Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6207
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
kiṃ kurvan sukham āpnoti kiṃ kurvan duḥkham āpnute / (1.2) Par.?
kiṃ kurvannirbhayo loke siddhaścarati bhārata // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
damam eva praśaṃsanti vṛddhāḥ śrutisamādhayaḥ / (2.2) Par.?
sarveṣām eva varṇānāṃ brāhmaṇasya viśeṣataḥ // (2.3) Par.?
nādāntasya kriyāsiddhir yathāvad upalabhyate / (3.1) Par.?
kriyā tapaśca vedāśca dame sarvaṃ pratiṣṭhitam // (3.2) Par.?
damastejo vardhayati pavitraṃ dama ucyate / (4.1) Par.?
vipāpmā nirbhayo dāntaḥ puruṣo vindate mahat // (4.2) Par.?
sukhaṃ dāntaḥ prasvapiti sukhaṃ ca pratibudhyate / (5.1) Par.?
sukhaṃ loke viparyeti manaścāsya prasīdati // (5.2) Par.?
tejo damena dhriyate na tat tīkṣṇo 'dhigacchati / (6.1) Par.?
amitrāṃśca bahūnnityaṃ pṛthag ātmani paśyati // (6.2) Par.?
kravyādbhya iva bhūtānām adāntebhyaḥ sadā bhayam / (7.1) Par.?
teṣāṃ vipratiṣedhārthaṃ rājā sṛṣṭaḥ svayaṃbhuvā // (7.2) Par.?
āśrameṣu ca sarveṣu dama eva viśiṣyate / (8.1) Par.?
yacca teṣu phalaṃ dharme bhūyo dānte tad ucyate // (8.2) Par.?
teṣāṃ liṅgāni vakṣyāmi yeṣāṃ samudayo damaḥ / (9.1) Par.?
akārpaṇyam asaṃrambhaḥ saṃtoṣaḥ śraddadhānatā // (9.2) Par.?
akrodha ārjavaṃ nityaṃ nātivādo na mānitā / (10.1) Par.?
gurupūjānasūyā ca dayā bhūteṣvapaiśunam // (10.2) Par.?
janavādamṛṣāvādastutinindāvivarjanam / (11.1) Par.?
sādhukāmaścāspṛhayann āyāti pratyayaṃ nṛṣu // (11.2) Par.?
avairakṛt sūpacāraḥ samo nindāpraśaṃsayoḥ / (12.1) Par.?
suvṛttaḥ śīlasampannaḥ prasannātmātmavān budhaḥ / (12.2) Par.?
prāpya loke ca satkāraṃ svargaṃ vai pretya gacchati // (12.3) Par.?
sarvabhūtahite yukto na smayād dveṣṭi vai janam / (13.1) Par.?
mahāhrada ivākṣobhya prajñātṛptaḥ prasīdati // (13.2) Par.?
abhayaṃ sarvabhūtebhyaḥ sarveṣām abhayaṃ yataḥ / (14.1) Par.?
namasyaḥ sarvabhūtānāṃ dānto bhavati jñānavān // (14.2) Par.?
na hṛṣyati mahatyarthe vyasane ca na śocati / (15.1) Par.?
sa vai parimitaprajñaḥ sa dānto dvija ucyate // (15.2) Par.?
karmabhiḥ śrutasampannaḥ sadbhir ācaritaiḥ śubhaiḥ / (16.1) Par.?
sadaiva damasaṃyuktastasya bhuṅkte mahat phalam // (16.2) Par.?
anasūyā kṣamā śāntiḥ saṃtoṣaḥ priyavāditā / (17.1) Par.?
satyaṃ dānam anāyāso naiṣa mārgo durātmanām // (17.2) Par.?
kāmakrodhau vaśe kṛtvā brahmacārī jitendriyaḥ / (18.1) Par.?
vikramya ghore tapasi brāhmaṇaḥ saṃśitavrataḥ / (18.2) Par.?
kālākāṅkṣī carel lokānnirapāya ivātmavān // (18.3) Par.?
Duration=0.14225602149963 secs.