Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10051
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
divaś cid asya varimā vi papratha indraṃ na mahnā pṛthivī cana prati / (1.1) Par.?
bhīmas tuviṣmāñ carṣaṇibhya ātapaḥ śiśīte vajraṃ tejase na vaṃsagaḥ // (1.2) Par.?
so arṇavo na nadyaḥ samudriyaḥ prati gṛbhṇāti viśritā varīmabhiḥ / (2.1) Par.?
indraḥ somasya pītaye vṛṣāyate sanāt sa yudhma ojasā panasyate // (2.2) Par.?
tvaṃ tam indra parvataṃ na bhojase maho nṛmṇasya dharmaṇām irajyasi / (3.1) Par.?
pra vīryeṇa devatāti cekite viśvasmā ugraḥ karmaṇe purohitaḥ // (3.2) Par.?
sa id vane namasyubhir vacasyate cāru janeṣu prabruvāṇa indriyam / (4.1) Par.?
vṛṣā chandur bhavati haryato vṛṣā kṣemeṇa dhenām maghavā yad invati // (4.2) Par.?
sa in mahāni samithāni majmanā kṛṇoti yudhma ojasā janebhyaḥ / (5.1) Par.?
adhā cana śraddadhati tviṣīmata indrāya vajraṃ nighanighnate vadham // (5.2) Par.?
sa hi śravasyuḥ sadanāni kṛtrimā kṣmayā vṛdhāna ojasā vināśayan / (6.1) Par.?
jyotīṃṣi kṛṇvann avṛkāṇi yajyave 'va sukratuḥ sartavā apaḥ sṛjat // (6.2) Par.?
dānāya manaḥ somapāvann astu te 'rvāñcā harī vandanaśrud ā kṛdhi / (7.1) Par.?
yamiṣṭhāsaḥ sārathayo ya indra te na tvā ketā ā dabhnuvanti bhūrṇayaḥ // (7.2) Par.?
aprakṣitaṃ vasu bibharṣi hastayor aṣāḍhaṃ sahas tanvi śruto dadhe / (8.1) Par.?
āvṛtāso 'vatāso na kartṛbhis tanūṣu te kratava indra bhūrayaḥ // (8.2) Par.?
Duration=0.026304006576538 secs.