Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnicayana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12737
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
cātvālasthānāt purīṣam āhṛtya pṛṣṭo divīti vaiśvānaryarcā citāv anuvyūhati // (1.1) Par.?
sā citir bhavati // (2.1) Par.?
pañcacitīkaṃ cinvīta prathamaṃ cinvānaḥ / (3.1) Par.?
tricitīkaṃ dvitīyam / (3.2) Par.?
ekacitīkaṃ tṛtīyam // (3.3) Par.?
ekacitīkān evāta ūrdhvaṃ cinvīta // (4.1) Par.?
ajījanann amṛtaṃ martyāsa iti gārhapatyacitim abhimṛśya samitam iti tasyāṃ catasṛbhir ukhyaṃ saṃnivapati // (5.1) Par.?
vijñāyate ca vi vā etau dviṣāte yaś cokhāyāṃ yaś ca cīyate / (6.1) Par.?
brahma yajuḥ / (6.2) Par.?
yat saṃnyupya viharati brahmaṇaivainau saṃśāstīti // (6.3) Par.?
sākaṃ hi śucinā śuciḥ praśāstā kratunājani / (7.1) Par.?
vidvāṁ asya vratā dhruvā vayā ivānurohata iti saṃnyuptāv abhimantrya māteva putram iti śikyād ukhāṃ nirūhya yad asya pāre rajasa iti vaiśvānaryā śikyam ādatte // (7.2) Par.?
nairṛtīr iṣṭakāḥ kṛṣṇās tisras tuṣapakvās tāḥ śikyaṃ rukmasūtram āsandīṃ cādāya dakṣiṇam aparam avāntaradeśaṃ gatvā namaḥ su te nirṛta iti svakṛta iriṇe pradare vā śikyaṃ nidhāya tasyeṣṭakābhiḥ pāśam abhyupadadhāti // (8.1) Par.?
yasyās te asyāḥ krūra āsañ juhomīty etābhis tisṛbhiḥ parācīr asaṃspṛṣṭā dakṣiṇāpavargam // (9.1) Par.?
na tayādevataṃ karoti // (10.1) Par.?
Duration=0.022979974746704 secs.