Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 9.1 devabhrāḍasya putro 'bhūtsubhrāḍasya sutastataḥ /
BhāMañj, 1, 20.1 tataḥ prabhṛti puṇyaṃ tanmunīnāṃ vacasā kila /
BhāMañj, 1, 39.1 tato gurorvarātso 'bhūjjñānavāndivyalocanaḥ /
BhāMañj, 1, 41.1 tataḥ kālena śiṣyo 'bhūdvedasyāpi tadāśrame /
BhāMañj, 1, 46.1 uttaṅkena tataḥ pṛṣṭā kiṃ dadāmīti tadvadhūḥ /
BhāMañj, 1, 64.1 tataḥ puraṃdaraṃ stutvā hayārūḍhaṃ dadarśa tam /
BhāMañj, 1, 66.1 bhītastatastakṣako 'smai dadau te ratnakuṇḍale /
BhāMañj, 1, 81.1 tato bhṛguḥ samabhyetya jñātvā dṛṣṭyā ca tatpunaḥ /
BhāMañj, 1, 95.1 tatastadvacasā cakre sa punardārasaṃgraham /
BhāMañj, 1, 106.1 rāhostridaśarūpeṇa pīyūṣaṃ giratastataḥ /
BhāMañj, 1, 107.1 sūcitaḥ somasūryābhyāṃ tadvadhāttacchirastataḥ /
BhāMañj, 1, 109.2 paṇaṃ dāsyāya cakrāte vivādeneti te tataḥ //
BhāMañj, 1, 134.1 prārthitāḥ sutavātsalyātkaśyapena tataḥ svayam /
BhāMañj, 1, 147.2 varaṃ gṛhāṇetyavadattatastaṃ bhagavānhariḥ //
BhāMañj, 1, 156.1 tataḥ prabhṛti darbhāṇāṃ pūtatāṃ havyakavyayoḥ /
BhāMañj, 1, 158.1 tatastīvreṇa tapasā varānprāpya pitāmahāt /
BhāMañj, 1, 159.1 mātṛśāpaparityaktā vāsukipramukhāstataḥ /
BhāMañj, 1, 161.1 elapattrastataḥ prāha vāsukiṃ dhīmatāṃ varaḥ /
BhāMañj, 1, 184.1 tataḥ sphūrjadviṣajvālā valayena samandiram /
BhāMañj, 1, 194.1 tato mantrabalāt traste takṣake vajriṇā saha /
BhāMañj, 1, 198.2 śaunakena tataḥ pṛṣṭo romaharṣaṇirabhyadhāt //
BhāMañj, 1, 276.2 hasantyapahnavārambhe tataḥ ko 'nyo gatatrapaḥ //
BhāMañj, 1, 289.1 divyadṛṣṭistataḥ smṛtvā vidyāṃ saṃjīvanīṃ kṣaṇāt /
BhāMañj, 1, 292.1 tato 'bravīddevayānī puṣpārthaṃ preṣito mayā /
BhāMañj, 1, 293.1 tataḥ śukraḥ kṣaṇaṃ dhyātvā devayānyā girā kacam /
BhāMañj, 1, 307.1 nijavastrasamākarṣātsa jñāte kalahe tataḥ /
BhāMañj, 1, 313.1 yāte tato narapatau devayānīṃ suduḥkhitām /
BhāMañj, 1, 319.1 pādayornipapātāsya bhīto daityapatistataḥ /
BhāMañj, 1, 323.1 tataḥ kadācitsā bālā mallikākalikākulam /
BhāMañj, 1, 326.1 tato yayātistāmāha sundarīṃ kathitānvayām /
BhāMañj, 1, 330.1 na doṣo 'stīti śukreṇa tatastāṃ svayamarpitām /
BhāMañj, 1, 332.1 tataḥ prāpa sutau devī devayānī narādhipāt /
BhāMañj, 1, 342.1 tataḥ kadācidudyāne tānkumārānmahībhujaḥ /
BhāMañj, 1, 344.1 tataḥ krodhānalākrāntā tadrājacaritaṃ rahaḥ /
BhāMañj, 1, 353.1 tataḥ pareṇa tapasā svargamāruhya nāhuṣaḥ /
BhāMañj, 1, 370.1 gṛhī tato vanasthaśca tato nyastākhilakriyaḥ /
BhāMañj, 1, 370.1 gṛhī tato vanasthaśca tato nyastākhilakriyaḥ /
BhāMañj, 1, 376.2 janamejayastasya sūnuḥ prācīdhanvā tato 'bhavat //
BhāMañj, 1, 377.1 saṃyātis tanayastasya tataḥ śampātirityabhūt /
BhāMañj, 1, 378.1 putrastasya mahābhaumastato 'py ayutanāpyabhūt /
BhāMañj, 1, 379.2 tataśca matinārākhyastasya taṃsur abhūtsutaḥ //
BhāMañj, 1, 381.1 suhotrastatsuto hastī hastināpurakṛttataḥ /
BhāMañj, 1, 381.2 vikuṇṭho hastinaḥ sūnurajamīḍhastato 'bhavat //
BhāMañj, 1, 382.2 abhimbā kauravo rājā parīkṣidabhavattataḥ //
BhāMañj, 1, 384.1 vicitravīryastatsūnustataḥ pāṇḍurmahīpatiḥ /
BhāMañj, 1, 385.1 parīkṣittasya tanayastatastvaṃ janamejayaḥ /
BhāMañj, 1, 392.1 tatkopādbrahmaṇā śaptaḥ sa papāta tato bhuvi /
BhāMañj, 1, 406.1 taṃ yuvānaṃ tataḥ prāha sa kadācitsutaṃ nṛpaḥ /
BhāMañj, 1, 408.1 tataḥ sa bhuvanābhogabhūṣaṇaṃ janavallabhaḥ /
BhāMañj, 1, 415.1 tataḥ sā śāpapatitānsapta jātānvasūnkramāt /
BhāMañj, 1, 416.1 sute jāte 'ṣṭame rājñā niṣiddhā sāvadattataḥ /
BhāMañj, 1, 425.1 martyeṣu janma bhūyādvaḥ śāpaṃ śrutveti te tataḥ /
BhāMañj, 1, 429.1 tataḥ kālena samprāptavidyaṃ śastrāstrakovidam /
BhāMañj, 1, 434.1 tataḥ smareṇa sahasā sa dhīro vivaśīkṛtaḥ /
BhāMañj, 1, 448.1 tatastāṃ dāśarājena dattāṃ niḥśaṅkacetasā /
BhāMañj, 1, 451.1 tataḥ satyavatī kāle suṣuve rājadārakam /
BhāMañj, 1, 454.1 dattābhiṣeko bhīṣmeṇa tataścitrāṅgado yuvā /
BhāMañj, 1, 455.1 rājyaṃ vicitravīryāya tato devavrato dadau /
BhāMañj, 1, 475.2 tato 'mbikāṃ jñātavṛttāṃ satyāṃ tasmai vyasarjayat //
BhāMañj, 1, 481.1 tataḥ satyāṃ samabhyetya punaḥ pṛṣṭo 'bravīnmuniḥ /
BhāMañj, 1, 489.2 tataḥ prasādayāmāsa taṃ jñātvā cakito nṛpaḥ //
BhāMañj, 1, 491.1 tataḥ prabhṛti loke 'sāvaṇīmāṇḍavya ityabhūt /
BhāMañj, 1, 504.1 tataḥ kadācitsaudhasthā navayauvanaśālinī /
BhāMañj, 1, 511.1 aluptakanyakābhāvā sahasrāṃśuvarāttataḥ /
BhāMañj, 1, 515.1 tatastāṃ rājatanayāṃ kuntīṃ kamalalocanām /
BhāMañj, 1, 522.1 tato māṃsamayīṃ peśīmaṣṭhīlāmiva saṃhatām /
BhāMañj, 1, 525.1 jyeṣṭho duryodhanasteṣāṃ tato duḥśāsanādayaḥ /
BhāMañj, 1, 551.1 ajījanattataḥ kāle sutaṃ kuntī mahāprabham /
BhāMañj, 1, 553.1 tataḥ pāṇḍurvadhūṃ prāha balajyeṣṭhāvarā nṛpāḥ /
BhāMañj, 1, 558.1 tataḥ pāṇḍuḥ kṣaṇaṃ dhyātvā smṛtvā śakraṃ divaukasām /
BhāMañj, 1, 561.1 tato mantrasamāhūtātkuntī prāpa śatakratoḥ /
BhāMañj, 1, 564.1 tato bhartrārthitā kuntī mādrī mantraṃ dadau rahaḥ /
BhāMañj, 1, 565.1 tato vimṛśya sāhvānamaśvinorakarotsamam /
BhāMañj, 1, 566.1 suṣuve yamajau kāle tato mādrī tayoḥ sutau /
BhāMañj, 1, 578.1 tataḥ sparśasukhāsvādamīlitārdhavilocanaḥ /
BhāMañj, 1, 580.1 tataḥ kuntī samabhyetya taddṛṣṭvā śrutatatkathā /
BhāMañj, 1, 586.1 tataḥ kathaṃcitsaṃpreṣya pṛthāṃ tanayapālane /
BhāMañj, 1, 592.1 tataḥ sametya bhagavānkṛṣṇadvaipāyano muniḥ /
