Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): kāmyeṣṭi, travelling, making a journey

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13537
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
puruṣādhipatyakāmo 'ṣṭarātram abhuktvā // (1) Par.?
audumbarān sruvacamasedhmān upakalpayitvā // (2) Par.?
prāṅ vodaṅ vā grāmān niṣkramya catuṣpathe 'gnim upasamādhāya // (3) Par.?
ājyam ādityam abhimukho juhuyād annaṃ vā ekacchandasyaṃ śrīr vā eṣeti ca // (4) Par.?
annasya ghṛtam eveti grāme tṛtīyām // (5) Par.?
goṣṭhe paśukāmaḥ // (6) Par.?
vidūyamāne cīvaram // (7) Par.?
pratibhaye 'dhvani vastradaśānāṃ granthīn badhnīta // (8) Par.?
upetya vasanavataḥ // (9) Par.?
svāhākārāntābhiḥ // (10) Par.?
sahāyānāṃ ca svastyayanam // (11) Par.?
ācitasahasrakāmo 'kṣatasaktvāhutisahasraṃ juhuyāt // (12) Par.?
paśukāmo vatsamithunayoḥ purīṣāhutisahasraṃ juhuyāt // (13) Par.?
avimithunayoḥ kṣudrapaśukāmaḥ // (14) Par.?
vṛttyavicchittikāmaḥ kambūkān sāyaṃ prātar juhuyāt kṣudhe svāhā kṣutpipāsābhyāṃ svāheti // (15) Par.?
bites of venomous animals
mā bhaiṣīr na mariṣyasīti viṣavatā daṣṭam adbhir abhyukṣan japet // (16) Par.?
tura gopāyeti snātakaḥ saṃveśanavelāyāṃ vaiṇavaṃ daṇḍam upanidadhīta // (17) Par.?
svastyayanārtham // (18) Par.?
hatas te atriṇā kṛmir iti kṛmimantaṃ deśam adbhir abhyukṣan japet // (19) Par.?
paśūnāṃ ceccikīrṣed aparāhṇe sītāloṣṭam āhṛtya vaihāyasaṃ nidadhyāt // (20) Par.?
tasya pūrvāhṇe pāṃsubhiḥ parikiran japet // (21) Par.?
Duration=0.057934999465942 secs.