Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Manusmṛti
Rāmāyaṇa
Śira'upaniṣad
Amarakośa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Vaikhānasadharmasūtra
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Rājanighaṇṭu
Tantrāloka
Haribhaktivilāsa
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 3, 2, 4.1 annaśubhe varṣapavitraṃ gobhagaṃ pṛthivyuparam varuṇavāyvitamam /
Aitareyabrāhmaṇa
AB, 1, 20, 4.0 pavitraṃ te vitatam brahmaṇaspate tapoṣ pavitraṃ vitataṃ divas pade vi yat pavitraṃ dhiṣaṇā atanvateti pūtavantaḥ prāṇās ta ime 'vāñco retasyo mūtryaḥ purīṣya ity etān evāsmiṃs tad dadhāti //
AB, 1, 20, 4.0 pavitraṃ te vitatam brahmaṇaspate tapoṣ pavitraṃ vitataṃ divas pade vi yat pavitraṃ dhiṣaṇā atanvateti pūtavantaḥ prāṇās ta ime 'vāñco retasyo mūtryaḥ purīṣya ity etān evāsmiṃs tad dadhāti //
AB, 6, 36, 8.0 dadhikrāvṇo akāriṣam iti dādhikrīṃ śaṃsati devapavitraṃ vai dadhikrā idaṃ vā idaṃ vyāhanasyāṃ vācam avādīt tad devapavitreṇa vācam punīte //
AB, 6, 36, 11.0 devapavitraṃ vai pāvamānya idaṃ vā idaṃ vyāhanasyāṃ vācam avādīt tad devapavitreṇaiva vācam punīte tā anuṣṭubho bhavanti vāg vā anuṣṭup tat svenaiva chandasā vācam punīte //
AB, 7, 9, 3.0 tad āhur ya āhitāgnir yadi pavitraṃ naśyet kā tatra prāyaścittir iti so 'gnaye pavitravate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye pavitraṃ te vitatam brahmaṇaspate tapoṣ pavitraṃ vitataṃ divas pada iti āhutiṃ vāhavanīye juhuyād agnaye pavitravate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 3.0 tad āhur ya āhitāgnir yadi pavitraṃ naśyet kā tatra prāyaścittir iti so 'gnaye pavitravate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye pavitraṃ te vitatam brahmaṇaspate tapoṣ pavitraṃ vitataṃ divas pada iti āhutiṃ vāhavanīye juhuyād agnaye pavitravate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 3.0 tad āhur ya āhitāgnir yadi pavitraṃ naśyet kā tatra prāyaścittir iti so 'gnaye pavitravate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye pavitraṃ te vitatam brahmaṇaspate tapoṣ pavitraṃ vitataṃ divas pada iti āhutiṃ vāhavanīye juhuyād agnaye pavitravate svāheti sā tatra prāyaścittiḥ //
Atharvaveda (Śaunaka)
AVŚ, 9, 6, 16.1 śūrpaṃ pavitraṃ tuṣā ṛjīṣābhiṣavaṇīr āpaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 9, 10.1 āpaḥ pavitraṃ bhūmigatā gotṛptir yāsu jāyate /
BaudhDhS, 2, 4, 4.1 striyaḥ pavitram atulaṃ naitā duṣyanti karhicit /
BaudhDhS, 2, 17, 11.1 yaṣṭayaḥ śikyaṃ jalapavitraṃ kamaṇḍaluṃ pātram iti //
BaudhDhS, 2, 17, 37.1 yaṣṭayaḥ śikyaṃ jalapavitraṃ kamaṇḍaluṃ pātram ity etat samādāya yatrāpas tatra gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamya /
BaudhDhS, 3, 6, 5.2 nirṇodaḥ sarvapāpānāṃ pavitram ṛṣibhiḥ smṛtam /
BaudhDhS, 4, 2, 16.2 caraṇaṃ pavitraṃ vitataṃ purāṇaṃ yena pūtas tarati duṣkṛtāni /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 7.2 yajñopavītaṃ paramaṃ pavitraṃ prajāpateryatsahajaṃ purastāt /
