Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): for long life, longevity, old age

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11501
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ya imāṃ devo mekhalām ābabandha yaḥ saṃnanāha ya u no yuyoja / (1.1) Par.?
yasya devasya praśiṣā carāmaḥ sa pāram icchāt sa u no vi muñcāt // (1.2) Par.?
āhutāsy abhihuta ṛṣīṇām asy āyudham / (2.1) Par.?
pūrvā vratasya prāśnatī vīraghnī bhava mekhale // (2.2) Par.?
mṛtyor ahaṃ brahmacārī yad asmi niryācan bhūtāt puruṣaṃ yamāya / (3.1) Par.?
tam ahaṃ brahmaṇā tapasā śrameṇānayainaṃ mekhalayā sināmi // (3.2) Par.?
śraddhāyā duhitā tapaso 'dhi jātā svasa ṛṣīṇāṃ bhūtakṛtāṃ babhūva / (4.1) Par.?
sā no mekhale matim ā dhehi medhām atho no dhehi tapa indriyaṃ ca // (4.2) Par.?
yāṃ tvā pūrve bhūtakṛta ṛṣayaḥ paribedhire / (5.1) Par.?
sā tvaṃ pari ṣvajasva māṃ dīrghāyutvāya mekhale // (5.2) Par.?
Duration=0.021570920944214 secs.