Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15023
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indrāya marutvate 'nuvācayati // (1) Par.?
adānam ataḥ // (2) Par.?
ṛtupātreṇa marutvatīyagrahaṇam upayāmagṛhīto 'si marutāṃ tvaujasa iti // (3) Par.?
adhvaryum anu juhoti saśastre tv ānupūrvyayogāt // (4) Par.?
tṛtīyaśruteś ca // (5) Par.?
vaśinā marutvatīyagrahaṇaṃ marutvantam iti // (6) Par.?
nirhṛte pātre hotā śaṃsati // (7) Par.?
janiṣṭhā ugra ity etasyāṃ madā modaiveti pratigaraḥ sakṛt // (8) Par.?
tatsthāne vikṛtau // (9) Par.?
ā nidhānāt kṛtvā māhendraṃ gṛhṇāti vaiśvadevavan mahā3ṃ indra iti // (10) Par.?
śukraṃ pūtabhṛty āsicya pṛṣṭham upākṛtya preṣyaty abhiṣotāro 'bhiṣuṇutaulūkhalān udvādayatāgnīd āśiraṃ vinaya saumyasya vittād iti // (11) Par.?
ṛjīṣamiśram aṃśum abhiṣunvanti yathā kathā cānudakam // (12) Par.?
ādhavanīye karoti // (13) Par.?
triparyāyān vābhiṣavopadeśāt // (14) Par.?
mānābhimarśanavarjaṃ kṛtatvāt // (15) Par.?
pūtabhṛti pāvanaṃ śukrābhāvāt // (16) Par.?
stūyamāne kumbhe carjīṣasyāvadhānam // (17) Par.?
savanīyā apayasyāḥ // (18) Par.?
saumyaś carur vāruṇaś caikakapālo 'dhikau // (19) Par.?
ā pātraprakṣālanāt kṛtvokthyaṃ vigṛhṇāti pūrvavad indrāya tveti sarvebhyaḥ // (20) Par.?
vasatīvarīś cāsiñcatīdaṃ tṛtīyasavanaṃ kavīnām ṛtena ye camasam airayanta te saudhanvanāḥ svar ānaśānāḥ sviṣṭiṃ no 'bhi vasīyo nayantv iti // (21) Par.?
ekadhanaśeṣaṃ ca // (22) Par.?
prasūtāntaṃ bhavati // (23) Par.?
Duration=0.042984962463379 secs.