Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): kṛcchra, penance, prāyaścitta, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15208
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rasān vikrīya kṛcchraṃ caran ghṛtavatīdvitīyam // (1) Par.?
ubhayatodantān vikrīya kṛcchraṃ caran ko adya yuṅkta ity etat // (2) Par.?
tān pratigṛhyaitenaiva kalpena śaṃ padam ity etat // (3) Par.?
adattāṃ kanyāṃ prakṛtya kṛcchraṃ carann abhrātṛvyo anā tvam ity etad gāyet // (4) Par.?
tāṃ pratigṛhyaitenaiva kalpena śaṃ padam ity etat // (5) Par.?
abhyudito bhadro no agnir āhuta ity etad gāyet / (6.1) Par.?
abhyastamito na tasya māyayā ca neti // (6.2) Par.?
duḥsvapneṣv adyā no deva savitar iti dvitīyam // (7) Par.?
anyasmiṃs tv anājñāte kayānīyā dvitīyam āvartayet // (8) Par.?
agnidagdhe ghṛtāktān yavāñ juhuyāj jātaḥ pareṇa dharmeṇety etenāgnaye svāheti ca // (9) Par.?
mūṣikajagdhe tilāñ juhuyān naki devā inīmasītīndrāya svāheti ca // (10) Par.?
kūrcanāśa ekarātram upavasann agnis tigmeneti dvitīyam // (11) Par.?
anyasmiṃs tv anājñāte yaṃ vṛtreṣv iti dvitīyam // (12) Par.?
manuṣyeṣv abhivāteṣu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād agne tvaṃ no antama iti caturvargeṇa sāmānteṣu svāhākārair agnaye svāhā vāyave svāhā sūryāya svāhā candrāya svāheti ca snehavad amāṃsam annaṃ brāhmaṇān bhojayitvā svasti vācayitvā svasti haiṣāṃ bhavati // (13) Par.?
goṣv abhivātāsu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād ā vo rājānam ity etena rudrāya svāheti ca yāvatīr dhūmaḥ spṛśati svasti hāsāṃ bhavati // (14) Par.?
aśveṣv abhivāteṣu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād aśvī rathī dvitīyenāśvibhyāṃ svāheti ca yāvato dhūmaḥ spṛśati svasti haiṣāṃ bhavati svasti haiṣāṃ bhavati // (15) Par.?
Duration=0.04485297203064 secs.