BaudhGS, 2, 11, 62.1 sikatā śrāddhe pavitraṃ yady adhyavasanāya yady anvavakiraṇāya //
BaudhGS, 2, 11, 63.1 kuśāḥ kutapo dūrvā iti śrāddhe pavitraṃ yady āsanāya yadi paristaraṇāya yady utpavanāya //
BaudhGS, 2, 11, 64.1 tilāḥ śrāddhe pavitraṃ yadi dānāya yadi bhojanāya yady apāṃ saṃsarjanāya /
BaudhGS, 2, 11, 64.2 khaḍgaḥ śrāddhe pavitraṃ yadi māṃsaṃ yady asthimayaṃ pātram //
BaudhGS, 2, 11, 65.1 dauhitraḥ śrāddhe pavitraṃ yadi bhoktā yadi pariveṣṭā yady abhiśrāvayitā //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 3.2 yajñe pavitraṃ potṛtamam payo havyaṃ karotu me iti //
BaudhŚS, 1, 3, 8.1 tasyāṃ prācīnāgraṃ śākhāpavitraṃ nidadhāti vasūnāṃ pavitram asi śatadhāraṃ vasūnāṃ pavitram asi sahasradhāram iti //
BaudhŚS, 1, 3, 8.1 tasyāṃ prācīnāgraṃ śākhāpavitraṃ nidadhāti vasūnāṃ pavitram asi śatadhāraṃ vasūnāṃ pavitram asi sahasradhāram iti //
BaudhŚS, 18, 12, 18.0 sa eṣa trivṛd agniṣṭut pavitram //
Bhāradvājaśrautasūtra
BhārŚS, 1, 6, 11.1 athāsyā darbhamayaṃ prādeśamātraṃ pavitraṃ karoti trivṛdvalayaṃ vasūnāṃ pavitram asi śatadhāraṃ vasūnāṃ pavitram asi sahasradhāram iti //
BhārŚS, 1, 6, 11.1 athāsyā darbhamayaṃ prādeśamātraṃ pavitraṃ karoti trivṛdvalayaṃ vasūnāṃ pavitram asi śatadhāraṃ vasūnāṃ pavitram asi sahasradhāram iti //
BhārŚS, 1, 6, 13.3 yajñe pavitraṃ potṛtamaṃ payo havyaṃ karotu ma iti //
BhārŚS, 1, 12, 14.1 athāsyāṃ śākhāpavitraṃ prāgagraṃ nidadhāti vasūnāṃ pavitram asi śatadhāraṃ vasūnāṃ pavitram asi sahasradhāram iti //
BhārŚS, 1, 12, 14.1 athāsyāṃ śākhāpavitraṃ prāgagraṃ nidadhāti vasūnāṃ pavitram asi śatadhāraṃ vasūnāṃ pavitram asi sahasradhāram iti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 4, 7.2 yat te pavitram arciṣyagne vitatamantarā /
Gopathabrāhmaṇa
GB, 1, 1, 39, 32.0 apāṃ puṣpaṃ mūrtir ākāśaṃ pavitram uttamam iti //
GB, 2, 6, 16, 4.0 pavitraṃ pāvamānyaḥ //
GB, 2, 6, 16, 16.0 pavitraṃ vai pāvamānyaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 52, 6.0 devapavitraṃ vā etad yad ṛk //
JB, 1, 52, 7.0 devapavitram etad yad āpaḥ //
JB, 1, 81, 9.0 tad udīcīnadaśaṃ pavitravatyā vitanoti pavitraṃ te vitataṃ brahmaṇaspata iti samaṣṭyai //
JB, 1, 81, 10.0 tapoṣ pavitraṃ vitataṃ divas pada iti svargakāmasya //
JB, 1, 121, 6.0 āpo vai pavitram //
Jaiminīyaśrautasūtra
JaimŚS, 9, 9.0 tad udīcīnadaśaṃ pavitraṃ vitanoti pavitraṃ te vitataṃ brahmaṇaspata ity etena tṛcena //
JaimŚS, 19, 5.0 pūtabhṛto mukhe pavitraṃ vitanoti pavitraṃ te vitataṃ brahmaṇaspata ity etenaiva //
Kauṣītakibrāhmaṇa
KauṣB, 8, 6, 13.0 pavitraṃ te vitataṃ brahmaṇaspata iti dve //
KauṣB, 8, 6, 26.0 pavitraṃ pāvamānyaḥ //
Kāṭhakasaṃhitā
KS, 6, 4, 30.0 agniḥ pavitram //
