃvṛttā //
Divyāv, 13, 39.1 iti viditvā sasambhramaḥ pṛcchati bhoḥ puruṣa kiṃ tvaritatvaritamāgacchasīti sa kathayati gṛhapate diṣṭyā vardhase putraste jāta iti //
Kumārasaṃbhava
KumSaṃ, 7, 68.1 anena saṃbandham upetya diṣṭyā manorathaprārthitam īśvareṇa /
Kāvyādarśa
KāvĀ, 1, 64.2 tvayi nirmatsaro diṣṭyety agrāmyo 'rtho rasāvahaḥ //
Matsyapurāṇa
MPur, 108, 21.2 diṣṭyā te saphalaṃ janma diṣṭyā te tāritaṃ kulam /
MPur, 108, 21.2 diṣṭyā te saphalaṃ janma diṣṭyā te tāritaṃ kulam /
MPur, 136, 24.1 diṣṭyā tvāṃ daitya paśyāmi yamalokād ihāgatam /
Viṣṇupurāṇa
ViPur, 4, 13, 59.1 diṣṭyā diṣṭyeti sakalayādavāḥ striyaś ca sabhājayāmāsuḥ //
ViPur, 4, 13, 59.1 diṣṭyā diṣṭyeti sakalayādavāḥ striyaś ca sabhājayāmāsuḥ //
ViPur, 5, 5, 2.1 vasudevo 'pi taṃ prāha diṣṭyā diṣṭyeti sādaram /
ViPur, 5, 5, 2.1 vasudevo 'pi taṃ prāha diṣṭyā diṣṭyeti sādaram /
ViPur, 5, 36, 22.2 jagan nirākṛtaṃ vīra diṣṭyā sa kṣayamāgataḥ //
ViPur, 6, 7, 10.1 tad idaṃ te mano diṣṭyā vivekaiśvaryatāṃ gatam /
Bhāgavatapurāṇa
BhāgPur, 3, 4, 12.2 yan māṃ nṛlokān raha utsṛjantaṃ diṣṭyā dadṛśvān viśadānuvṛttyā //
BhāgPur, 3, 18, 28.1 diṣṭyā tvāṃ vihitaṃ mṛtyum ayam āsāditaḥ svayam /
BhāgPur, 3, 19, 30.3 diṣṭyā hato 'yaṃ jagatām aruntudas tvatpādabhaktyā vayam īśa nirvṛtāḥ //
BhāgPur, 3, 20, 35.1 yā vā kācit tvam abale diṣṭyā saṃdarśanaṃ tava /
BhāgPur, 3, 22, 6.1 diṣṭyā me bhagavān dṛṣṭo durdarśo yo 'kṛtātmanām /
BhāgPur, 3, 22, 6.2 diṣṭyā pādarajaḥ spṛṣṭaṃ śīrṣṇā me bhavataḥ śivam //
BhāgPur, 3, 22, 7.1 diṣṭyā tvayānuśiṣṭo 'haṃ kṛtaś cānugraho mahān /
BhāgPur, 3, 22, 7.2 apāvṛtaiḥ karṇarandhrair juṣṭā diṣṭyośatīr giraḥ //
BhāgPur, 4, 9, 51.1 tāṃ śaśaṃsur janā rājñīṃ diṣṭyā te putra ārtihā /
BhāgPur, 4, 20, 32.3 diṣṭyedṛśī dhīrmayi te kṛtā yayā māyāṃ madīyāṃ tarati sma dustyajām //
BhāgPur, 4, 25, 36.1 diṣṭyāgato 'si bhadraṃ te grāmyānkāmānabhīpsase /
BhāgPur, 10, 2, 38.1 diṣṭyā hare 'syā bhavataḥ pado bhuvo bhāro 'panītastava janmaneśituḥ /
BhāgPur, 10, 2, 38.2 diṣṭyāṅkitāṃ tvatpadakaiḥ suśobhanairdrakṣyāma gāṃ dyāṃ ca tavānukampitām //
BhāgPur, 10, 2, 41.1 diṣṭyāmba te kukṣigataḥ paraḥ pumān aṃśena sākṣādbhagavānbhavāya naḥ /
Bhāratamañjarī
BhāMañj, 1, 752.1 diṣṭyā ca sānubandho 'sau svayaṃ dagdhaḥ prarocanaḥ /