BhāMañj, 1, 597.2 tataḥ pravardhamānaṃ tatpāṇḍavairmiśritaṃ yayau //
BhāMañj, 1, 605.1 jīrṇe viṣe manyuvṛkṣastatasteṣāmavardhata /
BhāMañj, 1, 615.2 divyāśvasadṛśasthāmā so 'śvatthāmā tato 'bhavat //
BhāMañj, 1, 616.1 tato gṛhasthaḥ sutavāndroṇo draviṇakāmyayā /
BhāMañj, 1, 634.1 tataḥ kadācidekānte droṇaṃ sarvadhanuṣmatām /
BhāMañj, 1, 637.1 tataḥ kadācicchikṣāyai nirgatāḥ pāṇḍavā vanāt /
BhāMañj, 1, 638.1 kasyedaṃ lāghavamiti svayamanviṣya te tataḥ /
BhāMañj, 1, 642.1 tatastaṃ dakṣiṇāṅguṣṭhaṃ yayāce dakṣiṇāṃ guruḥ /
BhāMañj, 1, 643.1 pratiyāte tato droṇe yāti kāle dhanurbhṛtām /
BhāMañj, 1, 646.1 tataḥ pārthaṃ pariṣvajya śaraṃ muñceti sādaram /
BhāMañj, 1, 647.1 tataḥ kadācidgaṅgāyāṃ grāhaḥ kuñjarasaṃnibhaḥ /
BhāMañj, 1, 648.2 itastataḥ prekṣamāṇā na lebhe karmaniścayam //
BhāMañj, 1, 649.2 astraṃ brahmaśirastasmai tatastoṣāddadau guruḥ //
BhāMañj, 1, 652.1 tataḥ prekṣakasampūrṇaṃ raṅgaṃ gaṅgājalojjvale /
BhāMañj, 1, 655.1 tataḥ parasparaspardhādarśitottālamaṇḍalau /
BhāMañj, 1, 658.1 tataḥ kalakalārāvaṃ nivāryāṅgulisaṃjñayā /
BhāMañj, 1, 663.1 tato jaladharadhvānadhīragambhīraniḥsvanaḥ /
BhāMañj, 1, 665.1 tataḥ kanakatālābhaḥ śrīmānruciramaṇḍalaḥ /
BhāMañj, 1, 669.1 tataḥ spardhānubandhotthavairayoḥ karṇapārthayoḥ /
BhāMañj, 1, 674.1 tato duryodhanaḥ prāha guro yuktaṃ na bhāṣase /
BhāMañj, 1, 679.1 tataḥ kāntākarādhūtasitacāmaravījitaḥ /
BhāMañj, 1, 682.2 praṇanāma tataḥ karṇo baddhābhinavaśekharaḥ //
BhāMañj, 1, 700.2 dhanaṃjayaprabhṛtayastato gatvā nṛpātmajāḥ //
BhāMañj, 1, 723.1 tatprayuktāḥ sabhāmadhye praśaśaṃsustato janāḥ /
BhāMañj, 1, 725.1 pāṇḍuputrāstataḥ svairaṃ gurūnāmantrya śaṅkitāḥ /
BhāMañj, 1, 740.1 alaṃkṛtāstataḥ sarve viviśurvāraṇāvatam /
BhāMañj, 1, 742.1 tataḥ prarocanagirā kuśalaiḥ śilpibhiḥ kṛtam /
BhāMañj, 1, 748.1 dagdhumabhyudyataṃ jñātvā tato bhīmaḥ prarocanam /
BhāMañj, 1, 755.1 tataḥ pāṇḍusutān dagdhānjñātvā bhīṣmapurogamāḥ /
BhāMañj, 1, 756.1 tataḥ pathi nirāloke nakṣatrairgaṇayandiśaḥ /
BhāMañj, 1, 787.1 tato 'rjunaḥ samabhyetya babhāṣe pavanātmajam /
BhāMañj, 1, 794.1 tataḥ kīlālakallolavivaladgalagarjitam /
BhāMañj, 1, 796.1 tato 'ruṇakarasphārapiṅgaśmaśrujaṭāsaṭaḥ /
BhāMañj, 1, 798.1 tato hiḍimbā saṃkalpabhaṅgabhītā ghanastanī /
BhāMañj, 1, 803.1 tato hiḍimbā tanayaṃ vikaṭāsyaṃ ghaṭotkacam /
BhāMañj, 1, 804.1 tataḥ samāmantrya yayau bhīmaṃ sā kṣaṇadācarī /
BhāMañj, 1, 806.1 tato vanānyatikramya maṇḍalāni ca bhūbhujām /
BhāMañj, 1, 811.2 tato 'rdhaṃ bhīmasenāya sarvebhyo 'rdhaṃ dadau ca sā //
BhāMañj, 1, 812.1 tataḥ kadācidviprāṇāṃ gṛhe teṣāṃ sukhoṣitā /
BhāMañj, 1, 838.1 tato viditavṛttāntaṃ vidhāya pṛthuvikramam /
BhāMañj, 1, 849.1 tatastadvismitaṃ rakṣaḥ kopādetya vṛkodaram /
BhāMañj, 1, 852.1 tato bhīmaḥ samādāya grīvāyāmugravikramam /
BhāMañj, 1, 858.1 tato niṣkaṇṭake loke svacchandasukhacāriṇi /
BhāMañj, 1, 864.1 upayājaṃ tato hṛṣṭaṃ kadācitso 'bravīnnṛpaḥ /
BhāMañj, 1, 870.1 tato 'gnimadhyāduttasthau mukuṭī baddhakaṅkaṭaḥ /
BhāMañj, 1, 871.2 tava rājanniti tataḥ śuśrāva drupado divaḥ //
BhāMañj, 1, 878.1 tatastānavadatkuntī deśo 'yaṃ nārthivatsalaḥ /
BhāMañj, 1, 901.1 tatastaṃ virathaṃ bhūmau patitaṃ pāṇḍunandanaḥ /
BhāMañj, 1, 905.1 tataḥ provāca gandharvaḥ pārthe praṇataśekharaḥ /
BhāMañj, 1, 911.1 tataḥ kirīṭī gandharvaṃ prītaḥ papraccha nirvṛtam /
BhāMañj, 1, 938.1 tato vanaṃ samanviṣya sasainyeṣvatha mantriṣu /
BhāMañj, 1, 940.1 tato mantrigirā rājā vaśiṣṭhaṃ śreyasāṃ nidhim /
BhāMañj, 1, 944.1 tato rājā kṛtodvāhastayā bālamṛgīdṛśā /
BhāMañj, 1, 954.1 nimantritastatastena rājā sabalavāhanaḥ /
BhāMañj, 1, 957.1 tato lakṣmībalonmattastāṃ jahāra nṛpo balāt /
BhāMañj, 1, 958.1 hriyamāṇā tatastena sāsṛjat pāhlavānravāt /
BhāMañj, 1, 963.1 pauṣyaḥ kalmāṣapādākhyaḥ saudāsaḥ kupitastataḥ /
BhāMañj, 1, 975.1 tatastapovanaṃ dṛṣṭvā putrairvirahitaṃ muniḥ /
BhāMañj, 1, 981.2 tataḥ sa maraṇāyāsādvirarāma munīśvaraḥ //
BhāMañj, 1, 1009.1 tataḥ sametya kṛpayā pulastyo munibhiḥ saha /
BhāMañj, 1, 1013.1 tato gandharvamāmantrya hṛṣṭāḥ pāṇḍusutā yayuḥ /
BhāMañj, 1, 1014.1 tataḥ praṇamya taṃ vīrāḥ prasannahṛdayānanam /
BhāMañj, 1, 1015.1 sotsāhāstaṃ puraskṛtya te mātrā sahitāstataḥ /
BhāMañj, 1, 1021.1 tato munivarairjuṣṭaṃ svayaṃ kautukibhiḥ sadaḥ /
BhāMañj, 1, 1026.1 adṛśyata tataḥ kṛṣṇā svacchakāntidukūlinī /
BhāMañj, 1, 1034.1 dhṛṣṭadyumnastato 'vādīnnivārya stutivādinām /
BhāMañj, 1, 1068.1 puṣpavarṣaiḥ surotsṛṣṭaiḥ pārthaḥ śubhro 'bhavattataḥ /
BhāMañj, 1, 1069.1 kṛṣṇā tataḥ kaṭākṣāṃśunīlotpalavirājitam /
BhāMañj, 1, 1080.1 tato vihasya vijayo vinivārya raṇāddvijān /
BhāMañj, 1, 1093.1 draupadīṃ ca puro dṛṣṭvā tato bhrājiṣṇubhūṣaṇām /
BhāMañj, 1, 1095.1 pāṇḍuputrānparijñāya tato vikramasūcitān /
BhāMañj, 1, 1096.1 gūḍhaṃ praviśya tāndṛṣṭvā tataḥ putrānpitṛsvasuḥ /
BhāMañj, 1, 1098.1 tato yathāgate yāte kṛṣṇe lāṅgalinā saha /
BhāMañj, 1, 1100.1 tataḥ sa hṛṣṭo drupadaṃ tamabhyetya samabhyadhāt /
BhāMañj, 1, 1104.1 kuntī kṛṣṇāṃ samādāya viveśāntaḥpuraṃ tataḥ /
BhāMañj, 1, 1106.1 tato yudhiṣṭhiro 'vādīnmeghagambhīrayā girā /
BhāMañj, 1, 1125.1 tataḥ pṛthvīparitrāṇavyāpṛtaḥ pākaśāsanaḥ /
BhāMañj, 1, 1133.1 tato 'kṣakeliparyante tāṃ sabāṣpāṃ striyaṃ rahaḥ /
