Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5674
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
virāṭa uvāca / (1.1) Par.?
yadyeṣa rājā kauravyaḥ kuntīputro yudhiṣṭhiraḥ / (1.2) Par.?
katamo 'syārjuno bhrātā bhīmaśca katamo balī // (1.3) Par.?
nakulaḥ sahadevo vā draupadī vā yaśasvinī / (2.1) Par.?
yadā dyūte jitāḥ pārthā na prājñāyanta te kvacit // (2.2) Par.?
arjuna uvāca / (3.1) Par.?
ya eṣa ballavo brūte sūdastava narādhipa / (3.2) Par.?
eṣa bhīmo mahābāhur bhīmavegaparākramaḥ // (3.3) Par.?
eṣa krodhavaśān hatvā parvate gandhamādane / (4.1) Par.?
saugandhikāni divyāni kṛṣṇārthe samupāharat // (4.2) Par.?
gandharva eṣa vai hantā kīcakānāṃ durātmanām / (5.1) Par.?
vyāghrān ṛkṣān varāhāṃśca hatavān strīpure tava // (5.2) Par.?
yaścāsīd aśvabandhaste nakulo 'yaṃ paraṃtapaḥ / (6.1) Par.?
gosaṃkhyaḥ sahadevaśca mādrīputrau mahārathau // (6.2) Par.?
śṛṅgāraveṣābharaṇau rūpavantau yaśasvinau / (7.1) Par.?
nānārathasahasrāṇāṃ samarthau puruṣarṣabhau // (7.2) Par.?
eṣā padmapalāśākṣī sumadhyā cāruhāsinī / (8.1) Par.?
sairandhrī draupadī rājan yatkṛte kīcakā hatāḥ // (8.2) Par.?
arjuno 'haṃ mahārāja vyaktaṃ te śrotram āgataḥ / (9.1) Par.?
bhīmād avarajaḥ pārtho yamābhyāṃ cāpi pūrvajaḥ // (9.2) Par.?
uṣitāḥ sma mahārāja sukhaṃ tava niveśane / (10.1) Par.?
ajñātavāsam uṣitā garbhavāsa iva prajāḥ // (10.2) Par.?
vaiśaṃpāyana uvāca / (11.1) Par.?
yadārjunena te vīrāḥ kathitāḥ pañca pāṇḍavāḥ / (11.2) Par.?
tadārjunasya vairāṭiḥ kathayāmāsa vikramam // (11.3) Par.?
ayaṃ sa dviṣatāṃ madhye mṛgāṇām iva kesarī / (12.1) Par.?
acarad rathavṛndeṣu nighnaṃsteṣāṃ varān varān // (12.2) Par.?
anena viddho mātaṅgo mahān ekeṣuṇā hataḥ / (13.1) Par.?
hiraṇyakakṣyaḥ saṃgrāme dantābhyām agamanmahīm // (13.2) Par.?
anena vijitā gāvo jitāśca kuravo yudhi / (14.1) Par.?
asya śaṅkhapraṇādena karṇau me badhirīkṛtau // (14.2) Par.?
tasya tad vacanaṃ śrutvā matsyarājaḥ pratāpavān / (15.1) Par.?
uttaraṃ pratyuvācedam abhipanno yudhiṣṭhire // (15.2) Par.?
prasādanaṃ pāṇḍavasya prāptakālaṃ hi rocaye / (16.1) Par.?
uttarāṃ ca prayacchāmi pārthāya yadi te matam // (16.2) Par.?
uttara uvāca / (17.1) Par.?
arcyāḥ pūjyāśca mānyāśca prāptakālaṃ ca me matam / (17.2) Par.?
pūjyantāṃ pūjanārhāśca mahābhāgāśca pāṇḍavāḥ // (17.3) Par.?
virāṭa uvāca / (18.1) Par.?
ahaṃ khalvapi saṃgrāme śatrūṇāṃ vaśam āgataḥ / (18.2) Par.?
mokṣito bhīmasenena gāvaśca vijitāstathā // (18.3) Par.?
eteṣāṃ bāhuvīryeṇa yad asmākaṃ jayo mṛdhe / (19.1) Par.?
vayaṃ sarve sahāmātyāḥ kuntīputraṃ yudhiṣṭhiram / (19.2) Par.?
prasādayāmo bhadraṃ te sānujaṃ pāṇḍavarṣabham // (19.3) Par.?
yad asmābhir ajānadbhiḥ kiṃcid ukto narādhipaḥ / (20.1) Par.?
kṣantum arhati tat sarvaṃ dharmātmā hyeṣa pāṇḍavaḥ // (20.2) Par.?
vaiśaṃpāyana uvāca / (21.1) Par.?
tato virāṭaḥ paramābhituṣṭaḥ sametya rājñā samayaṃ cakāra / (21.2) Par.?
rājyaṃ ca sarvaṃ visasarja tasmai sadaṇḍakośaṃ sapuraṃ mahātmā // (21.3) Par.?
pāṇḍavāṃśca tataḥ sarvānmatsyarājaḥ pratāpavān / (22.1) Par.?
dhanaṃjayaṃ puraskṛtya diṣṭyā diṣṭyeti cābravīt // (22.2) Par.?
samupāghrāya mūrdhānaṃ saṃśliṣya ca punaḥ punaḥ / (23.1) Par.?
yudhiṣṭhiraṃ ca bhīmaṃ ca mādrīputrau ca pāṇḍavau // (23.2) Par.?
nātṛpyad darśane teṣāṃ virāṭo vāhinīpatiḥ / (24.1) Par.?
saṃprīyamāṇo rājānaṃ yudhiṣṭhiram athābravīt // (24.2) Par.?
diṣṭyā bhavantaḥ samprāptāḥ sarve kuśalino vanāt / (25.1) Par.?
diṣṭyā ca pāritaṃ kṛcchram ajñātaṃ vai durātmabhiḥ // (25.2) Par.?
idaṃ ca rājyaṃ naḥ pārthā yaccānyad vasu kiṃcana / (26.1) Par.?
pratigṛhṇantu tat sarvaṃ kaunteyā aviśaṅkayā // (26.2) Par.?
uttarāṃ pratigṛhṇātu savyasācī dhanaṃjayaḥ / (27.1) Par.?
ayaṃ hyaupayiko bhartā tasyāḥ puruṣasattamaḥ // (27.2) Par.?
evam ukto dharmarājaḥ pārtham aikṣad dhanaṃjayam / (28.1) Par.?
īkṣitaścārjuno bhrātrā matsyaṃ vacanam abravīt // (28.2) Par.?
pratigṛhṇāmyahaṃ rājan snuṣāṃ duhitaraṃ tava / (29.1) Par.?
yuktaścāvāṃ hi saṃbandho matsyabhāratasattamau // (29.2) Par.?
Duration=0.11144089698792 secs.