Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): rājasūya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14529
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aṃśuṃ gṛhṇāti / (1.1) Par.?
sarvatvāyaiva tasmād vā aṃśuṃ gṛhṇāty athaitān prajñātānevāgniṣṭomikān grahān gṛhṇātyāgrayaṇāt // (1.2) Par.?
atha pṛṣṭhyāngṛhṇāti / (2.1) Par.?
tadyadevaitairdevā udajayaṃs tad evaiṣa etairujjayati // (2.2) Par.?
atha ṣoḍaśinaṃ gṛhṇāti / (3.1) Par.?
tadyadevaitenendra udajayat tad evaiṣa etenojjayati // (3.2) Par.?
athaitānpañca vājapeyagrahāngṛhṇāti / (4.1) Par.?
dhruvasadaṃ tvā nṛṣadam manaḥsadam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣāṃ vai lokānāmayameva dhruva iyam pṛthivīmam evaitena lokamujjayati // (4.2) Par.?
apsuṣadam tvā ghṛtasadaṃ vyomasadam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmyeṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣāṃ vai lokānāmayameva vyomedam antarikṣam antarikṣalokam evaitenojjayati // (5.1) Par.?
pṛthivisadaṃ tvāntarikṣasadaṃ divisadaṃ devasadaṃ nākasadamupayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa vai devasan nākasad eṣa eva devaloko devalokamevaitenojjayati // (6.1) Par.?
apāṃ rasamudvayasaṃ sūrye santaṃ samāhitam apāṃ rasasya yo rasastaṃ vo gṛhṇāmy uttamam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa vā apāṃ raso yo 'yam pavate sa eṣa sūrye samāhitaḥ sūryāt pavata etamevaitena rasamujjayati // (7.1) Par.?
grahā ūrjāhutayaḥ / (8.1) Par.?
vyanto viprāya matiṃ teṣāṃ viśipriyāṇāṃ vo 'ham iṣam ūrjaṃ samagrabham upayāmagṛhīto 'sīndrāya tvā juṣṭameṣa te yonir indrāya tvā juṣṭatamamiti sādayaty ūrg vai raso rasamevaitenojjayati // (8.2) Par.?
tānvā etān / (9.1) Par.?
pañca vājapeyagrahān gṛhṇāti prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate saṃvatsaro vai prajāpatiḥ pañca vā ṛtavaḥ saṃvatsarasya tatprajāpatimujjayati tasmātpañca vājapeyagrahāngṛhṇāti // (9.2) Par.?
atha saptadaśa somagrahāngṛhṇāti / (10.1) Par.?
saptadaśa surāgrahān prajāpatervā ete andhasī yatsomaśca surā ca tataḥ satyaṃ śrīrjyotiḥ somo 'nṛtam pāpmā tamaḥ suraite evaitad ubhe andhasī ujjayati sarvaṃ vā eṣa idamujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ // (10.2) Par.?
sa yatsaptadaśa / (11.1) Par.?
somagrahāngṛhṇāti saptadaśo vai prajāpatiḥ prajāpatiryajñaḥ sa yāvān eva yajño yāvaty asya mātrā tāvataivāsyaitat satyaṃ śriyaṃ jyotirujjayati // (11.2) Par.?
atha yatsaptadaśa / (12.1) Par.?
surāgrahāngṛhṇāti saptadaśo vai prajāpatiḥ prajāpatir yajñaḥ sa yāvāneva yajño yāvaty asya mātrā tāvataivāsyaitad anṛtam pāpmānaṃ tama ujjayati // (12.2) Par.?
ta ubhaye catustriṃśadgrahāḥ sampadyante / (13.1) Par.?
trayastriṃśadvai devāḥ prajāpatiś catustriṃśas tat prajāpatimujjayati // (13.2) Par.?
atha yatra rājānaṃ krīṇāti / (14.1) Par.?
taddakṣiṇataḥ prativeśataḥ keśavāt puruṣāt sīsena parisrutaṃ krīṇāti na vā eṣa strī na pumān yat keśavaḥ puruṣo yadaha pumāṃs tena na strī yad u keśavastena na pumān naitad ayo na hiraṇyaṃ yat sīsaṃ naiṣa somo na surā yat parisrut tasmātkeśavāt puruṣāt sīsena parisrutaṃ krīṇāti // (14.2) Par.?
atha pūrvedyuḥ / (15.1) Par.?
dvau kharau kurvanti puro 'kṣamevānyam paścādakṣamanyaṃ net somagrahāṃśca surāgrahāṃśca saha sādayāmeti tasmāt pūrvedyur dvau kharau kurvanti puro 'kṣamevānyam paścādakṣamanyam // (15.2) Par.?
atha yatra pūrvayā dvārā / (16.1) Par.?
vasatīvarīḥ prapādayanti tad aparayā dvārā neṣṭā parisrutam prapādayati dakṣiṇataḥ pātrāṇyabhyavaharanti puro'kṣameva pratyaṅṅāsīno 'dhvaryuḥ somagrahāngṛhṇāti paścādakṣam prāṅāsīno neṣṭā surāgrahānt somagraham evādhvaryurgṛhṇāti surāgrahaṃ neṣṭā somagrahamevādhvaryur gṛhṇāti surāgrahaṃ neṣṭaivam evainān vyatyāsaṃ gṛhṇītaḥ // (16.2) Par.?
na pratyañcam akṣam adhvaryuḥ / (17.1) Par.?
somagrahamatiharati na prāñcamakṣaṃ neṣṭā surāgrahaṃ nejjyotiśca tamaśca saṃsṛjāveti // (17.2) Par.?
uparyuparyevākṣam adhvaryuḥ / (18.1) Par.?
somagrahaṃ dhārayaty adho 'dho 'kṣaṃ neṣṭā surāgrahaṃ sampṛcau sthaḥ sam mā bhadreṇa pṛṅktam iti net pāpamiti bravāveti tau punar viharato vipṛcau stho vi mā pāpmanā pṛṅktamiti tad yatheṣīkām muñjād vivṛhed evamenaṃ sarvasmātpāpmano vivṛhatas tasminna tāvaccanaino bhavati yāvattṛṇasyāgraṃ tau sādayataḥ // (18.2) Par.?
athādhvaryuḥ / (19.1) Par.?
hiraṇyapātreṇa madhugrahaṃ gṛhṇāti tam madhye somagrahāṇāṃ sādayaty athokthyaṃ gṛhṇātyatha dhruvam athaitānt somagrahān uttame stotra ṛtvijāṃ camaseṣu vyavanīya juhvati tānbhakṣayanty atha mādhyandine savane madhugrahasya ca surāgrahāṇāṃ codyate tasyātaḥ // (19.2) Par.?
Duration=0.12193393707275 secs.