BhāMañj, 1, 1139.1 maheśvaravacaḥ śrutvā te kṛtvāñjalayastataḥ /
BhāMañj, 1, 1145.1 tatastattvaṃ samālokya hṛṣṭaḥ pāñcālabhūpatiḥ /
BhāMañj, 1, 1149.1 tataḥ pāṇḍusutairlabdhāṃ kṛṣṇāṃ jñātvā nareśvarāḥ /
BhāMañj, 1, 1151.1 dhṛtarāṣṭraṃ samabhyetya prahṛṣṭo vidurastataḥ /
BhāMañj, 1, 1154.1 tataḥ sa saṃvṛtākāro bahirharṣamivāvahan /
BhāMañj, 1, 1179.2 prabhuṃ necchanti sacivā yattato 'nyatkimadbhutam //
BhāMañj, 1, 1183.1 tato nṛpatipuṇyotthairadṛṣṭapuruṣairbalāt /
BhāMañj, 1, 1185.1 tataḥ provāca viduro dhṛtarāṣṭraṃ mahāmatiḥ /
BhāMañj, 1, 1195.1 tataḥ pāñcālarājasya vacasā keśavasya ca /
BhāMañj, 1, 1202.1 tataḥ kadācidāsthānasthitaṃ tatra sahānujam /
BhāMañj, 1, 1209.1 tatastadbhedanopāyaṃ mantrayitvā surairvidhiḥ /
BhāMañj, 1, 1211.1 tataḥ sā surakāryārthaṃ daityāṃllobhayituṃ śanaiḥ /
BhāMañj, 1, 1217.1 tataḥ samudyatagadau samare yuddhadurmadau /
BhāMañj, 1, 1223.1 tataḥ prayāte devarṣau kadācicchakrasaṃbhavaḥ /
BhāMañj, 1, 1224.2 hriyate godhanaṃ me 'dya pārtho rakṣatu māṃ tataḥ //
BhāMañj, 1, 1230.1 tato vidhāya dalaśaḥ sāyakairdasyumaṇḍalam /
BhāMañj, 1, 1248.1 tato 'pare 'hṇi tāṃ bālāmāmantrya vinatānanām /
BhāMañj, 1, 1261.1 tāmāmantrya tato yātaḥ smṛtvā samayamarjunaḥ /
BhāMañj, 1, 1274.1 tatastau rathinau gatvā dṛṣṭvā raivatakaṃ girim /
BhāMañj, 1, 1287.1 tato mahotsavavyagrasamagrajanamaṇḍale /
BhāMañj, 1, 1307.1 tato yāte haladhare pārthānāmantrya sānuge /
BhāMañj, 1, 1328.1 tato 'bravītpunarvipraḥ pratyakṣīkṛtavigrahaḥ /
BhāMañj, 1, 1337.1 ityāśayā prajajvāla khāṇḍave dahanastataḥ /
BhāMañj, 1, 1338.2 tataḥ kālena sa prāpya naranārāyaṇau bhuvi //
BhāMañj, 1, 1347.1 rathaṃ tataḥ samāruhya mahābhūtanināditam /
BhāMañj, 1, 1349.2 dhūmaketustatastūrṇaṃ svayaṃ jajvāla khāṇḍave //
BhāMañj, 1, 1353.2 tataścaṭacaṭārāvo babhūvāghaṭṭitāmbaraḥ //
BhāMañj, 1, 1357.2 tataḥ pravṛtte bhūtānāṃ medasā vimale tale //
BhāMañj, 1, 1364.2 dahyamānaṃ tataḥ śrutvā devebhyastridaśeśvaraḥ //
BhāMañj, 1, 1372.1 śatamanyustataḥ kruddhastridaśairuddhṛtāyudhaiḥ /
BhāMañj, 1, 1374.1 tataḥ śakrasamutsṛṣṭaṃ śṛṅgaṃ mandarabhūbhṛtaḥ /
BhāMañj, 1, 1379.1 tato 'rjunaśarāsāraśakalīkṛtavigrahān /
BhāMañj, 1, 1393.2 tato vahniṃ samāmantrya nirvṛtau kṛṣṇapāṇḍavau //
BhāMañj, 5, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 5, 40.1 tato murārervacasā purohitam analbaṇam /
BhāMañj, 5, 50.1 tataḥ prabuddho bhagavāndadarśāgre dhanaṃjayam /
BhāMañj, 5, 58.1 tataḥ kṛṣṇaṃ samāmantrya kṛṣṇaśca śvetavāhanaḥ /
BhāMañj, 5, 65.1 tataḥ kruddho 'sṛjattvaṣṭā putraṃ vṛtrābhidhaṃ punaḥ /
BhāMañj, 5, 68.1 tataḥ śaraṇamabhyetya viṣṇuṃ jiṣṇuṃ suradviṣām /
BhāMañj, 5, 73.1 tataḥ śakrapade rājā nahuṣo vāsavādhikaḥ /
BhāMañj, 5, 81.1 tato munirathaṃ kṛtvā vrajannahuṣadevarāṭ /
BhāMañj, 5, 83.2 utsasarja tataḥ svastho brahmahatyām anākulaḥ //
BhāMañj, 5, 100.1 tataḥ śāntanavo dhīmānuvācānandanirbharaḥ /
BhāMañj, 5, 116.1 kuśalaṃ bāndhavakule pṛṣṭvovāca tato nṛpaḥ /
BhāMañj, 5, 144.2 pāṇḍityametaducitaṃ śukapāṭhastato 'nyathā //
BhāMañj, 5, 158.1 jīvitaṃ paṇamādāya tatastau jātamatsarau /
BhāMañj, 5, 189.1 tataḥ praviviśurbandigīyamānaparākramāḥ /
BhāMañj, 5, 192.1 tataḥ karṇāntasaṃsarpi cāmaro madamantharaḥ /
BhāMañj, 5, 215.1 bhīṣmastato nadanmeghagambhīrāṃ giramādade /
BhāMañj, 5, 229.1 dhṛtarāṣṭrastato dhyātvā punaḥ saṃjayamabravīt /
BhāMañj, 5, 249.1 tataścirārtau kalahe jāte cañcunakhāyudhe /
BhāMañj, 5, 255.1 tato nṛpatinā pṛṣṭo gāvalganirabhāṣata /
BhāMañj, 5, 296.1 tataḥ pārthānsamāmantrya muhūrtaṃ mitradaivate /
BhāMañj, 5, 321.1 tataḥ sakalabhūpāladhavaloṣṇīṣahāsinīm /
BhāMañj, 5, 372.1 tato naradhanurdaṇḍapracaṇḍeṣīkakhaṇḍitaḥ /
BhāMañj, 5, 389.2 nārado mātaligirā samabhyetyāvadattataḥ //
BhāMañj, 5, 394.1 tato mātalivṛttānte nāradena nivedite /
BhāMañj, 5, 402.2 satyamitāṃ tataste 'haṃ jāne vāṇīṃ dhṛtiṃ tathā //
BhāMañj, 5, 414.2 tato nirbandhakupito viśvāmitrastamabravīt //
BhāMañj, 5, 418.1 tatastamabravīttārkṣyo māmāruhya mune diśaḥ /
BhāMañj, 5, 421.2 dakṣiṇāṃ ca tataḥ prāyātpitaro yatra somapāḥ //
BhāMañj, 5, 422.1 paścimāṃ ca tato gatvā paścādyatra raviḥ karān /
BhāMañj, 5, 425.1 tataḥ siddhāṃ dadṛśatuḥ śāṇḍilīṃ nāma bhāsurām /
BhāMañj, 5, 427.1 tataḥ prabhāte visrastapakṣaḥ śīrṇakarānanaḥ /
BhāMañj, 5, 429.1 tāmāmantrya tato yātastārkṣyeṇa saha gālavaḥ /
BhāMañj, 5, 439.1 tatastasyāṃ sa kālena jayantamiva vāsavaḥ /
BhāMañj, 5, 448.1 viśvāmitras tatastasyāṃ turyaṃ tanayamaṣṭakam /
BhāMañj, 5, 450.1 tato yayātirduhitustasyāścakre svayaṃvaram /
BhāMañj, 5, 465.1 tataḥ kopānalajvālā jaṭābhiriva pūrayan /
BhāMañj, 5, 514.1 tato babhūva saṃrambhaḥ sattvotsāhasamuddhataḥ /
BhāMañj, 5, 516.1 abhiṣikte tatastasminprahṛṣṭe vipulaujasi /
BhāMañj, 5, 594.1 prasthitaṃ māṃ tato dṛṣṭvā nirjitāśeṣabhūmipam /
BhāMañj, 5, 628.1 tatastadastravalayajvālāvalayitāmbare /
BhāMañj, 5, 632.1 tato mahāstranivahairahaṃ śiṣyaṃ pinākinaḥ /
BhāMañj, 5, 636.1 tataḥ kāśipateḥ putrī manyuduḥkhānalākulā /
BhāMañj, 5, 654.1 tato viditavṛttāntaḥ kuberastamabhāṣata /
BhāMañj, 5, 665.1 tato vihasya sotprāśaṃ bhīṣmaḥ karṇaṃ vigarhayan /
BhāMañj, 5, 671.1 puṇye bhārgavabhinnabhūpanidhane kṣetre tataḥ kaurave kaunteyasya samantapañcakataṭe senāniveśo babhau /
