Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): pravargya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12559
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
anavānam abhiṣṭuyāt prāṇānāṃ saṃtatyai // (1) Par.?
saṃtatā iva hīme prāṇāḥ // (2) Par.?
uccair niruktam abhiṣṭuyāt // (3) Par.?
prāṇā vai stubhaḥ // (4) Par.?
nirukto hyeṣaḥ // (5) Par.?
vāgdevatyo hyeṣaḥ // (6) Par.?
sāvitrīḥ prathamā abhiṣṭauti // (7) Par.?
savitṛprasūtatāyai // (8) Par.?
savitṛprasūtasya ha vai na kācana riṣṭir bhavaty ariṣṭyai // (9) Par.?
brahma jajñānaṃ prathamaṃ purastād iti // (10) Par.?
ado vai brahma jajñānaṃ prathamaṃ purastāt // (11) Par.?
yatrāsau tapati // (12) Par.?
tad eva tad yajamānaṃ dadhāti // (13) Par.?
añjanti yaṃ prathayanto na viprāḥ saṃsīdasva mahān asīty aktavatīṃ ca sannavatīṃ cābhirūpe abhiṣṭauti // (14) Par.?
bhavā no 'gne sumanā upetau tapo ṣvagne antarāṁ amitrān yo naḥ sanutyo 'bhidāsad agna iti tisras tapasvatīr abhirūpā abhiṣṭauti // (15) Par.?
yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai // (16) Par.?
kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm iti rākṣoghnīr abhiṣṭauti rakṣasām apahatyai // (17) Par.?
agnir vai rakṣasām apahantā // (18) Par.?
tā vai pañca bhavanti diśāṃ rūpeṇa // (19) Par.?
digbhya evaitāni tannirhanti // (20) Par.?
atho yān evādhvaryuḥ prādeśān abhimimīte tān evaitābhir anuvadati // (21) Par.?
pari tvā girvaṇo giro 'dhi dvayor adadhā ukthyaṃ vaca ity aindryāvabhirūpe abhiṣṭauti // (22) Par.?
aindram eva svāhākāram etābhyām anuvadati // (23) Par.?
Duration=0.047317028045654 secs.