KS, 8, 5, 56.0 ātmā vai haviḥ pavitraṃ hiraṇyam //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 3, 1.0 śundhadhvaṃ daivyāya karmaṇe vasūnāṃ pavitram asi śatadhāraṃ sahasradhāram achidratanu //
MS, 1, 3, 4, 2.1 devo devānāṃ pavitram asi yeṣāṃ bhāgo 'si //
MS, 1, 8, 4, 42.0 atho agnihotrasya vā etat pavitram //
MS, 2, 5, 5, 12.0 vāyur vai devānāṃ pavitram //
MS, 3, 11, 9, 9.1 mukhaṃ sadasya śirā it satena jihvā pavitram aśvināsant sarasvatī /
MS, 3, 11, 10, 9.1 yat te pavitram arciṣy agne vitatam antarā /
MS, 3, 11, 10, 20.3 pavitram asi yajñasya pavitraṃ yajamānasya /
MS, 3, 11, 10, 20.3 pavitram asi yajñasya pavitraṃ yajamānasya /
MS, 4, 4, 2, 1.16 etad vā achidraṃ pavitraṃ yat sūryasya raśmayaḥ /
Pañcaviṃśabrāhmaṇa
PB, 1, 2, 8.0 pavitraṃ te vitataṃ brahmaṇaspate prabhur gātrāṇi paryeṣi viśvato 'taptatanūr na tad āmo aśnute śṛtāsa id vahantaḥ saṃ tad āśata //
PB, 6, 6, 9.0 tasmācchuklaṃ pavitraṃ śukraḥ somaḥ sa śukratvāya //
PB, 12, 5, 7.0 pavitraṃ te vitataṃ brahmaṇaspata iti //
Pāraskaragṛhyasūtra
PārGS, 2, 2, 11.1 yajñopavītaṃ paramaṃ pavitraṃ prajāpater yat sahajaṃ purastāt /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 20.1 ā mandair indra haribhiḥ ā no viśvāsu havyaṃ pra senānīḥ iti vargāḥ pavitraṃ ta iti dve eṣā skandasya saṃhitaitāṃ prayuñjan skandaṃ prīṇāti //
SVidhB, 1, 5, 15.1 surāṃ pītvā saṃvatsaram aṣṭame kāle bhuñjāno yat pāṇyoḥ sambhaved avāṅnābhy ūrdhvaṃjānu parihitas trir ahna upaspṛśaṃs tathā rātrau sthānāsanābhyāṃ pavitraṃ ta ity uttareṇāhorātrāṇi japan grāmadvāre sthānāsanabhojanāni yatra labhet tatra vasen na pravaset /
Taittirīyabrāhmaṇa
TB, 3, 8, 2, 3.10 pavitraṃ vai darbhāḥ //
Taittirīyasaṃhitā
TS, 1, 1, 3, 6.0 vasūnāṃ pavitram asi śatadhāraṃ asi sahasradhāram //
TS, 2, 1, 10, 2.6 vāyur vai devānām pavitram /
TS, 2, 2, 5, 1.3 hiraṇyaṃ dakṣiṇā pavitraṃ vai hiraṇyam punāty evainam ādyam asyānnam bhavati /
TS, 2, 2, 5, 2.3 hiraṇyaṃ dakṣiṇā pavitraṃ vai hiraṇyam punāty evainam //
TS, 6, 4, 5, 33.0 devo devānām pavitram asīty āha //
TS, 6, 4, 5, 34.0 devo hy eṣo devānām pavitram //
TS, 6, 4, 9, 17.0 pavitraṃ vai bahiṣpavamāne //
TS, 6, 6, 7, 2.1 īkṣante pavitraṃ vai saumya ātmānam eva pavayante /
Taittirīyāraṇyaka
TĀ, 2, 15, 5.1 agniṃ vai jātaṃ pāpmā jagrāha taṃ devā āhutībhiḥ pāpmānam apāghnann āhutīnāṃ yajñena yajñasya dakṣiṇābhir dakṣiṇānāṃ brāhmaṇena brāhmaṇasya chandobhiś chandasāṃ svādhyāyenāpahatapāpmā svādhyāyo devapavitraṃ vā etat taṃ yo 'nūtsṛjaty abhāgo vāci bhavaty abhāgo nāke tad eṣābhyuktā //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 10.0 naimittikamṛtaṃ ca satyaṃ ca devakṛtasya yanme garbhe tarat sa mandī vasoḥ pavitraṃ jātavedase viṣṇornu kaṃ sahasraśīrṣaikākṣaram ā tvāhārṣaṃ tvamagne pavasvādīn svādhāyam adhīyīta saurībhir ṛgbhir yathākāmam ādityaṃ copatiṣṭheta //
VaikhGS, 1, 8, 5.0 tathaiva dvādaśāṅgulamātraṃ pavitram //