BhāMañj, 6, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 6, 71.1 sūryeṇāptaḥ purā matto yogo 'yaṃ manunā tataḥ /
BhāMañj, 6, 149.1 dhyānācca phalasaṃnyāsastataḥ śāntirviśiṣyate /
BhāMañj, 6, 181.1 pūrvaṃ tataḥ subhaṭakaṅkaṭapātikhaḍgaṭāṅkāranādamukhareṣu baleṣu rājñām /
BhāMañj, 6, 189.1 tataḥ pravṛtte saṃgrāme durlakṣye śaravṛṣṭibhiḥ /
BhāMañj, 6, 199.1 tataḥ śirobhirvīrāṇāṃ patitotphullitair muhuḥ /
BhāMañj, 6, 200.1 tataḥ pāṇḍavasainyeṣu bhīṣmacāpacyutaiḥ śaraiḥ /
BhāMañj, 6, 204.1 tato vṛkodaramukhā vinadanto mahārathāḥ /
BhāMañj, 6, 208.1 tato madrādhipaḥ kruddhaḥ śaktiṃ śaktimatāṃ varaḥ /
BhāMañj, 6, 214.1 tato nivṛtte saṃgrāme śibirāṇi nareśvarāḥ /
BhāMañj, 6, 222.1 tataḥ pravṛtte samare tīvre bhīrubhayaṃkare /
BhāMañj, 6, 230.1 tato droṇamukhā vīrā dhṛṣṭadyumnapurogamaiḥ /
BhāMañj, 6, 235.1 tato bhīṣmaḥ samabhyetya dṛṣṭvā dīrṇāmanīkinīm /
BhāMañj, 6, 243.1 tataḥ pravṛtte samare bhīrūṇāṃ dhṛtikhaṇḍane /
BhāMañj, 6, 260.1 tato bhīṣmarathodīrṇaiḥ śaraiḥ sūryakaraprabhaiḥ /
BhāMañj, 6, 266.1 tato 'bhavadbhīṣmaśarairbhāsvaraiḥ savyasācinaḥ /
BhāMañj, 6, 270.1 tato nirantarairbāṇairbhīṣmakārmukanirgataiḥ /
BhāMañj, 6, 284.1 tato gāṇḍīvaghoṣeṇa pāñcajanyaraveṇa ca /
BhāMañj, 6, 285.1 tato nirvivarairbāṇaiḥ śalyabhūriśravaḥśalāḥ /
BhāMañj, 6, 295.1 tataḥ śaraśatāsārasampūritadigantaraḥ /
BhāMañj, 6, 311.1 tato ghaṭotkacaḥ kruddho dṛṣṭvā janakamākulam /
BhāMañj, 6, 317.1 tato niśāyāmabhyetya kururājaḥ pitāmaham /
BhāMañj, 6, 337.1 tataḥ pramathya sahasā bhīmaseno 'rivāhinīm /
BhāMañj, 6, 349.1 tataḥ pravṛtte samare bhīṣaṇe bhīṣmapārthayoḥ /
BhāMañj, 6, 354.1 tataḥ śikhaṇḍinaṃ droṇaḥ śarairviśikhavarṣiṇam /
BhāMañj, 6, 359.1 mādrīsutau tataḥ śalyaṃ vidhāya virathaṃ śaraiḥ /
BhāMañj, 6, 368.1 labdhalakṣyastato bhīmaḥ sapta duryodhanānujān /
BhāMañj, 6, 375.1 tato duryodhanādiṣṭo māyāvī rākṣasādhipaḥ /
BhāMañj, 6, 377.1 tato māyāṃ samāśritya mahatīṃ mohanīṃ nṛṇām /
BhāMañj, 6, 392.2 raṇe 'vahāraṃ sainyānāṃ tataścakrurmahārathāḥ //
BhāMañj, 6, 393.1 tato niśāyāmanujaiḥ saha rājā suyodhanaḥ /
BhāMañj, 6, 433.2 avaruhya tataḥ kṛṣṇamānināya rathaṃ punaḥ //
BhāMañj, 6, 436.1 tato rajanyāṃ vijane dharmarājo janārdanam /
BhāMañj, 6, 448.1 tataḥ prabhāte vyūheṣu sainyeṣu subhaṭairmithaḥ /
BhāMañj, 6, 449.1 tato bhīṣmaśaraśreṇīlulite rājamaṇḍale /
BhāMañj, 6, 456.1 tato droṇiprabhṛtayo vīrā droṇasya śāsanāt /
BhāMañj, 6, 457.1 tataḥ śāntanavo rājñāṃ śarairaśanigauravaiḥ /
BhāMañj, 6, 461.1 tataḥ kurucamūvīrāḥ pāṇḍavānāṃ mahārathān /
BhāMañj, 6, 468.2 tataḥ ślathodyame tasminprasanne bhuvanatraye //
BhāMañj, 6, 476.2 sarvāyudheṣu chinneṣu tato gāṇḍīvadhanvanā //
BhāMañj, 6, 480.2 tato nivṛtte saṃgrāme hāhākāre nabhaḥspṛśi //
BhāMañj, 6, 483.2 tatastridaśavāhinyā visṛṣṭā haṃsarūpiṇaḥ //
BhāMañj, 6, 489.1 tato rajanyāṃ yātāyāmupāviṣṭeṣu rājasu /
BhāMañj, 7, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 7, 4.1 tato bhīṣme hate rājankuravo bhṛśaduḥkhitāḥ /
BhāMañj, 7, 6.1 tato duryodhanaḥ śokaṃ saṃstambhya dhṛtisāgaraḥ /
BhāMañj, 7, 18.1 tataḥ sṛñjayapāñcālamatsyasenāsu duḥsahāḥ /
BhāMañj, 7, 23.1 tataḥ śalyo gadāpāṇiḥ padbhyāṃ saubhadramādravat /
BhāMañj, 7, 29.1 tato rukmaratho droṇaḥ svayaṃ pāñcālavāhinīm /
BhāMañj, 7, 35.1 tato 'vahāraṃ sainyānāṃ pārthasāyakapīḍitāḥ /
BhāMañj, 7, 48.1 tataḥ śauryāmbudheḥ phenamaṭṭahāsaṃ raṇaśriyaḥ /
BhāMañj, 7, 51.1 tataḥ saṃśaptakagaṇotsṛṣṭair avivaraiḥ śaraiḥ /
BhāMañj, 7, 52.1 tataḥ pravidadhe tvāṣṭraṃ mahāstraṃ vajrinandanaḥ /
BhāMañj, 7, 57.1 tataḥ pravṛtte saṃgrāme kṣaye caiva mahībhujām /
BhāMañj, 7, 59.1 abhidrute tato droṇe dharmarājajighṛkṣayā /
BhāMañj, 7, 61.1 yudhyamānaṃ tato hatvā vṛkaṃ rājasutaṃ guruḥ /
BhāMañj, 7, 63.1 tataḥ satyajitaḥ kāyādācāryaḥ śauryaśālinaḥ /
BhāMañj, 7, 106.1 tataḥ karṇāntakṛṣṭena kumbhayoḥ kuñjareśvaram /
BhāMañj, 7, 108.1 kruddhastato 'rdhacandreṇa hṛdi viddhaḥ kirīṭinā /
BhāMañj, 7, 116.1 tato droṇaḥ sahānīkairyudhiṣṭhirajighṛkṣayā /
BhāMañj, 7, 125.1 bhīmaphalguṇasaubhadramatsyacaidyamukhaistataḥ /
BhāMañj, 7, 126.1 tataḥ karṇaprabhṛtibhisteṣāṃ samaraśālinām /
BhāMañj, 7, 129.1 tato dhanaṃjayamukhā hatvāstrairastramutkaṭam /
BhāMañj, 7, 133.1 tato 'rjunaśarāsārair bhinneṣu bhujaśāliṣu /
BhāMañj, 7, 134.1 tataḥ prātaḥ samabhyetya guruṃ duryodhano 'bravīt /
BhāMañj, 7, 140.1 rāmaśiṣyastato droṇaḥ kṣatriyakṣayadīkṣitaḥ /
BhāMañj, 7, 153.2 tataḥ pravṛtte samare mahatāmapi mohane //
BhāMañj, 7, 160.2 bhagne tataḥ kurubale droṇakarṇakṛpāḥ punaḥ //
BhāMañj, 7, 176.2 tato vijayadāyādaḥ kesarīva madadvipam //
BhāMañj, 7, 181.2 tato duryodhanasuto lakṣmaṇo lakṣmaṇopamaḥ //
BhāMañj, 7, 184.2 kauravendrastataḥ kruddhaḥ priye putre nipātite //
BhāMañj, 7, 187.2 tataḥ karṇamabhidrutya śarairaśanidāruṇaiḥ //
BhāMañj, 7, 189.2 dauḥśāsaniṃ tataḥ kṛtvā pṛṣatkena parāṅmukham //
BhāMañj, 7, 201.2 tato droṇaḥ samābhāṣya karṇena sahito yayau //
BhāMañj, 7, 203.2 tataścicheda pārśvena karṇastasyānataṃ dhanuḥ //
BhāMañj, 7, 209.1 tataste saṃhatāḥ sarve droṇamukhyā mahārathāḥ /
BhāMañj, 7, 221.1 tataḥ prahṛṣṭaiḥ kurubhirlabdhalakṣyaiḥ samantataḥ /
