Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): punarādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12776
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
I 7,4(1) Die Opfergsse
punar ūrjā nivartasva punar agna iṣāyuṣā / (1.1) Par.?
punar naḥ pāhy aṃhasaḥ // (1.2) Par.?
iti purastāt prayājānāṃ juhuyāt // (2.1) Par.?
saha rayyā nivartasvāgne pinvasva dhārayā / (3.1) Par.?
viśvapanyā viśvatas pari // (3.2) Par.?
ity upariṣṭād anuyājānāṃ juhuyāt // (4) Par.?
ūrjā vā eṣa paśubhir utsīdant sahotsīdati // (5) Par.?
punar ūrjā nivartasveti tad ūrjam eva paśūn punar avarunddhe // (6) Par.?
atho tān eva bhāginaḥ karoti // (7) Par.?
atho ubhayata eṣa yajñasyāśiṣa ṛdhnoti // (8) Par.?
I 7,4(2) Die Ājyabhāgas
nānāgneyaṃ kriyate // (9) Par.?
atha kasmād ājyabhāgā ijyete iti cakṣuṣī vā ete yajñasya yad ājyabhāgau // (10) Par.?
yad ājyabhāgā antariyāc cakṣuṣī yajñasyāntariyāt // (11) Par.?
agnā āyūṃṣi pavasā iti somasya loke kuryāt // (12) Par.?
yad āgneyī tenāgneyī // (13) Par.?
yat pāvamānī tena saumī // (14) Par.?
nānāgneyaṃ kriyate // (15) Par.?
na somam antaryanti // (16) Par.?
agnir mūrdhā divaḥ kakud iti prajākāmo vā paśukāmo vā somasya loke kuryāt // (17) Par.?
yan mithunā tena prajananavatī // (18) Par.?
yad retasvatī tena saumī // (19) Par.?
I 7,4(3) Der Opferkuchen
yajñena vā eṣa vyṛdhyate yo 'gnim utsādayate // (20) Par.?
pāṅkto yajñaḥ // (21) Par.?
yat pañcakapālo yajñam eva punar ālabhate // (22) Par.?
aṣṭākapālaḥ kāryaḥ // (23) Par.?
gāyatro hy agnir gāyatrachandāḥ // (24) Par.?
āgneyaṃ vā etat kriyate yat punarādheyam // (25) Par.?
tasmād aṣṭākapālaḥ // (26) Par.?
tan na sūrkṣyam // (27) Par.?
pañcakapāla eva kāryaḥ // (28) Par.?
pañcamād vā adhy ṛtoḥ ṣaṣṭha ṛtur abhavat // (29) Par.?
samānam etad yat pañcamaś ca ṛtuḥ ṣaṣṭhaś ca // (30) Par.?
yat pañcakapālaḥ saṃvatsarād evainam adhy āptvāvarunddhe // (31) Par.?
prajananaṃ vā ṛtavaḥ // (32) Par.?
agniḥ prajanayitā // (33) Par.?
yat pañcakapālaḥ prajananād evainaṃ prajanayitā prajanayati // (34) Par.?
Duration=0.09707498550415 secs.