BhāMañj, 1, 1112.1 diṣṭyā jatugṛhāttasmānmuktā yūyaṃ mahābhayāt /
BhāMañj, 1, 1112.2 diṣṭyā ca yuṣmatsaṃbandhaḥ prāptaḥ sukṛtinā mayā //
BhāMañj, 1, 1151.2 uvāca diṣṭyā tvatputraiḥ prāptā kṛṣṇā balāditi //
BhāMañj, 1, 1154.2 uvāca putrābhyadhikā diṣṭyā jīvanti te mama //
BhāMañj, 1, 1205.2 diṣṭyā kuśalino yūyaṃ punarāliṅgitāḥ śriyā //
BhāMañj, 5, 100.2 diṣṭyā śamārthinaḥ pārthā diṣṭyā necchanti saṃgaram //
BhāMañj, 5, 100.2 diṣṭyā śamārthinaḥ pārthā diṣṭyā necchanti saṃgaram //
BhāMañj, 5, 101.1 diṣṭyā gāṇḍīvadahanaṃ na praviṣṭā mahārathāḥ /
BhāMañj, 5, 101.2 diṣṭyā sarve kṛtāntasya vismṛtāḥ pṛthivībhujaḥ //
BhāMañj, 7, 695.1 diṣṭyā nādhiratheḥ śaktyā kṛtaṃ jagadanarjunam /
BhāMañj, 8, 131.2 sa diṣṭyā samare pārtha tvayā karṇo nipātitaḥ //
BhāMañj, 8, 206.2 diṣṭyādya karṇa jānīṣe dharmaṃ vīravrate sthitaḥ //
BhāMañj, 10, 18.2 diṣṭyā tapovanaruciḥ śānto 'si vasudhāpate //
BhāMañj, 13, 4.1 diṣṭyā virājase rājankuśalī nihatāhitaḥ /
BhāMañj, 13, 4.2 diṣṭyā śalyādayo vīrā yātā vṛtrasamāḥ kṣayam //
BhāMañj, 13, 197.1 so 'yaṃ diṣṭyā hataḥ pāpastejasā brahmavādinām /
BhāMañj, 13, 1775.1 kāle diṣṭyā bhavānprāptaḥ parivṛtte divākaraḥ /
Kathāsaritsāgara
KSS, 3, 4, 20.1 diṣṭyā na lajjitā devī sapatnyā sakhitulyayā /
KSS, 5, 1, 44.2 diṣṭyodvāhasya tat tāvat prasaṅgo 'ṅgīkṛto 'nayā //
KSS, 5, 1, 63.1 diṣṭyā tarhi pratīhārapārśvam ehīti tatkṣaṇam /
KSS, 5, 2, 67.1 diṣṭyā mātulaputrastvam ekadeśabhavaśca me /
KSS, 5, 3, 33.1 diṣṭyā sāstyeva nagarī tatprāptyai cāyam eva me /
Skandapurāṇa
SkPur, 1, 22.1 diṣṭyā tvamasi dharmajña prasādātpārameśvarāt /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 5.1, 5.0 kiṃca dvitīyāvasthām atikrāntasya diṣṭyātmajāyayā saha asaṃstutapremaprāduṣkaraṇe saṃyuktasya janasya saprakārakarasotpattyanubhave tādṛṅmanīṣāyā abhāvāt sīdhusaṃgrahaṇaṃ paramakāraṇatvena nābhimatam taditarāvasthāyāṃ tu andhasaḥ śamalasya anirvacanīyānandaprakāśane svīkaraṇatvena saṃgrahaṇam atyāvaśyakatvenābhimatam eva īdṛksaṃvidā yāthārthyajñānaṃ parikalpya tādṛkkarmādhikāre anutarṣasvīkaraṇam atyāvaśyakatamam iti narmavyāpārakartṝṇām āptavākyavat yathārthopadeśam anuśāsti //
Saddharmapuṇḍarīkasūtra
SDhPS, 15, 63.2 diṣṭyāsi tāta kṣemasvastibhyāmāgataḥ //
SDhPS, 15, 70.2 diṣṭyāsi tāta kṣemasvastibhyāmāgato yastvamasmākaṃ cikitsaka iti //