Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8105
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
yudhiṣṭhiraṃ sahānīkam upayāntaṃ yuyutsayā / (1.2) Par.?
saṃniviṣṭaṃ kurukṣetre vāsudevena pālitam // (1.3) Par.?
virāṭadrupadābhyāṃ ca saputrābhyāṃ samanvitam / (2.1) Par.?
kekayair vṛṣṇibhiścaiva pārthivaiḥ śataśo vṛtam // (2.2) Par.?
mahendram iva cādityair abhiguptaṃ mahārathaiḥ / (3.1) Par.?
śrutvā duryodhano rājā kiṃ kāryaṃ pratyapadyata // (3.2) Par.?
etad icchāmyahaṃ śrotuṃ vistareṇa tapodhana / (4.1) Par.?
saṃbhrame tumule tasmin yadāsīt kurujāṅgale // (4.2) Par.?
vyathayeyur hi devānāṃ senām api samāgame / (5.1) Par.?
pāṇḍavā vāsudevaśca virāṭadrupadau tathā // (5.2) Par.?
dhṛṣṭadyumnaśca pāñcālyaḥ śikhaṇḍī ca mahārathaḥ / (6.1) Par.?
yuyudhānaśca vikrānto devair api durāsadaḥ // (6.2) Par.?
etad icchāmyahaṃ śrotuṃ vistareṇa tapodhana / (7.1) Par.?
kurūṇāṃ pāṇḍavānāṃ ca yad yad āsīd viceṣṭitam // (7.2) Par.?
vaiśaṃpāyana uvāca / (8.1) Par.?
pratiyāte tu dāśārhe rājā duryodhanastadā / (8.2) Par.?
karṇaṃ duḥśāsanaṃ caiva śakuniṃ cābravīd idam // (8.3) Par.?
akṛtenaiva kāryeṇa gataḥ pārthān adhokṣajaḥ / (9.1) Par.?
sa enānmanyunāviṣṭo dhruvaṃ vakṣyatyasaṃśayam // (9.2) Par.?
iṣṭo hi vāsudevasya pāṇḍavair mama vigrahaḥ / (10.1) Par.?
bhīmasenārjunau caiva dāśārhasya mate sthitau // (10.2) Par.?
ajātaśatrur apyadya bhīmārjunavaśānugaḥ / (11.1) Par.?
nikṛtaśca mayā pūrvaṃ saha sarvaiḥ sahodaraiḥ // (11.2) Par.?
virāṭadrupadau caiva kṛtavairau mayā saha / (12.1) Par.?
tau ca senāpraṇetārau vāsudevavaśānugau // (12.2) Par.?
bhavitā vigrahaḥ so 'yaṃ tumulo lomaharṣaṇaḥ / (13.1) Par.?
tasmāt sāṃgrāmikaṃ sarvaṃ kārayadhvam atandritāḥ // (13.2) Par.?
śibirāṇi kurukṣetre kriyantāṃ vasudhādhipāḥ / (14.1) Par.?
suparyāptāvakāśāni durādeyāni śatrubhiḥ // (14.2) Par.?
āsannajalakāṣṭhāni śataśo 'tha sahasraśaḥ / (15.1) Par.?
acchedyāhāramārgāṇi ratnoccayacitāni ca / (15.2) Par.?
vividhāyudhapūrṇāni patākādhvajavanti ca // (15.3) Par.?
samāśca teṣāṃ panthānaḥ kriyantāṃ nagarād bahiḥ / (16.1) Par.?
prayāṇaṃ ghuṣyatām adya śvobhūta iti māciram // (16.2) Par.?
te tatheti pratijñāya śvobhūte cakrire tathā / (17.1) Par.?
hṛṣṭarūpā mahātmāno vināśāya mahīkṣitām // (17.2) Par.?
tataste pārthivāḥ sarve tacchrutvā rājaśāsanam / (18.1) Par.?
āsanebhyo mahārhebhya udatiṣṭhann amarṣitāḥ // (18.2) Par.?
bāhūn parighasaṃkāśān saṃspṛśantaḥ śanaiḥ śanaiḥ / (19.1) Par.?
kāñcanāṅgadadīptāṃśca candanāgarubhūṣitān // (19.2) Par.?
uṣṇīṣāṇi niyacchantaḥ puṇḍarīkanibhaiḥ karaiḥ / (20.1) Par.?
antarīyottarīyāṇi bhūṣaṇāni ca sarvaśaḥ // (20.2) Par.?
te rathān rathinaḥ śreṣṭhā hayāṃśca hayakovidāḥ / (21.1) Par.?
sajjayanti sma nāgāṃśca nāgaśikṣāsu niṣṭhitāḥ // (21.2) Par.?
atha varmāṇi citrāṇi kāñcanāni bahūni ca / (22.1) Par.?
vividhāni ca śastrāṇi cakruḥ sajjāni sarvaśaḥ // (22.2) Par.?
padātayaśca puruṣāḥ śastrāṇi vividhāni ca / (23.1) Par.?
upajahruḥ śarīreṣu hemacitrāṇyanekaśaḥ // (23.2) Par.?
tad utsava ivodagraṃ samprahṛṣṭanarāvṛtam / (24.1) Par.?
nagaraṃ dhārtarāṣṭrasya bhāratāsīt samākulam // (24.2) Par.?
janaughasalilāvarto rathanāgāśvamīnavān / (25.1) Par.?
śaṅkhadundubhinirghoṣaḥ kośasaṃcayaratnavān // (25.2) Par.?
citrābharaṇavarmormiḥ śastranirmalaphenavān / (26.1) Par.?
prāsādamālādrivṛto rathyāpaṇamahāhradaḥ // (26.2) Par.?
yodhacandrodayodbhūtaḥ kururājamahārṇavaḥ / (27.1) Par.?
adṛśyata tadā rājaṃścandrodaya ivārṇavaḥ // (27.2) Par.?
Duration=0.10333800315857 secs.