BhāMañj, 7, 223.1 tato yudhiṣṭhiramukhāḥ saṃmukhaṃ hatamāhave /
BhāMañj, 7, 224.1 samāyayau tato jiṣṇuḥ śibiraṃ vimanā iva /
BhāMañj, 7, 258.2 pavitre śayane nidrāṃ lebhe śakrasutastataḥ //
BhāMañj, 7, 267.1 tataḥ prabhāte kṛṣṇāya tannivedya dhanaṃjayaḥ /
BhāMañj, 7, 269.1 tato vyūhaṃ vyadhāddroṇaḥ pṛthucakrapariṣkṛtam /
BhāMañj, 7, 276.1 tato militayostūrṇaṃ mithaḥ senāsamudrayoḥ /
BhāMañj, 7, 279.1 tato jayadrathākāṅkṣī tūrṇamacyutasārathiḥ /
BhāMañj, 7, 281.1 tato mandarasaṃrabdhakṣubhitāmbhodhivibhramaḥ /
BhāMañj, 7, 286.1 kṛtavarmamukhānvīrāṃstatastūrṇamabhidrutān /
BhāMañj, 7, 332.1 tataḥ pārthāstrajālānāṃ tadastrāṇāṃ ca saṃghaśaḥ /
BhāMañj, 7, 348.1 tato drauṇiprabhṛtayaḥ pārthaṃ sarve mahārathāḥ /
BhāMañj, 7, 357.1 tataḥ pāṇḍusutaḥ śaktiṃ prāhiṇotprāṇahāriṇīm /
BhāMañj, 7, 381.1 tato yuddhamabhūdghoram ācāryayuyudhānayoḥ /
BhāMañj, 7, 405.1 dhṛṣṭadyumnastataḥ kruddhaḥ sarvābharaṇabhedibhiḥ /
BhāMañj, 7, 407.1 labdhasaṃjñastato droṇaḥ śarairāsannapātibhiḥ /
BhāMañj, 7, 409.1 tataḥ śoṇahayaḥ kruddhaḥ pāṇḍavānāmanīkinīm /
BhāMañj, 7, 427.1 praveṣṭukāmam ācāryastam abhyetyābravīttataḥ /
BhāMañj, 7, 435.2 saṃprahārastataḥ kṣipraṃ dāruṇo droṇabhīmayoḥ //
BhāMañj, 7, 457.1 tato bhīmabhujotsṛṣṭaiḥ pattribhirgiribhedibhiḥ /
BhāMañj, 7, 458.1 tato bhagne kurubale nadantaṃ vāyunandanam /
BhāMañj, 7, 468.1 tato bhīmabhujotsṛṣṭāḥ saniḥśvāsā ivoragāḥ /
BhāMañj, 7, 470.1 abhyadhāvaṃstato bhīmaṃ pañca duryodhanānujāḥ /
BhāMañj, 7, 484.1 tataḥ karṇaśarāścakrurvyaśvasūtadhanurdhvajam /
BhāMañj, 7, 492.1 tato muhūrtagaṇane hemarekhānukāriṇī /
BhāMañj, 7, 497.1 tataḥ kanakapṛṣṭhānāṃ śarāṇāṃ dhanuṣāṃ tathā /
BhāMañj, 7, 502.1 tataścakarta bhallena śirastasyāśu sātyakiḥ /
BhāMañj, 7, 509.1 tataḥ sātyakimākṛṣya mālyavadbhiḥ śiroruhaiḥ /
BhāMañj, 7, 523.1 tato bībhatsuravadannindāmukharitānnṛpān /
BhāMañj, 7, 535.1 tato vilulite sainye parāvṛtta ivāmbudhau /
BhāMañj, 7, 539.1 tato 'bravīnmadhuripurdinānte savyasācinam /
BhāMañj, 7, 545.1 tato vighaṭite vyūhe kururājavarūthinī /
BhāMañj, 7, 548.1 nirvibhāge tato yuddhe pravṛtte nṛpatikṣaye /
BhāMañj, 7, 551.1 tato yudhiṣṭhiraṃ prāpya tau ca sātyakiphalguṇau /
BhāMañj, 7, 553.1 bāṣpākulastato rājā droṇametya suyodhanaḥ /
BhāMañj, 7, 579.1 tato vimohinīṃ māyāṃ drauṇiḥ kruddhasya rakṣasaḥ /
BhāMañj, 7, 582.1 tato jaghāna saṃrabdhāndaśa duryodhanānujān /
BhāMañj, 7, 585.1 tataḥ prayuktaṃ brahmāstraṃ guruṇā tajjihīrṣayā /
BhāMañj, 7, 607.1 dhṛṣṭadyumnaṃ tato jitvā vīraṃ hatvāsya cānugān /
BhāMañj, 7, 611.1 tato droṇārjunaraṇe divyāstragrāmaduḥsahe /
BhāMañj, 7, 612.1 tataḥ kirīṭipramukhair drauṇikṛperitaiḥ /
BhāMañj, 7, 613.1 tato duryodhanādeśādgāḍhe tamasi saṃtataiḥ /
BhāMañj, 7, 617.1 tato vimardanaṣṭeṣu teṣu dīpeṣu saṃgare /
BhāMañj, 7, 618.1 nirvibhāge tato yuddhe pravṛtte śauryaśālini /
BhāMañj, 7, 620.1 tataḥ karṇasuto vīro vṛṣaseno 'rivāhinīm /
BhāMañj, 7, 623.1 tato duryodhanagirā droṇakarṇau mahībhujām /
BhāMañj, 7, 636.1 tatastasyābhavadghoraḥ saṃprahāraḥ prahāriṇā /
BhāMañj, 7, 638.1 rathādrathamabhidrutya tato bhaimiralambusam /
BhāMañj, 7, 640.1 tato bhuvi viniṣpiṣya rāviṇaṃ taṃ ghaṭotkacaḥ /
BhāMañj, 7, 643.1 tataḥ pravṛtte samare ghore rādheyarakṣasoḥ /
BhāMañj, 7, 647.1 tato ghaṭotkacaḥ kopānmāyāṃ kṛtvā vimohanīm /
BhāMañj, 7, 651.1 tato vidhūya tāṃ māyāṃ karṇo divyāstratejasā /
BhāMañj, 7, 655.1 tato 'paraṃ samāsthāya syandanaṃ sūtanandanaḥ /
BhāMañj, 7, 663.1 tataḥ śaurergirā vīraḥ pravaro raudrakarmaṇām /
BhāMañj, 7, 674.1 tataḥ parighanistriṃśaśataghniprāsamudgarāḥ /
BhāMañj, 7, 678.1 yudhyamānaṃ tato vīraṃ karṇamabhyetya kauravaḥ /
BhāMañj, 7, 685.1 śaktihīne tataḥ karṇe nadatkāliyasūdanaḥ /
BhāMañj, 7, 699.1 tato nidrākule sainye śānte śastrakṛtakṣate /
BhāMañj, 7, 704.1 tataḥ samastavīrāṇāṃ saṃmukhāhavapātinām /
BhāMañj, 7, 708.1 tataḥ kṣīṇe kṣapākāle dhvajinī rājayakṣmaṇi /
BhāMañj, 7, 709.2 tato dadāha divyāstrairanastrajñānapi krudhā //
BhāMañj, 7, 713.1 tato virāṭadrupadau bhāradvājaṃ śitaiḥ śaraiḥ /
BhāMañj, 7, 716.1 karṇasaubalahārdikyaduḥśāsanamukhāstataḥ /
BhāMañj, 7, 732.1 tataḥ saviṣanārācairnirbhinna iva marmasu /
BhāMañj, 7, 749.1 tato nanāda manthādrikṣubhitāmbhodhiniḥsvanam /
BhāMañj, 7, 750.1 tato vyathitamālokya svasainyaṃ śvetavāhanaḥ /
BhāMañj, 7, 764.1 tataḥ kṣaṇātsamāvṛtte kururājabalārṇave /
BhāMañj, 7, 776.1 tato nārāyaṇāstreṇa dahyamānāḥ samantataḥ /
BhāMañj, 7, 782.1 astre tataḥ svayaṃ śānte prasanne bhuvanatraye /
BhāMañj, 7, 786.1 prāduścakre tato ghoraṃ jvālāvalayitāmbaram /
BhāMañj, 7, 796.1 tato 'vahāre sainyānāṃ vihite kurupāṇḍavaiḥ /
BhāMañj, 8, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 8, 3.1 tato duryodhanaḥ karṇaṃ cittasaṃkalpaśālinam /
BhāMañj, 8, 6.1 tataḥ śastrāstrasaṃgharṣakīrṇavahnikaṇākule /
BhāMañj, 8, 8.1 tataḥ karṇāntanirmuktaiḥ karṇacāpacyutaiḥ śaraiḥ /
BhāMañj, 8, 18.1 tato gāḍhaniṣakteṣu śastravṛṣṭiṃ pibatsviva /
BhāMañj, 8, 22.1 tataḥ karṇamukhairvīraiḥ kīrṇāḥ pāñcālasṛñjayāḥ /
BhāMañj, 8, 33.1 tato madrādhipaḥ kruddhaḥ saṃrambhalulitāṃśukaḥ /
BhāMañj, 8, 41.1 viśvatrāṇāya viśveśastridaśairarthitastataḥ /
BhāMañj, 8, 43.1 tataḥ śakramukhā devā vicārya suciraṃ dhiyā /
