Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kashmirian Shivaism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 172
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha deśādhvā
tatra samasta eva ayaṃ mūrtivaicitryābhāsanaśaktijo deśādhvā saṃvidi viśrāntaḥ taddvāreṇa śūnye buddhau prāṇe nāḍīcakrānucakreṣu bahiḥ śarīre yāvalliṅgasthaṇḍilapratimādau samasto 'dhvā pariniṣṭhitaḥ taṃ samastam adhvānaṃ dehe vilāpya dehaṃ ca prāṇe taṃ dhiyi tāṃ śūnye tatsaṃvedane nirbharaparipūrṇasaṃvit sampadyate ṣaṭtriṃśattattvasvarūpajñaḥ taduttīrṇāṃ saṃvidaṃ paramaśivarūpāṃ paśyan viśvamayīm api saṃvedayeta aparathā vedyabhāgam eva kaṃcit paratvena gṛhṇīyān māyāgarbhādhikāriṇaṃ viṣṇubrahmādikaṃ vā tasmād avaśyaṃ prakriyājñānapareṇa bhavitavyam // (1) Par.?
tad uktaṃ na prakriyāparaṃ jñānam iti // (2) Par.?
tatra pṛthivītattvaṃ śatakoṭipravistīrṇaṃ brahmāṇḍagolakarūpam // (3) Par.?
tasya antaḥ kālāgnir narakāḥ pātālāni pṛthivī svargo yāvad brahmaloka iti // (4) Par.?
brahmāṇḍabāhye rudrāṇāṃ śatam // (5) Par.?
na ca brahmāṇḍānāṃ saṃkhyā vidyate // (6) Par.?
tato dharātattvād daśaguṇaṃ jalatattvam // (7) Par.?
tata uttarottaraṃ daśaguṇam ahaṃkārāntam // (8) Par.?
tad yathā jalaṃ tejo vāyur nabhaḥ tanmātrapañcakākṣaikādaśagarbho 'haṃkāraś ceti // (9) Par.?
ahaṃkārāt śataguṇaṃ buddhitattvam // (10) Par.?
tataḥ sahasradhā prakṛtitattvam etāvat prakṛtyaṇḍam // (11) Par.?
tac ca brahmāṇḍavad asaṃkhyam // (12) Par.?
prakṛtitattvāt puruṣatattvaṃ ca daśasahasradhā // (13) Par.?
puruṣān niyatiḥ lakṣadhā // (14) Par.?
niyater uttarottaraṃ daśalakṣadhā kalātattvāntam // (15) Par.?
tad yathā niyatiḥ rāgo 'śuddhavidyā kālaḥ kalā ceti // (16) Par.?
kalātattvāt koṭidhā māyā etāvat māyāṇḍam // (17) Par.?
māyātattvāt śuddhavidyā daśakoṭiguṇitā // (18) Par.?
vidyātattvād īśvaratattvaṃ śatakoṭidhā // (19) Par.?
īśvaratattvāt sādākhyaṃ sahasrakoṭidhā // (20) Par.?
sādākhyāt vṛndaguṇitaṃ śaktitattvam iti śaktyaṇḍam // (21) Par.?
sā śaktir vyāpya yato viśvam adhvānam antarbahir āste tasmād vyāpinī // (22) Par.?
evam etāni uttarottaram āvaraṇatayā vartamānāni tattvāny uttaraṃ vyāpakaṃ pūrvaṃ vyāpyam iti sthityā vartante // (23) Par.?
yāvad aśeṣaśaktitattvānto 'dhvā śivatattvena vyāptaḥ // (24) Par.?
śivatattvaṃ punar aparimeyaṃ sarvādhvottīrṇaṃ sarvādhvavyāpakaṃ ca // (25) Par.?
etattattvāntarālavartīni yāni bhuvanāni tatpataya eva atra pṛthivyāṃ sthitā iti // (26) Par.?
teṣv āyataneṣu ye mriyante teṣāṃ tatra tatra gatiṃ te vitaranti // (27) Par.?
kramācca ūrdhvordhvaṃ prerayanti dīkṣākrameṇa // (28) Par.?
Duration=0.11849093437195 secs.