Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2471
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vāsudeva uvāca / (1.1) Par.?
evam uktvā raukmiṇeyo yādavān bharatarṣabha / (1.2) Par.?
daṃśitair haribhir yuktaṃ ratham āsthāya kāñcanam // (1.3) Par.?
ucchritya makaraṃ ketuṃ vyāttānanam alaṃkṛtam / (2.1) Par.?
utpatadbhir ivākāśaṃ tair hayair anvayāt parān // (2.2) Par.?
vikṣipan nādayaṃś cāpi dhanuḥśreṣṭhaṃ mahābalaḥ / (3.1) Par.?
tūṇakhaḍgadharaḥ śūro baddhagodhāṅgulitravān // (3.2) Par.?
sa vidyuccalitaṃ cāpaṃ viharan vai talāt talam / (4.1) Par.?
mohayāmāsa daiteyān sarvān saubhanivāsinaḥ // (4.2) Par.?
nāsya vikṣipataś cāpaṃ saṃdadhānasya cāsakṛt / (5.1) Par.?
antaraṃ dadṛśe kaścin nighnataḥ śātravān raṇe // (5.2) Par.?
mukhasya varṇo na vikalpate 'sya celuś ca gātrāṇi na cāpi tasya / (6.1) Par.?
siṃhonnataṃ cāpy abhigarjato 'sya śuśrāva loko 'dbhutarūpam agryam // (6.2) Par.?
jalecaraḥ kāñcanayaṣṭisaṃstho vyāttānanaḥ sarvatimipramāthī / (7.1) Par.?
vitrāsayan rājati vāhamukhye śālvasya senāpramukhe dhvajāgryaḥ // (7.2) Par.?
tataḥ sa tūrṇaṃ niṣpatya pradyumnaḥ śatrukarśanaḥ / (8.1) Par.?
śālvam evābhidudrāva vidhāsyan kalahaṃ nṛpa // (8.2) Par.?
abhiyānaṃ tu vīreṇa pradyumnena mahāhave / (9.1) Par.?
nāmarṣayata saṃkruddhaḥ śālvaḥ kurukulodvaha // (9.2) Par.?
sa roṣamadamatto vai kāmagād avaruhya ca / (10.1) Par.?
pradyumnaṃ yodhayāmāsa śālvaḥ parapuraṃjayaḥ // (10.2) Par.?
tayoḥ sutumulaṃ yuddhaṃ śālvavṛṣṇipravīrayoḥ / (11.1) Par.?
sametā dadṛśur lokā balivāsavayor iva // (11.2) Par.?
tasya māyāmayo vīra ratho hemapariṣkṛtaḥ / (12.1) Par.?
sadhvajaḥ sapatākaś ca sānukarṣaḥ satūṇavān // (12.2) Par.?
sa taṃ rathavaraṃ śrīmān samāruhya kila prabho / (13.1) Par.?
mumoca bāṇān kauravya pradyumnāya mahābalaḥ // (13.2) Par.?
tato bāṇamayaṃ varṣaṃ vyasṛjat tarasā raṇe / (14.1) Par.?
pradyumno bhujavegena śālvaṃ saṃmohayann iva // (14.2) Par.?
sa tair abhihataḥ saṃkhye nāmarṣayata saubharāṭ / (15.1) Par.?
śarān dīptāgnisaṃkāśān mumoca tanaye mama // (15.2) Par.?
sa śālvabāṇai rājendra viddho rukmiṇinandanaḥ / (16.1) Par.?
mumoca bāṇaṃ tvarito marmabhedinam āhave // (16.2) Par.?
tasya varma vibhidyāśu sa bāṇo matsuteritaḥ / (17.1) Par.?
bibheda hṛdayaṃ pattrī sa papāta mumoha ca // (17.2) Par.?
tasmin nipatite vīre śālvarāje vicetasi / (18.1) Par.?
samprādravan dānavendrā dārayanto vasuṃdharām // (18.2) Par.?
hāhākṛtam abhūt sainyaṃ śālvasya pṛthivīpate / (19.1) Par.?
naṣṭasaṃjñe nipatite tadā saubhapatau nṛpa // (19.2) Par.?
tata utthāya kauravya pratilabhya ca cetanām / (20.1) Par.?
mumoca bāṇaṃ tarasā pradyumnāya mahābalaḥ // (20.2) Par.?
tena viddho mahābāhuḥ pradyumnaḥ samare sthitaḥ / (21.1) Par.?
jatrudeśe bhṛśaṃ vīro vyavāsīdad rathe tadā // (21.2) Par.?
taṃ sa viddhvā mahārāja śālvo rukmiṇinandanam / (22.1) Par.?
nanāda siṃhanādaṃ vai nādenāpūrayanmahīm // (22.2) Par.?
tato mohaṃ samāpanne tanaye mama bhārata / (23.1) Par.?
mumoca bāṇāṃs tvaritaḥ punar anyān durāsadān // (23.2) Par.?
sa tair abhihato bāṇair bahubhis tena mohitaḥ / (24.1) Par.?
niśceṣṭaḥ kauravaśreṣṭha pradyumno 'bhūd raṇājire // (24.2) Par.?
Duration=0.14899706840515 secs.