BhāMañj, 8, 48.1 tataḥ svakalpitaiḥ śvetaisturaṅgairiva mātaliḥ /
BhāMañj, 8, 59.1 tato vyūheṣvanīkeṣu savyasāciraṇotsukaḥ /
BhāMañj, 8, 75.1 tataḥ kadācidāyātā haṃsā mānasagāminaḥ /
BhāMañj, 8, 94.1 tataḥ pravṛtte vīrāṇāṃ samare prāṇahāriṇi /
BhāMañj, 8, 99.1 tato vaikartanaśaraiḥ pūrite bhuvanodare /
BhāMañj, 8, 104.1 tataḥ śaktiṃ niśātāgrāṃ kāladaṃṣṭrāmivotkaṭām /
BhāMañj, 8, 111.1 tataḥ sātyakipāñcālamādrīsutayudhiṣṭhirāḥ /
BhāMañj, 8, 126.1 tato bhīmagirā dhyātvā dharmarājaṃ dhanaṃjayaḥ /
BhāMañj, 8, 160.1 tato dharmasutaṃ duḥkhātkānanaṃ gantumudyatam /
BhāMañj, 8, 162.1 kṛtaśaucau tato vīrau dharmarājadhanaṃjayau /
BhāMañj, 8, 180.1 tato dhavalapakṣāgrāḥ svayaśobhirivāṅkitāḥ /
BhāMañj, 8, 184.1 asaṃbhrāntastataḥ karṇo muṣṭimūle kirīṭinaḥ /
BhāMañj, 8, 185.1 tato bhīmo 'bravītpārthamacyutaścātivismitaḥ /
BhāMañj, 8, 186.2 yo 'bhavattava saṃrambho gṛhāṇābhyadhikaṃ tataḥ //
BhāMañj, 8, 189.1 tataḥ karṇaśarāsārairarjunāstraiśca sarvataḥ /
BhāMañj, 8, 195.1 jānubhirvasudhāṃ yāte tato hayacatuṣṭaye /
BhāMañj, 8, 197.1 tataḥ kṛṣṇārjunau vidhyankāladaṇḍopamaiḥ śaraiḥ /
BhāMañj, 8, 202.1 tato raudraṃ sphurajjvālājaṭālaṃ saṃdadhe 'rjunaḥ /
BhāMañj, 8, 204.1 tatastaccakramuddhartumudyato viṣamasthitaḥ /
BhāMañj, 8, 212.1 tato 'ñjalikamādāya śaraṃ kāñcanabhūṣitam /
BhāMañj, 8, 218.1 tejastatastaraladīdhitikarṇadehādabhyudgataṃ taraṇimaṇḍalamāviveśa /
BhāMañj, 9, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 9, 6.1 tato drauṇigirā kṛtvā śalyaṃ senāpatiṃ nṛpaḥ /
BhāMañj, 9, 18.1 tataḥ śalyena balinā gajeneva sarojinī /
BhāMañj, 9, 26.1 madrarājastataḥ kruddhaḥ pāṇḍuputrānsahānugān /
BhāMañj, 9, 31.1 tataḥ śarāndhakāreṇa sthagayanbhuvanodaram /
BhāMañj, 9, 36.1 khaḍgahastastataḥ śalyo nighnansyandanakuñjarān /
BhāMañj, 9, 42.1 tataḥ śalyānujaḥ kruddho vicitrakavacābhidhaḥ /
BhāMañj, 9, 46.1 tataḥ svāmivadhāmarṣādyudhiṣṭhiramabhidrutān /
BhāMañj, 9, 48.1 tataḥ sātyakinā vīre satyarāje nipātite /
BhāMañj, 9, 57.1 tato māmagrahīdvīraḥ sātyakirvirale raṇe /
BhāMañj, 9, 64.1 tato dinānte śokārtaḥ prasthito 'haṃ suyodhanam /
BhāMañj, 10, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 10, 2.1 tato drauṇimukhā vīrāḥ samabhyetya rathāstrayaḥ /
BhāMañj, 10, 8.2 tataḥ sa salilāntaḥsthamuvāca kṣmābhṛtāṃ varaḥ //
BhāMañj, 10, 33.2 sa cakre mānasaṃ yajñaṃ tato devāḥ samabhyayuḥ //
BhāMañj, 10, 34.1 tato varātsakūpo 'bhūtsomapānaphalapradaḥ /
BhāMañj, 10, 35.1 tato vinaśanaṃ puṇyaṃ prāpa yatra sarasvatī /
BhāMañj, 10, 36.1 sa bhūmikaṃ tataḥ prāyādbalī yatrāpsaraḥsakhā /
BhāMañj, 10, 47.2 tataḥ sārasvate kuñje yatrendro namucervadhāt //
BhāMañj, 10, 48.2 somatīrthaṃ tataḥ prāpa yatreṣṭamamṛtatviṣā //
BhāMañj, 10, 52.1 tataḥ sārasvataṃ tīrthamāsasāda halāyudhaḥ /
BhāMañj, 10, 55.1 durbhikṣakarṣitā nāma vismṛte 'dhyayane tataḥ /
BhāMañj, 10, 58.1 kṛtvā lalitamākāraṃ tridivaṃ ca yayau tataḥ /
BhāMañj, 10, 62.1 tato duryodhano 'vādīddharmaputraṃ sahānugāḥ /
BhāMañj, 10, 65.1 tatastayorgadāghātajātā vahnikaṇāvalī /
BhāMañj, 10, 69.1 tato bhīmaḥ samādhūya gadāmaśaniniḥsvanām /
BhāMañj, 10, 70.1 tatastāṃ prahiṇodbhīmo girigurvīṃ gadāṃ javāt /
BhāMañj, 10, 72.1 pāñcālasṛñjayānīke saṃdehākulite tataḥ /
BhāMañj, 10, 88.2 caraṇenāspṛśallakṣmīvilāsasadanaṃ tataḥ //
BhāMañj, 10, 99.2 rathādavātarat paścājjajvāla sa rathastataḥ //
BhāMañj, 10, 102.1 tataḥ kṛṣṇamunau prāpte kuruveśma harirnṛpam /
BhāMañj, 10, 104.2 yuvābhyāmeva coktaṃ prāgyato dharmastato jayaḥ //
BhāMañj, 10, 108.1 tato gurusutaḥ kopādviniṣpiṣya kare karam /
BhāMañj, 10, 111.1 tato gautamahārdikyaguruputrā mahāvanam /
BhāMañj, 11, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 11, 28.1 drauṇistatastadākāramarīcibhyo vyalokayat /
BhāMañj, 11, 33.1 tato vedyāṃ mahāvahnau jvalite droṇanandanaḥ /
BhāMañj, 11, 48.1 tato drauṇiṃ samālokya ripuraktacchaṭāṅkitam /
BhāMañj, 11, 52.1 tataḥ khaḍgena śūrāṇāṃ śirāṃsi bhuvi pātayan /
BhāMañj, 11, 71.1 tato bhīmaḥ priyāśokaśūlenābhyāhato hṛdi /
BhāMañj, 11, 74.1 tataḥ kirīṭipramukhāḥ saha sātyakinā yayuḥ /
BhāMañj, 11, 75.1 tataste drauṇimāsādya prasuptavadhapātakāt /
BhāMañj, 11, 82.1 tataḥ prajvalite loke vyathite suramaṇḍale /
BhāMañj, 11, 84.1 tataḥ kṛṣṇo 'vadajjiṣṇuṃ viṣaṇṇaṃ saṃtatikṣayāt /
BhāMañj, 11, 92.1 tataḥ praśānte brahmāstre pāṇḍavāḥ saha śauriṇā /
BhāMañj, 12, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 12, 15.1 āliliṅga tato rājā prajñācakṣuryudhiṣṭhiram /
BhāMañj, 12, 17.1 dharmasūnustato vṛddhāṃ praṇanāma pativratām /
BhāMañj, 12, 19.1 tato hatānāṃ duḥkhārtā vallabhā jagatībhujām /
BhāMañj, 13, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 13, 20.1 tataḥ kadācitsaṃjātavisrambho bhṛgusaṃbhavaḥ /
BhāMañj, 13, 104.1 tatastasya karacchedamādideśa mahīpatiḥ /
BhāMañj, 13, 166.1 asmadvarāttato rājñaḥ sṛñjayasya suto gataḥ /
BhāMañj, 13, 203.1 tataḥ stutvā hṛṣīkeśaṃ duryodhananiveśanam /
BhāMañj, 13, 206.1 tato vidhāya bandhūnāṃ rājā śrāddhaṃ yathāvidhi /
BhāMañj, 13, 241.1 tataḥ surasaritsūnuṃ dadarśa śaraśāyinam /
BhāMañj, 13, 244.1 tato 'bravīcchāntanavaṃ śaraśreṇīvṛthākulam /
BhāMañj, 13, 254.1 tataḥ pṛṣṭo harirbhīṣmaṃ śāntavyathamanāmayam /
BhāMañj, 13, 258.2 tato jagāda gāṅgeyaḥ praṇamya manasā harim //