VaikhGS, 1, 11, 4.0 vānaspatyo 'sīti praṇidhī prakṣālya pṛthivyāpo grahīṣyāmīti sākṣatam adbhir āpūrya vasūnāṃ pavitram ity udagagre pavitre prakṣipya dakṣiṇena pāṇināgramitaradvāmena gṛhītvā devo vaḥ saviteti trirutpūya tathā nidadhāti //
VaikhGS, 1, 20, 4.0 prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā dakṣiṇādipraṇidhyor upāntāṅguṣṭhānāmikābhiḥ pavitram akṣataṃ gṛhītvā pavitramasi pūrṇamasi sadasi sarvamasīti paryāyato juhotyakṣitam asīti praṇidhim uttarāṃ cālayitvā tadādhāvena prācyāṃ diśi dakṣiṇāyāṃ diśi pratīcyāṃ diśy udīcyāṃ diśy ūrdhvāyāṃ diśy adho'dharādharair iti yathādiśaṃ pariṣicya māhaṃ prajāmiti gṛhītvā dakṣiṇapraṇidhau svalpam ādhāvaṃ srāvayitvā svāṃ yonimiti dakṣiṇapraṇidhyāṃ jalamudakapātre srāvayati //
VaikhGS, 2, 10, 5.0 ṛtaṃ ca satyaṃ ca devakṛtasya yan me garbhe tarat sa mandīti prājāpatye vasoḥ pavitraṃ pavasva viśvacarṣaṇa iti saumye jātavedasa ityāgneye viṣṇornu kaṃ sahasraśīrṣā tvamagne rudrā tvāhārṣamiti vaiśvadeve ekākṣaraṃ tvakṣariteti brāhme tattadvratadaivatyaṃ svādhyāyasūktaṃ tattatkāṇḍaṃ cādhīyīta //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 5, 6.0 tṛtīyasyai diva iti parivāsanaśakalam ādāya surakṣitaṃ nidhāya vasūnāṃ pavitram asi śatadhāram iti śākhāyāṃ trivṛddarbhamayaṃ pavitraṃ kṛtvā trivṛt palāśe darbha iti śākhāyāṃ śithilaṃ mūle mūlāny agre 'grāṇy avasajati //
VaikhŚS, 3, 7, 1.0 vasūnāṃ pavitram asi śatadhāram iti kumbhyāṃ śākhāpavitraṃ prāgagraṃ sāyam adhinidadhāti vasūnāṃ pavitram asi sahasradhāram ity udīcīnāgraṃ prātaḥ //
VaikhŚS, 3, 7, 1.0 vasūnāṃ pavitram asi śatadhāram iti kumbhyāṃ śākhāpavitraṃ prāgagraṃ sāyam adhinidadhāti vasūnāṃ pavitram asi sahasradhāram ity udīcīnāgraṃ prātaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 23, 49.1 eṣa cāndrāyaṇo māsaḥ pavitram ṛṣisaṃstutaḥ /
VasDhS, 28, 4.1 striyaḥ pavitram atulaṃ naitā duṣyanti karhicit /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 2.1 vasoḥ pavitram asi /
VSM, 1, 3.1 vasoḥ pavitram asi śatadhāraṃ vasoḥ pavitram asi sahasradhāram /
VSM, 1, 3.1 vasoḥ pavitram asi śatadhāraṃ vasoḥ pavitram asi sahasradhāram /
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 12.1 niṣṭaptaṃ rakṣo niṣṭaptā arātaya iti kumbhīṃ niṣṭapya vasūnāṃ pavitram asīti prāgagraṃ pavitram avadadhāti //
VārŚS, 3, 2, 7, 42.1 pavitram asīty avabhṛthe snātvod vayaṃ tamasas parīty ādityam upasthāyāpo adyānvacāriṣam iti samidha āharanti //
Āpastambadharmasūtra
ĀpDhS, 2, 3, 9.2 tad devapavitram ity ācakṣate //
Āpastambaśrautasūtra
ĀpŚS, 19, 6, 8.1 ajāvilomnām adhvaryoḥ pavitraṃ bhavati /
