Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): King, rājanīti, Law, Police, daṇḍa, punishment, rape, sexual harassment

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14842
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhṛtyānām anuparodhena kṣetraṃ vittaṃ ca dadad brāhmaṇebhyo yathārham anantāṃllokān abhijayati // (1) Par.?
brāhmaṇasvāny apajigīṣamāṇo rājā yo hanyate tam āhur ātmayūpo yajño 'nantadakṣiṇa iti // (2) Par.?
etenānye śūrā vyākhyātāḥ prayojane yudhyamānās tanutyajaḥ // (3) Par.?
Appointment of security officers
grāmeṣu nagareṣu cāryāñśucīn satyaśīlān prajāguptaye nidadhyāt // (4) Par.?
teṣāṃ puruṣās tathāguṇā eva syuḥ // (5) Par.?
sarvato yojanaṃ nagaraṃ taskarebhyo rakṣyam // (6) Par.?
krośo grāmebhyaḥ // (7) Par.?
tatra yanmuṣyate tais tat pratidāpyam // (8) Par.?
Collection of taxes
dhārmyaṃ śulkam avahārayet // (9) Par.?
akaraḥ śrotriyaḥ // (10) Par.?
sarvavarṇānāṃ ca striyaḥ // (11) Par.?
kumārāś ca prāg vyañjanebhyaḥ // (12) Par.?
ye ca vidyārthā vasanti // (13) Par.?
tapasvinaś ca ye dharmaparāḥ // (14) Par.?
śūdraś ca pādāvanektā // (15) Par.?
andhamūkabadhirarogaviṣṭāś ca // (16) Par.?
ye vyarthā dravyaparigrahaiḥ // (17) Par.?
Sexual misconduct
abuddhipūrvam alaṃkṛto yuvā paradāram anupraviśan kumārīṃ vā vācā bādhyaḥ // (18) Par.?
buddhipūrvaṃ tu duṣṭabhāvo daṇḍyaḥ // (19) Par.?
saṃnipāte vṛtte śiśnacchedanaṃ savṛṣaṇasya // (20) Par.?
kumāryāṃ tu svāny ādāya nāśyaḥ // (21) Par.?
atha bhṛtye rājñā // (22) Par.?
rakṣye cāta ūrdhvaṃ maithunāt // (23) Par.?
nirveṣābhyupāye tu svāmibhyo 'vasṛjet // (24) Par.?
Duration=0.038923978805542 secs.