Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): anadhyāya, interrupting the Veda study, study, śiṣya, adhyāya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15237
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nādīkṣito mahāvratam śaṃsen nānagnau na parasmai nāsaṃvatsara ity eke kāmaṃ pitre vācāryāya vā śaṃsed ātmano haivāsya tacchastaṃ bhavati // (1) Par.?
hotṛśastreṣūkthaśā yaja somasyety ekaḥ praiṣaḥ sanārāśaṃseṣv anārāśaṃseṣu vā hotrakāṇām // (2) Par.?
tad idam ahar nānantevāsine prabrūyān nāsaṃvatsaravāsine no evāsaṃvatsaravāsine nābrahmacāriṇe nāsabrahmacāriṇe no evāsabrahmacāriṇe nānabhiprāptāyaitaṃ deśam // (3) Par.?
na bhūyaḥ sakṛdgadanād dvirgadanād vā dvayy eva // (4) Par.?
eka ekasmai prabrūyād iti ha smāha jātūkarṇyaḥ // (5) Par.?
na vatse cana tṛtīya iti // (6) Par.?
na tiṣṭhaṃs tiṣṭhate na vrajan vrajate na śayānaḥ śayānāya noparyāsīna uparyāsīnāyādha evāsīno 'dha āsīnāya // (7) Par.?
nāvaṣṭabdho na pratistabdho nātivīto nāṅkaṃ kṛtvordhvajñur anapaśrito 'dhīyīta na māṃsaṃ bhuktvā na lohitaṃ dṛṣṭvā na gatāsuṃ nāvratyam ākramya nāktvā nābhyajya nonmardanaṃ kārayitvā na nāpitena kārayitvā na snātvā na varṇakenānulipya na srajam apinahya na striyam upagamya nollikhya nāvilikhya // (8) Par.?
nedam ekasminn ahani samāpayed iti ha smāha jātūkarṇyaḥ samāpayed iti gālavo yad anyat prāk tṛcāśītibhyaḥ samāpayed evety āgniveśyāyano 'nyam anyasmin deśe śamayamāna iti // (9) Par.?
yatredam adhīyīta na tatrānyad adhīyīta yatra tv anyad adhīyīta kāmam idaṃ tatrādhīyīta // (10) Par.?
nedam anadhīyan snātako bhavati yady apy anyad bahv adhīyān naivedam anadhīyant snātako bhavati // (11) Par.?
nāsmād adhītāt pramādyed yady apy anyasmāt pramādyen naivāsmāt pramādyen no evāsmāt pramādyet // (12) Par.?
asmāc cen na pramādyed alam ātmana iti vidyāt // (13) Par.?
alaṃ satyaṃ vidyāt // (14) Par.?
nedaṃvid anidaṃvidā samuddiśen na saha bhuñjīta na sadhamādī syāt // (15) Par.?
athātaḥ svādhyāyadharmaṃ vyākhyāsyāmaḥ // (16) Par.?
upa purāṇe nāpīte kakṣodake pūrvāhṇe na saṃbhinnāsu chāyāsv aparāhṇe nādhyūḍhameghe 'partau varṣe trirātraṃ vaidikenādhyāyenāntariyān nāsmin kathāṃ vadeta nāsya rātrau cana cikīrtayiṣet // (17) Par.?
tad iti vā etasya mahato bhūtasya nāma bhavati yo 'syaitad evaṃ nāma veda brahma bhavati brahma bhavati // (18) Par.?
Duration=0.04928994178772 secs.