ĀpŚS, 19, 12, 9.1 athāntarasyāṃ dvādaśa pūrvapakṣān upadadhāti pavitraṃ pavayiṣyann iti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.12 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm iti pañca pari tvā girvaṇo giro 'dhi dvayor adadhā ukthaṃ vacaḥ śukraṃ te anyad yajataṃ te anyad apaśyaṃ gopām anipadyamānaṃ srakve drapsasyāyaṃ venaś codayat pṛśnigarbhāḥ pavitraṃ te vitataṃ brahmaṇaspata iti dve viyat pavitraṃ dhiṣaṇā atanvata gharmaṃ śocantaṃ praṇaveṣu bibhrataḥ /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 1.2 antareṇāhavanīyaṃ ca gārhapatyaṃ ca prāṅ tiṣṭhann apa upaspṛśati tadyadapa upaspṛśatyamedhyo vai puruṣo yadanṛtaṃ vadati tena pūtirantarato medhyā vā āpo medhyo bhūtvā vratamupāyānīti pavitraṃ vā āpaḥ pavitrapūto vratamupāyānīti tasmādvā apa upaspṛśati //
ŚBM, 1, 1, 3, 2.2 ayaṃ vai pavitraṃ yo 'yam pavate so 'yameka ivaiva pavate so 'yam puruṣe 'ntaḥ praviṣṭaḥ prāṅca pratyaṅ ca tāvimau prāṇodānau tadetasyaivānu mātrāṃ tasmāddve bhavataḥ //
ŚBM, 1, 1, 3, 6.2 saviturvaḥ prasava utpunāmyachidreṇa pavitreṇa sūryasya raśmibhiriti savitā vai devānām prasavitā tatsavitṛprasūta evaitadutpunāty achidreṇa pavitreṇeti yo vā ayam pavata eṣo 'chidram pavitram etenaitadāha sūryasya raśmibhirity ete vā utpavitāro yatsūryasya raśmayas tasmādāha sūryasya raśmibhiriti //
ŚBM, 3, 1, 2, 10.2 amedhyo vai puruṣo yadanṛtaṃ vadati tena pūtirantarato medhyā vā āpo medhyo bhūtvā dīkṣā iti pavitraṃ vā āpaḥ pavitrapūto dīkṣā iti tasmādvai snāti //
ŚBM, 3, 1, 3, 18.2 amedhyo vai puruṣo yadanṛtaṃ vadati tena pūtirantarato medhyā vai darbhā medhyo bhūtvā dīkṣā iti pavitraṃ vai darbhāḥ pavitrapūto dīkṣā iti tasmādenaṃ darbhapavitreṇa pāvayati //
ŚBM, 3, 1, 3, 22.2 citpatir mā punātviti prajāpatir vai citpatiḥ prajāpatir mā punātv ity evaitad āha vākpatir mā punātviti prajāpatirvai vākpatiḥ prajāpatirmā punātv ityevaitad āha devo mā savitā punātv iti tadvai supūtaṃ yaṃ devaḥ savitāpunāt tasmād āha devo mā savitā punātv ity achidreṇa pavitreṇeti yo vā ayaṃ pavata eṣo 'chidraṃ pavitram etenaitad āha sūryasya raśmibhir ityete vai pavitāro yat sūryasya raśmayas tasmād āha sūryasya raśmibhir iti //
ŚBM, 13, 1, 1, 2.2 pavitraṃ vai darbhāḥ punātyevainam pūtamevainam medhyamālabhate //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 2, 1.0 iyaṃ duruktāt paribādhamānā varṇaṃ pavitraṃ punatī na āgāt prāṇāpānābhyāṃ balam āviśantī sakhā devī subhagā mekhaleyam iti trir mekhalāṃ pradakṣiṇaṃ triḥ pariveṣṭya //
ŚāṅkhGS, 4, 2, 2.0 ekapavitram //
Ṛgveda
ṚV, 9, 67, 23.1 yat te pavitram arciṣy agne vitatam antar ā /
ṚV, 9, 67, 24.1 yat te pavitram arcivad agne tena punīhi naḥ /
ṚV, 9, 83, 1.1 pavitraṃ te vitatam brahmaṇaspate prabhur gātrāṇi pary eṣi viśvataḥ /
ṚV, 9, 83, 2.1 tapoṣ pavitraṃ vitataṃ divas pade śocanto asya tantavo vy asthiran /
Ṛgvedakhilāni
ṚVKh, 3, 10, 4.1 prājāpatyaṃ pavitraṃ śatodyāmaṃ hiraṇmayam /
ṚVKh, 3, 10, 20.1 prājāpatyaṃ pavitraṃ śatodyāmaṃ hiraṇmayam /
Mahābhārata
MBh, 1, 1, 197.2 sa hi satyam ṛtaṃ caiva pavitraṃ puṇyam eva ca //
MBh, 1, 7, 19.2 tvaṃ pavitraṃ yadā loke sarvabhūtagataśca ha //
MBh, 1, 56, 15.1 idaṃ hi vedaiḥ samitaṃ pavitram api cottamam /
