Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3450
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śuddhamiti // (1) Par.?
śuddhaṃ śodhitaṃ jātyutkṛṣṭaṃ vā śodhanamasya pūrvaṃ kathitameva // (2) Par.?
jātibhedāḥ keṣāṃcij jñāpanārthaṃ likhyante yathā / (3.1) Par.?
devāḥ surasamājena mathyamāne mahodadhau / (3.2) Par.?
samutpannaṃ purā tasminnamṛtaṃ devajīvanam // (3.3) Par.?
pīyamānātsuraistasmādutthitāḥ kṣudrabindavaḥ / (4.1) Par.?
jñātvā tān bhūgatān bindūn yogamāsādya dhūrjaṭiḥ // (4.2) Par.?
lohapāṣāṇarūpeṇa kṛtvā tān vasudhātale / (5.1) Par.?
pāparogābhibhūtā ye mānavāste bhajantu tān // (5.2) Par.?
ityevaṃ śivaguptā ye sudhāyā bindavaḥ param / (6.1) Par.?
teṣāṃ mayā samāsena kathyate sādhanaṃ sphuṭam // (6.2) Par.?
iti // (7) Par.?
atha jātibhedā yathā yadyapi nāgārjunamate aṣṭādaśa lohajātayaḥ santi tadyathā māṇḍūraṃ māṇḍūkaṃ sāraṃ lohaṃ madhyasāralohaṃ sthūlasāralohaṃ cakramardalohaṃ bandhalohaṃ vajrakalohaṃ surāyasaṃ kaliṅgaṃ bhadralohaṃ garalasthitalohaṃ vajraṃ pāṇḍiniravam arbudakam kāntaṃ kuliśamiti tathāpyanyeṣāṃ mate tvaṣṭaiva śreṣṭhatamāḥ // (8) Par.?
tathā hi sāmānyāddviguṇaṃ sāraṃ tasmād aṣṭaguṇaṃ kaliḥ // (9) Par.?
kaleḥ śataguṇaṃ bhadraṃ bhadrādvajraṃ sahasradhā // (10) Par.?
vajrāt ṣaṣṭiguṇaṃ pāṇḍinirivāddaśabhir guṇaiḥ // (11) Par.?
tataḥ koṭiguṇaṃ tasmādayasaḥ kāntakaṃ matam iti // (12) Par.?
eteṣāṃ vyañjanaṃ ca tantrāntarādeva likhyate lakṣaṇaviśeṣaṃ vinā śreṣṭhamaśreṣṭhaṃ na jñāyate tasmāllikhyate // (13) Par.?
yathā / (14.1) Par.?
kṣamāmṛcchikharākāraliṅgānyevāmlite sati / (14.2) Par.?
dṛśyante yatra sūkṣmāṇi sāraṃ ca tadudāhṛtam // (14.3) Par.?
yatra kṛṣṇāyase viṃśallakṣaṇāni sitāni ca / (15.1) Par.?
pallavālpakṛtīnyāhustadbudhāḥ kṛṣṇavajrakam // (15.2) Par.?
yatra kṛṣṇatarā bhūmirvartulāṅgāni sarvaśaḥ / (16.1) Par.?
rekhā syāddhemavarṇā ca tatpiṇḍī ca vidhīyate // (16.2) Par.?
kalistarasamāvarto yad uktaṃ ca vicakṣaṇaiḥ / (17.1) Par.?
kiṃcittatsthe jale kṣiptaṃ tailabindurna sarpati // (17.2) Par.?
api kenāpi kālena nirmalatvaṃ na muñcati / (18.1) Par.?
bhraśyate yanna kālena nirdravaṃ tadayo matam // (18.2) Par.?
yena parvatasāreṇa bhidyante śuṣkakāṣṭhavat / (19.1) Par.?
anyāni girisārāṇi tattīkṣṇaṃ kāntamucyate // (19.2) Par.?
kāntasya lakṣaṇamanyatrāpyuktam // (20) Par.?
pātre yasmin praviśati jale tailabindurniṣikto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ / (21.1) Par.?
pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ bhavati tadidaṃ lakṣaṇoktaṃ nacānyat // (21.2) Par.?
iti tasmādeteṣāṃ madhye kāntalohaṃ śreṣṭhatamaṃ yataḥ / (22.1) Par.?
kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatonmitam / (22.2) Par.?
tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇam // (22.3) Par.?
tasmāt kāntaṃ sadā sevyaṃ jarāmṛtyuharaṃ nṝṇām / (23.1) Par.?
iti // (23.2) Par.?
tacca kāntaṃ caturvidhaṃ bhavati / (24.1) Par.?
tathāhi / (24.2) Par.?
bhrāmakaṃ śakaṭaṃ caiva cumbakaṃ drāvakaṃ tathā / (24.3) Par.?
caturvidhaṃ bhavet kāntamekaikaṃ dviguṇaṃ matam / (24.4) Par.?
iti // (24.5) Par.?
jātibhedāḥ saṃkṣepeṇoktāḥ // (25) Par.?
samprati māraṇavidhirapi teṣāṃ kathyate lohabhavaṃ cūrṇamityādi / (26.1) Par.?
pātālagaruḍī pātālamūlī prasiddhā sā ca chinnaruhākṛtistadbhedaśca tadabhāve chirahaṇṭaiva grāhyā puṭamatra gajapuṭam // (26.2) Par.?
kumārī prasiddhā kuṭhārakulattharasairiti // (27) Par.?
kuṭhāraḥ kuṭhāracchinnā kuṭajabheda ityanye tadabhāve jambūtvak gṛhṇantyapare asmatsampradāye kuṭhāracchinnā loke tipānītiśabdavācyo dravyaviśeṣo grāhyaḥ // (28) Par.?
kulattho'nnaviśeṣaḥ prasiddhaḥ // (29) Par.?
puṭaṣaṭkamityanena pratyekaṃ puṭatrayaṃ pūrvavad bodhyam // (30) Par.?
Duration=0.10728096961975 secs.