BhāMañj, 13, 283.1 anaṅganāmnastatsūnostanayo 'tibalastataḥ /
BhāMañj, 13, 284.2 tataḥ krūro 'bhavadrājā venaḥ kopaviṣolbaṇaḥ //
BhāMañj, 13, 289.2 naradevā iti khyātāstataḥ prabhṛti bhūmipāḥ //
BhāMañj, 13, 325.1 tataḥ pravṛtte samare guhyakā balavattarāḥ /
BhāMañj, 13, 326.1 tataḥ prāptāḥ kubereṇa dattāṃ vasumatīṃ nṛpaḥ /
BhāMañj, 13, 394.1 tatastaṃ saṃśayāpannaṃ drutakośaṃ pramādinam /
BhāMañj, 13, 396.1 tasya satyavato bhāvamupalabhya munistataḥ /
BhāMañj, 13, 417.1 tataḥ kadācittadvṛttaṃ śrutvā vyāghro 'bhipatya tam /
BhāMañj, 13, 452.1 apadhvastastatastena muninā huṃkṛtena saḥ /
BhāMañj, 13, 459.2 so 'pi śakramarīcibhyāṃ marīcirbhṛgave tataḥ //
BhāMañj, 13, 464.1 trayī trātā tato dharmaṃ bhajate tyaktakilbiṣaḥ /
BhāMañj, 13, 480.1 uktveti śakraṃ yāte 'smin aparo niragāttataḥ /
BhāMañj, 13, 482.1 tataḥ kamalaparyaṅkasthitā kamalalocanā /
BhāMañj, 13, 495.1 tatastapovanaṃ prāpya dṛṣṭanaṣṭe mṛge punaḥ /
BhāMañj, 13, 498.1 tatastapovanaṃ prāpya dṛṣṭanaṣṭe mṛge punaḥ /
BhāMañj, 13, 526.1 tataḥ srutajale dāśaiḥ kṛṣṭe matsyakadambake /
BhāMañj, 13, 558.1 tataḥ kadācidvihagaṃ śiśuṃ rājasuto balī /
BhāMañj, 13, 595.2 arthamāno 'pi sa yadā tato lobhena kiṃcana //
BhāMañj, 13, 622.1 tṛṇaparṇasusiddhe 'gnau jvalite lubdhakastataḥ /
BhāMañj, 13, 666.1 tataḥ prātaḥ śakalitāśeṣaśākhāsamākulam /
BhāMañj, 13, 709.2 uvācādhyayanaṃ kṛtvā brahmacārī tato gṛhī //
BhāMañj, 13, 769.2 prāpyendratāmapi janastato 'pyādhikyamīhate //
BhāMañj, 13, 814.1 tataḥ svarge sa vibudhe prāpte sa brahmaṇi svayam /
BhāMañj, 13, 833.1 śukraśoṇitasambhūtā yānti saṃsāriṇastataḥ /
BhāMañj, 13, 936.1 ātmānamātmanā paśyanvānaprasthastato yatiḥ /
BhāMañj, 13, 945.1 uvāca tāṃ tato brahmā tvaṃ śanaiḥ saṃhara prajāḥ /
BhāMañj, 13, 1025.1 tataḥ prajāpatiḥ pūrvaṃ devāhitavināśakam /
BhāMañj, 13, 1030.1 tatastuṣṭe bhagavati tryambake tripurāntake /
BhāMañj, 13, 1054.1 tataḥ sa śukradvāreṇa nirgataḥ śukratāṃ yayau /
BhāMañj, 13, 1074.1 tataḥ sukhoṣitā tatra bhuktottaram upetya sā /
BhāMañj, 13, 1109.1 yathā likhitamevāyuḥ kṣaṇarātriṃ divaṃ tataḥ /
BhāMañj, 13, 1121.1 tataḥ kālena sa munirvahnyarthamaraṇīṃ svayam /
BhāMañj, 13, 1128.1 tataḥ paryacarankāntāstamutpalavilocanāḥ /
BhāMañj, 13, 1136.1 spṛhāgranthiṃ puro muktvā tato rāgaṃ tataḥ śucam /
BhāMañj, 13, 1136.1 spṛhāgranthiṃ puro muktvā tato rāgaṃ tataḥ śucam /
BhāMañj, 13, 1171.2 prīṇāmi nirbharaṃ cetastamityūce pitā tataḥ //
BhāMañj, 13, 1180.2 dvidhā vyadhādalagnāṅgastato devāḥ svayaṃ yayuḥ //
BhāMañj, 13, 1188.1 līne tataḥ pare dhāmni śuke tanayavatsalaḥ /
BhāMañj, 13, 1190.1 tataḥ śokasamākrāntaṃ tamapi jñānabhāskaram /
BhāMañj, 13, 1200.3 nānāvarṇaṃ tato 'paśyajjyotīrūpaṃ sanātanam //
BhāMañj, 13, 1206.1 tatastadvacasā gatvā gomatītīramagryajaḥ /
BhāMañj, 13, 1250.1 tataḥ pratyakṣavapuṣe tasmai rājā sudarśanāt /
BhāMañj, 13, 1257.1 tataḥ kadācididhmārthaṃ svayaṃ yāte sudarśane /
BhāMañj, 13, 1260.1 dharmyaṃ tataḥ sā vacanaṃ smṛtvā bhartuḥ pativratā /
BhāMañj, 13, 1263.1 tato gṛhāntarādvipraḥ sudarśanamabhāṣata /
BhāMañj, 13, 1266.1 tataḥ sudarśano vipramuvācāvikṛtāśayaḥ /
BhāMañj, 13, 1303.1 tataḥ kālena mahatā kṣapayitvā kalevaram /
BhāMañj, 13, 1326.1 tadgirā miśratāṃ yātaṃ tataḥ putraśatadvayam /
BhāMañj, 13, 1328.1 tataste yudhi saṃnaddhā rājyahetoḥ parasparam /
BhāMañj, 13, 1354.1 payaso 'saṃbhavānmātrā dattaṃ piṣṭarasaṃ tataḥ /
BhāMañj, 13, 1361.1 tataḥ stuto mayā śaṃbhurmahyaṃ kṣīrodadhiṃ dadau /
BhāMañj, 13, 1364.2 tato 'paśyamahaṃ kāle devaṃ candrārdhaśekharam //
BhāMañj, 13, 1366.1 tato yathepsitāndattvā varānmahyaṃ maheśvaraḥ /
BhāMañj, 13, 1374.1 jāmbavatyāstataḥ śrīmānvaṃśamuktāmaṇiḥ sutaḥ /
BhāMañj, 13, 1380.1 tataḥ pratinivṛttāya tubhyaṃ dāsyāmi suprabhām /
BhāMañj, 13, 1381.1 tato himādrimullaṅghya bāhudāṃ ca mahānadīm /
BhāMañj, 13, 1385.1 tato girīndrānullaṅghya samāṃ maṇimayīṃ bhuvam /
BhāMañj, 13, 1388.1 tataḥ sapta vinirgatya kanyāḥ kamalalocanāḥ /
BhāMañj, 13, 1394.1 dvitīyaśayanādvṛddhā samutthāya tataḥ śanaiḥ /
BhāMañj, 13, 1408.1 tato vadanyamabhyetya strīvṛttāntaṃ nivedya tam /
BhāMañj, 13, 1435.2 tato gatvā gayāṃ cakre sahasrābdaṃ paraṃtapaḥ //
BhāMañj, 13, 1445.2 ityuvāca bhṛgurbhītastato 'satyādakampata //
BhāMañj, 13, 1467.2 tataḥ surārthito dhātā kṛtyāsargādvyadhātstriyaḥ //
BhāMañj, 13, 1477.1 tasmādavāpya vipulastatastuṣṭādgurorvarān /
BhāMañj, 13, 1491.1 tataḥ kālena mahatā jālenākṛṣya dhīvarāḥ /
BhāMañj, 13, 1494.1 tataḥ sa karuṇāviṣṭo matsyeṣu sahavāsiṣu /
BhāMañj, 13, 1497.1 tataḥ svayaṃ sa nṛpatiḥ pūjāmādāya satvaraḥ /
BhāMañj, 13, 1501.1 tato viṣaṇṇaṃ nahuṣaṃ śāpabhītamadhomukham /
BhāMañj, 13, 1504.1 tato darśanavātsalyāccyavanaḥ karuṇānidhiḥ /
BhāMañj, 13, 1511.1 tato muniḥ samutthāya maunī gatvā manojavaḥ /
BhāMañj, 13, 1515.1 tato nānāvidhaṃ bhojyaṃ rājayogyaṃ svayaṃ kṛtam /
BhāMañj, 13, 1519.1 adarśayattataścitrahemavallīmanoharam /
BhāMañj, 13, 1540.1 tataḥ kadācinmaddattadhenuṃ viprasya mandire /
BhāMañj, 13, 1549.1 tataḥ svapnotthita iva prāptajīvo muneḥ sutaḥ /
BhāMañj, 13, 1562.1 abhāṣata tato lakṣmīrbhavatībhiranādarāt /
BhāMañj, 13, 1570.1 tato gaurīpativīryaṃ vadane jātavedasaḥ /