MBh, 1, 56, 31.20 idaṃ hi vedaiḥ samitaṃ pavitram api cottamam /
MBh, 1, 57, 75.17 etat pavitraṃ puṇyaṃ ca vyāsasaṃbhavam uttamam /
MBh, 1, 69, 29.8 striyaḥ pavitram atulam etad duḥṣanta dharmataḥ /
MBh, 1, 88, 12.42 tasmāt pavitraṃ dauhitram adya prabhṛti paitṛke /
MBh, 3, 85, 13.1 pavitram ṛṣibhir juṣṭaṃ puṇyaṃ pāvanam uttamam /
MBh, 3, 86, 23.1 pavitrāṇāṃ hi govindaḥ pavitraṃ param ucyate /
MBh, 3, 186, 15.1 acintyaṃ mahad āścaryaṃ pavitram api cottamam /
MBh, 3, 203, 39.2 etat pavitraṃ yajñānāṃ tapo vai saṃkramo mataḥ //
MBh, 5, 100, 4.2 hradaḥ kṛtaḥ kṣīranidhiḥ pavitraṃ param uttamam //
MBh, 6, 4, 13.1 tvaṃ hi dharmaḥ pavitraṃ ca yaśaḥ kīrtir dhṛtiḥ smṛtiḥ /
MBh, 6, BhaGī 4, 38.1 na hi jñānena sadṛśaṃ pavitramiha vidyate /
MBh, 6, BhaGī 9, 2.1 rājavidyā rājaguhyaṃ pavitramidamuttamam /
MBh, 6, BhaGī 9, 17.2 vedyaṃ pavitramoṃkāra ṛksāma yajureva ca //
MBh, 6, BhaGī 10, 12.2 paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān /
MBh, 12, 43, 15.1 ambhonidhistvaṃ brahmā tvaṃ pavitraṃ dhāma dhanva ca /
MBh, 12, 60, 39.2 daivataṃ hi mahacchraddhā pavitraṃ yajatāṃ ca yat //
MBh, 12, 80, 19.2 cittiḥ sruk cittam ājyaṃ ca pavitraṃ jñānam uttamam //
MBh, 12, 140, 35.3 śrutacāritravṛttāḍhyān pavitraṃ hyetad uttamam //
MBh, 12, 148, 8.1 puṇyadeśābhigamanaṃ pavitraṃ paramaṃ smṛtam /
MBh, 12, 154, 9.1 damastejo vardhayati pavitraṃ ca damaḥ param /
MBh, 12, 182, 9.2 etat pavitraṃ jñātavyaṃ tathā caivātmasaṃyamaḥ //
MBh, 12, 213, 4.1 damastejo vardhayati pavitraṃ dama ucyate /
MBh, 12, 269, 16.2 etat pavitraṃ paramaṃ parivrājaka āśrame //
MBh, 12, 308, 160.1 yo 'pyatra paramo dharmaḥ pavitraṃ rājarājyayoḥ /
MBh, 13, 17, 41.2 pavitraṃ paramaṃ mantraḥ sarvabhāvakaro haraḥ //
MBh, 13, 17, 130.1 pavitraṃ trimadhur mantraḥ kaniṣṭhaḥ kṛṣṇapiṅgalaḥ /
MBh, 13, 28, 28.1 devatāsuramartyeṣu yat pavitraṃ paraṃ smṛtam /
MBh, 13, 34, 21.2 brāhmaṇān eva seveta pavitraṃ hyetad uttamam /
MBh, 13, 61, 17.2 tebhyaḥ pavitram ākhyeyaṃ bhūmidānam anuttamam //
MBh, 13, 77, 3.2 trailokye bhagavan kiṃ svit pavitraṃ kathyate 'nagha /
MBh, 13, 78, 7.1 tasmād gāvo mahābhāgāḥ pavitraṃ param ucyate /
MBh, 13, 79, 10.1 pavitram agryaṃ jagataḥ pratiṣṭhā divaukasāṃ mātaro 'thāprameyāḥ /
MBh, 13, 80, 1.2 pavitrāṇāṃ pavitraṃ yacchreṣṭhaṃ loke ca yad bhavet /
MBh, 13, 80, 10.2 pavitrāṇāṃ pavitraṃ ca yat tad brūhi mamānagha //
MBh, 13, 80, 34.2 yat pavitraṃ pavitrāṇāṃ tad ghṛtaṃ śirasā vahet //
MBh, 13, 82, 5.2 na gobhyaḥ paramaṃ kiṃcit pavitraṃ puruṣarṣabha //
MBh, 13, 82, 43.2 pavitraṃ paramaṃ cāpi gavāṃ māhātmyam uttamam /
MBh, 13, 84, 80.1 pavitrāṇāṃ pavitraṃ hi kanakaṃ dvijasattama /
MBh, 13, 84, 81.2 pavitraṃ ca pavitrāṇāṃ maṅgalānāṃ ca maṅgalam //
MBh, 13, 123, 4.2 tapaḥ pavitraṃ vedasya tapaḥ svargasya sādhanam //
MBh, 13, 135, 10.1 pavitrāṇāṃ pavitraṃ yo maṅgalānāṃ ca maṅgalam /
