Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): animal sacrifice, paśubandha, vasāhoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14984
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śamitāraṃ śāsti triḥ pracyāvayatāt triḥ pracyutasya hṛdayam uttamaṃ kurutād yat tvā pṛcchācchṛtaṃ haviḥ śamitā3r iti śṛtam ity eva brūtān na śṛtaṃ bhagavo na śṛtaṃ hīti // (1) Par.?
triḥpracyute hṛdayaṃ pravṛhyottamaṃ karoti // (2) Par.?
śūlaṃ cābhūmau // (3) Par.?
juhvā pṛṣadājyasyādāyopaniṣkramya pṛcchati śṛtaṃ haviḥ śamitā3r iti trir abhikrāmam // (4) Par.?
prokte tad devānām ity āhopāṃśu // (5) Par.?
saṃ te mana iti hṛdayam abhighārya sarvam // (6) Par.?
paśvasī vapāvad dhṛtvā dakṣiṇataḥ pratiprasthātā vedyāṃ plakṣaśākhāsv avadyati // (7) Par.?
juhūpabhṛtor upastṛṇīte vasāhomahavanyāṃ pātryāṃ ca // (8) Par.?
manotāyai haviṣo 'vadīyamānasyānubrūhīty ukte srucor avadyati yathoktaṃ dvirdviḥ // (9) Par.?
aśeṣe gudatṛtīye // (10) Par.?
vapāvaddhiraṇyam // (11) Par.?
reḍ asīti vasāṃ gṛhītvā dvir abhighārya prayutam iti pārśvena saṃsṛjaty asinā vā // (12) Par.?
śeṣam iḍāpātryām āsicya kroḍam anasthīni ca prāsyati śroṇivarjam // (13) Par.?
jāghanīgudaṃ nidhāyāhendrāgnibhyāṃ chāgasya haviṣo 'nubrūhīti // (14) Par.?
āśrāvyāhendrāgnibhyāṃ chāgasya haviḥ preṣyeti // (15) Par.?
prasthitam iti ca prasute // (16) Par.?
ardharcāntare yājyāyai vasaikadeśaṃ juhoti ghṛtaṃ ghṛtapāvāna iti // (17) Par.?
daivataṃ hutvā pradakṣiṇam āvṛtya juhvā pṛṣadājyasyopaghnann āha vanaspataye 'nubrūhīti // (18) Par.?
āśrāvyāha vanaspataye preṣyeti // (19) Par.?
hutvā samānīya sauviṣṭakṛtam // (20) Par.?
pratyetya vā diśo vyāghārayati vasāśeṣeṇa vājinavat // (21) Par.?
sarvaṃ juhoti // (22) Par.?
Duration=0.049710988998413 secs.