BhāMañj, 13, 1586.1 rājye surājñaḥ śaibyasya gatāsuṃ tanayaṃ tataḥ /
BhāMañj, 13, 1605.1 tataḥ śaśikarākārāḥ samuddhṛtya mṛṇālikāḥ /
BhāMañj, 13, 1618.1 tataste śapathaṃ cakruḥ krameṇa gurupātakam /
BhāMañj, 13, 1623.1 tato divyāstravikaṭaṃ khe prahartuṃ samudyatam /
BhāMañj, 13, 1641.1 tato madajalaśyāmakapolālīnaṣaṭpadaḥ /
BhāMañj, 13, 1660.1 tato 'bravītsuraguruḥ śarīraṃ pāñcabhautikam /
BhāMañj, 13, 1667.1 gurornikāraṃ kṛtvā ca bhavati śvā tato vṛkaḥ /
BhāMañj, 13, 1667.2 tataśca rāsabho ghoro narakāvartanirgataḥ //
BhāMañj, 13, 1673.2 kṛmirbhūtvā tato garbhaśateṣvantarvipadyate //
BhāMañj, 13, 1716.1 ityuktvā śāṇḍilī prāyāttato niṣadhamunnatam /
BhāMañj, 13, 1727.1 dadṛśuste tatastatra viṣṇuvaktrotthitāgninā /
BhāMañj, 13, 1729.1 tato nānākathākhyānakovidaḥ kaiṭabhatviṣā /
BhāMañj, 13, 1732.1 tato gaurīgirā cakre punargaurīguruṃ girim /
BhāMañj, 13, 1735.1 tataḥ śaśāṅkacūḍena pṛṣṭā devī mṛgīdṛśām /
BhāMañj, 13, 1785.1 tato 'sya ratnābharaṇairvāsobhiḥ kusumaistathā /
BhāMañj, 13, 1800.1 tato yudhiṣṭhiramukhāstāṃ samāmantrya sānugāḥ /
BhāMañj, 14, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 14, 33.1 tataḥ śatakratustasya prītaye guruvatsalaḥ /
BhāMañj, 14, 36.1 tataḥ pratinivṛtto 'tha punargaccheti vajriṇā /
BhāMañj, 14, 43.1 tataḥ kruddhaḥ svayaṃ vajrī garjangambhīraniḥsvanaḥ /
BhāMañj, 14, 51.1 draṣṭuṃ tataḥ prajākāryaṃ pravṛtte dharmanandane /
BhāMañj, 14, 60.1 tato bhogakṣaye garbhaṃ jarāyupariveṣṭitam /
BhāMañj, 14, 66.1 pūrvaṃ bhāveṣu nirvāṇastataḥ kāraṇavṛttiṣu /
BhāMañj, 14, 88.1 tato vihṛtya suciraṃ prītyā kṛṣṇaḥ kirīṭinā /
BhāMañj, 14, 106.1 tataḥ stotrairuttaṅkena viṣṇurbhaktyā namaskṛtaḥ /
BhāMañj, 14, 108.1 tataḥ kadācitsa munirjalārthī marudhanvasu /
BhāMañj, 14, 110.1 tataḥ sametya bhagavānsvayaṃ viṣṇustamabravīt /
BhāMañj, 14, 128.1 tataḥ kuntī subhadrā ca sametya karuṇānidhim /
BhāMañj, 14, 133.1 tato jaladagambhīraghoṣaḥ śaurirabhāṣata /
BhāMañj, 14, 136.1 tataḥ pravṛtte vipule sahasā nagarotsave /
BhāMañj, 14, 138.1 vyāsājñayā tato rājño yajñayogyo mahādhanaḥ /
BhāMañj, 14, 141.1 tatastrigartaviṣayaṃ prāpte yajñaturaṅgame /
BhāMañj, 14, 149.1 śvetāśvamaśvagoptāraṃ maṇipūrapuraṃ tataḥ /
BhāMañj, 14, 155.1 tataḥ śaraśatairviddhastena śrānto dhanaṃjayaḥ /
BhāMañj, 14, 167.1 tataḥ pradadhyau manasā nāgī saṃjīvanaṃ maṇim /
BhāMañj, 14, 169.1 tato nivedya vṛttāntaṃ jagāda bhujagātmajā /
BhāMañj, 14, 173.1 tatastaṃ dayitaṃ vīraḥ putramāmantrya pāṇḍavaḥ /
BhāMañj, 14, 176.1 tataḥ pratinivṛttena turagena sahārjunaḥ /
BhāMañj, 14, 177.1 tataḥ pravṛtte vidhivadyajñe kanakavarṣiṇaḥ /
BhāMañj, 14, 183.1 tataste yājakāstatra vapāmuddhṛtya vājinaḥ /
BhāMañj, 14, 184.1 tataḥ pūrṇena vidhinā vyāsāya pṛthivīpatiḥ /
BhāMañj, 14, 208.1 tato 'gastyaḥ parityajya dravyayajñaṃ mahāmatiḥ /
BhāMañj, 14, 212.2 na śaśāpa tato bhītaḥ krodhaḥ kampākulo 'bhavat //
BhāMañj, 14, 213.1 tataste pitaraḥ kruddhā yeṣāṃ śrāddhe dhṛtaṃ payaḥ /
BhāMañj, 15, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 15, 12.1 tatastasyātinirvedād bhāvabhramaparāṅmukham /
BhāMañj, 15, 41.1 tapovṛddhiṃ tataḥ pṛṣṭvā kuruvṛddhaṃ yudhiṣṭhiraḥ /
BhāMañj, 15, 50.1 tataḥ sametya tatsarvaṃ dhṛtarāṣṭrāya bhūpatiḥ /
BhāMañj, 15, 61.1 tataḥ sa vahnīṃstatyāja mumukṣurniṣkriyo muniḥ /
BhāMañj, 15, 65.1 tato dāvāgninā tena dagdhāste bandhunā yathā /
BhāMañj, 15, 67.1 tataḥ prayāte devarṣau rājā kṛtvā jalakriyām /
BhāMañj, 16, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 16, 5.2 lauhaṃ sāmbastato 'sūta musalaṃ vajrasaṃhatam //
BhāMañj, 16, 7.2 caṇḍāṃśumaṇḍaloccaṇḍaṃ tataścakraṃ suradviṣaḥ //
BhāMañj, 16, 15.2 āpānakelisaṃsakte tato vṛṣṇikule 'bhavat //
BhāMañj, 16, 22.2 tataḥ śaurirhaladharaṃ draṣṭuṃ duḥkhākulo vrajan //
BhāMañj, 16, 32.2 tato yudhiṣṭhiragirā dvārakāṃ śvetavāhanaḥ //
BhāMañj, 16, 41.1 tataḥ prātaḥ priyasuto vasudevaḥ priyāṃ tanum /
BhāMañj, 16, 42.1 tataḥ sāttvatamukhyānāṃ sarveṣāṃ śokavihvalaḥ /
BhāMañj, 16, 43.1 vajrābhidhānaṃ kṛṣṇasya pautraṃ kuntīsutastataḥ /
BhāMañj, 16, 55.1 tato niṣpratibhe tatra pārthe sarvāyudhakṣayāt /
BhāMañj, 17, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 17, 7.1 tataḥ sametya bhagavānsvayameva hutāśanaḥ /
BhāMañj, 17, 20.1 bhīmastato nipatitaḥ patito 'smītyuvāca tam /
BhāMañj, 17, 21.1 tato 'bhūdeka evātha vrajannanugataḥ śunā /
BhāMañj, 17, 24.1 tatastamūce nṛpatirbhaktatyāgaṃ kathaṃ sahe /
BhāMañj, 17, 31.1 tataḥ sa śakramavadadbhrātaro yatra me sthitāḥ /
BhāMañj, 18, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 18, 2.1 tataḥ svargaśriyā juṣṭaṃ bhrājiṣṇumukuṭāṅgadam /
BhāMañj, 18, 6.1 iti rājño bruvāṇasya devadūtaṃ surāstataḥ /
BhāMañj, 18, 22.2 tato 'bravītsurapatirviṣaṇṇaṃ dharmanandanam //
BhāMañj, 19, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 19, 12.2 tataḥ samudabhūtkharvo naraḥ kṛṣṇo bhayākulaḥ //
BhāMañj, 19, 13.2 tato mamanthurmunayaḥ pāṇiṃ venasya dakṣiṇam //
BhāMañj, 19, 14.1 tāmrāṅgulidalātpāṇikamalādudabhūttataḥ /
BhāMañj, 19, 27.1 tataḥ sasyāni pṛthivīṃ svanāmāṅkāṃ dudoha saḥ /
BhāMañj, 19, 35.1 vṛkṣaiḥ pālāśapātre ca dugdhā puṣpaṃ phalaṃ tataḥ /
BhāMañj, 19, 302.1 kharvaḥ pūrvamatha prāṃśuraprameyastato 'bhavat /