MBh, 13, 135, 20.2 prabhūtastrikakubdhāma pavitraṃ maṅgalaṃ param //
MBh, 14, 90, 16.1 pavitraṃ paramaṃ hyetat pāvanānāṃ ca pāvanam /
MBh, 18, 5, 31.1 puṇyo 'yam itihāsākhyaḥ pavitraṃ cedam uttamam /
Manusmṛti
ManuS, 3, 256.1 darbhāḥ pavitraṃ pūrvāhṇo haviṣyāṇi ca sarvaśaḥ /
ManuS, 3, 256.2 pavitraṃ yac ca pūrvoktaṃ vijñeyā havyasampadaḥ //
ManuS, 10, 102.2 pavitraṃ duṣyatīty etad dharmato nopapadyate //
Rāmāyaṇa
Rām, Bā, 1, 77.1 idaṃ pavitraṃ pāpaghnaṃ puṇyaṃ vedaiś ca saṃmitam /
Rām, Bā, 17, 36.1 tad adbhutam idaṃ vipra pavitraṃ paramaṃ mama /
Rām, Bā, 42, 17.2 bhavāṅgapatitaṃ toyaṃ pavitram iti paspṛśuḥ //
Rām, Ki, 24, 9.2 dharmārthakāmasaṃyogaiḥ pavitraṃ plavageśvara //
Śira'upaniṣad
ŚiraUpan, 1, 1.3 so 'ntarād antaraṃ prāviśat diśaś cāntaraṃ prāviśat so 'haṃ nityānityo vyaktāvyakto brahmā brahmāhaṃ prāñcaḥ pratyañco 'haṃ dakṣiṇāṃ ca udañco 'ham adhaś cordhvaś cāhaṃ diśaś ca pratidiśaś cāhaṃ pumān apumān striyaś cāhaṃ sāvitry ahaṃ gāyatry ahaṃ triṣṭubjagatyanuṣṭup cāhaṃ chando 'haṃ satyo 'haṃ gārhapatyo dakṣiṇāgnir āhavanīyo 'haṃ gaur ahaṃ gaury aham ṛg ahaṃ yajur ahaṃ sāmāham atharvāṅgiraso 'haṃ jyeṣṭho 'haṃ śreṣṭho'haṃ variṣṭho 'ham āpo 'haṃ tejo 'haṃ guhyo 'ham araṇyo 'ham akṣaram ahaṃ kṣaram ahaṃ puṣkaram ahaṃ pavitram aham ugraṃ ca baliś ca purastāj jyotir ity aham eva sarvebhyo mām eva sa sarvaḥ samāyo māṃ veda sa devān veda sarvāṃś ca vedān sāṅgān api brahma brāhmaṇaiś ca gāṃ gobhir brāhmaṇān brāhmaṇyena havir haviṣā āyur āyuṣā satyena satyaṃ dharmeṇa dharmaṃ tarpayāmi svena tejasā /
Amarakośa
AKośa, 2, 214.2 astrī kuśaṃ kutho darbhaḥ pavitramatha kattṛṇam //
Kirātārjunīya
Kir, 18, 37.1 tarasā bhuvanāni yo bibharti dhvanati brahma yataḥ paraṃ pavitram /
Kūrmapurāṇa
KūPur, 1, 15, 193.1 tvamakṣaraṃ brahma paraṃ pavitramānandarūpaṃ praṇavābhidhānam /
KūPur, 1, 35, 35.1 pavitrāṇāṃ pavitraṃ ca maṅgalānāṃ ca maṅgalam /
KūPur, 1, 47, 61.1 śrīmatpavitraṃ devasya śrīpateramitaujasaḥ /
KūPur, 2, 23, 83.3 ekaṃ pavitram eko 'rghaḥ piṇḍapātraṃ tathaiva ca //
KūPur, 2, 31, 74.2 śrīmat pavitramatulaṃ jaṭājūṭavirājitam //
KūPur, 2, 43, 56.1 saṃvartako mahānātmā pavitraṃ paramaṃ yaśaḥ /
Liṅgapurāṇa
LiPur, 1, 34, 3.1 bhasmasādvihitaṃ sarvaṃ pavitramidamuttamam /
LiPur, 1, 65, 156.1 pavitraṃ trimadhurmantraḥ kaniṣṭhaḥ kṛṣṇapiṅgalaḥ /
LiPur, 1, 81, 56.1 idaṃ pavitraṃ paramaṃ rahasyaṃ vratottamaṃ viśvasṛjāpi sṛṣṭam /
LiPur, 2, 5, 159.1 idaṃ pavitraṃ paramaṃ puṇyaṃ vedairudīritam /
LiPur, 2, 17, 18.1 puṣkaraṃ ca pavitraṃ ca madhyaṃ cāhaṃ tataḥ param /
Matsyapurāṇa
MPur, 15, 43.3 puṇyaṃ pavitram āyuṣyaṃ kīrtanīyaṃ sadā nṛbhiḥ //
MPur, 18, 10.1 ekaṃ pavitrameko 'rgha ekaḥ piṇḍo vidhīyate /
MPur, 22, 91.2 puṇyaṃ pavitramāyuṣyaṃ sarvapāpavināśanam /
MPur, 22, 94.1 idaṃ pavitraṃ yaśaso nidhānamidaṃ mahāpāpaharaṃ ca puṃsām /
MPur, 25, 3.3 puṇyaṃ pavitramāyuṣyaṃ yayāticaritaṃ mahat //
MPur, 53, 74.1 idaṃ pavitraṃ yaśaso nidhānamidaṃ pitṝṇāmativallabhaṃ ca /
MPur, 69, 18.2 pavitrāṇāṃ pavitraṃ ca maṅgalānāṃ ca maṅgalam /
MPur, 106, 56.1 pavitrāṇāṃ pavitraṃ ca maṅgalānāṃ ca maṅgalam /
MPur, 111, 14.2 etatpuṇyaṃ pavitraṃ vai prayāgaṃ ca yudhiṣṭhira /
MPur, 163, 103.1 paraṃ parasyāpi paraṃ nidhānaṃ paraṃ parasyāpi paraṃ pavitram /
Vaikhānasadharmasūtra
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
Viṣṇusmṛti
ViSmṛ, 48, 6.2 śyeno gṛdhrāṇāṃ svadhitir vanānāṃ somaḥ pavitram atyeti rebhan //
ViSmṛ, 48, 18.2 nirṇodaḥ sarvapāpānāṃ pavitram ṛṣibhir dhṛtam //
Śatakatraya
ŚTr, 3, 106.1 pāṇiḥ pātraṃ pavitraṃ bhramaṇaparigataṃ bhaikṣyam akṣayyam annaṃ vistīrṇaṃ vastram āśādaśakam acapalaṃ talpam asvalpam urvīm /
Bhāgavatapurāṇa
BhāgPur, 1, 5, 10.1 na yad vacaś citrapadaṃ hareryaśo jagatpavitraṃ pragṛṇīta karhicit /
BhāgPur, 3, 19, 38.1 etan mahāpuṇyam alaṃ pavitraṃ dhanyaṃ yaśasyaṃ padam āyurāśiṣām /
BhāgPur, 4, 7, 61.1 idaṃ pavitraṃ param īśaceṣṭitaṃ yaśasyam āyuṣyam aghaughamarṣaṇam /
BhāgPur, 4, 24, 31.1 idaṃ viviktaṃ japtavyaṃ pavitraṃ maṅgalaṃ param /
Bhāratamañjarī
BhāMañj, 13, 1563.2 tasmādetāḥ paraṃ puṇyaṃ pavitraṃ nāstyataḥ param //
Garuḍapurāṇa
GarPur, 1, 43, 8.2 nityaṃ pavitramuddiṣṭaṃ prāvṛṭkāle tvavaśyakam //
GarPur, 1, 43, 34.2 pavitraṃ vaiṣṇavaṃ tejaḥ sarvapātakanāśanam //
Kālikāpurāṇa
KālPur, 56, 50.2 mantrāṇāṃ setubandhaṃ nivasati satataṃ vaiṣṇavītantramantre tanmāṃ pāyātpavitraṃ paramaparamajaṃ bhūtalavyomabhāge //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 188.1 etat puṇyaṃ paraṃ guhyaṃ pavitraṃ pāpanāśanam /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 114.2 puṣpāsavaṃ pavitraṃ ca pitryaṃ puṣparasāhvayam //
RājNigh, Kṣīrādivarga, 4.1 ghṛtamājyaṃ haviḥ sarpiḥ pavitraṃ navanītajam /
Tantrāloka
TĀ, 8, 444.1 avimuktarudrakoṭī vastrāpada ityadaḥ pavitraṃ khe /
Haribhaktivilāsa
HBhVil, 4, 158.1 āvikaṃ tu sadā vastraṃ pavitraṃ rājasattama /
HBhVil, 4, 355.3 tasmād dharmāt paro dharmaḥ pavitraṃ naiva vidyate //
Kokilasaṃdeśa
KokSam, 1, 45.2 yuddhe yeṣāmahitahataye caṇḍikā saṃnidhatte teṣāmeṣāṃ stutiṣu na bhavet kasya vaktraṃ pavitram //
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 28.2 nirdiṣṭaṃ pañcagavyaṃ tu pavitraṃ pāpaśodhanam //
ParDhSmṛti, 11, 38.2 pavitraṃ triṣu lokeṣu devatābhir adhiṣṭhitam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 13.3 citraṃ pavitraṃ doṣaghnaṃ śrutamuktaṃ ca sattama //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 51.2 puṇyaṃ pavitramatulaṃ rudrodgītamidaṃ śubham //
SkPur (Rkh), Revākhaṇḍa, 232, 3.1 etatpavitramatulaṃ hyetatpāpaharaṃ param /
SkPur (Rkh), Revākhaṇḍa, 232, 24.1 idaṃ pavitramatulaṃ revāyāścaritaṃ dvijāḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 9, 15.0 pavitraṃ ta iti dve //