Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Shivaism, Śiva, worship

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8191
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
śivārcanaṃ pravakṣyāmi bhuktimuktikaraṃ param / (1.2) Par.?
śāntaṃ sarvagataṃ śūnyaṃ mātrādvādaśake sthitam // (1.3) Par.?
pañca vaktrāṇi hrasvāni dīrghāṇyaṅgāni bindunā / (2.1) Par.?
savisargaṃ vadedastraṃ śiva ūrdhvaṃ tathā punaḥ // (2.2) Par.?
ṣaṣṭhenādho mahāmantro haumityevākhilārthadaḥ / (3.1) Par.?
hastābhyāṃ saṃspṛśet pādāv ūrdhvaṃ pādānmastakam // (3.2) Par.?
mahāmudrā hi sarveṣāṃ karāṅganyāsamācaret / (4.1) Par.?
tālahastena pṛṣṭhaṃ ca astramantreṇa śodhayet // (4.2) Par.?
kaniṣṭhāmāditaḥ kṛtvā tarjanyaṅgāni vinyaset / (5.1) Par.?
pūjanaṃ sampravakṣyāmi karṇikāyāṃ hṛdambuje // (5.2) Par.?
dharmaṃ jñānaṃ ca vairāgyamaiśvaryādi hṛdārcayet / (6.1) Par.?
āvāhanaṃ sthāpanaṃ ca pādyamarghyaṃ hṛdārpayet // (6.2) Par.?
ācāmaṃ snapanaṃ pūjām ekādhāraṇatulyakam / (7.1) Par.?
agnikāryavidhiṃ vakṣye astreṇollekhanaṃ caret // (7.2) Par.?
varmaṇābhyukṣaṇaṃ kāryaṃ śaktinyāsaṃ hṛdā caret / (8.1) Par.?
hṛdi vā śaktigarte ca prakṣipejjātavedasam // (8.2) Par.?
garbhādhānādikaṃ kṛtvā niṣkṛtiṃ cārasya paścimām / (9.1) Par.?
hṛdā kṛtvā sarvakarma śivaṃ sāṅgaṃ tu homayet // (9.2) Par.?
pūjayenmaṇḍale śambhuṃ padmagarbhe garāṅkitam / (10.1) Par.?
catuḥṣaṣṭyantam aṣṭādi khākṣi khādy ādimaṇḍalam // (10.2) Par.?
khākṣīndrasūryagaṃ sarvakhādivedendu vartanam / (11.1) Par.?
āgneyyāṃ kārayet kuṇḍam ardhacandranibhaṃ śubham // (11.2) Par.?
agniśāstraparāyustho hṛdayādigaṇocyate / (12.1) Par.?
astraṃ diśā supadmasya karṇikāyāṃ sadāśivaḥ // (12.2) Par.?
dīkṣāṃ vakṣye pañcatattve sthitāṃ bhūmyādikāṃ pare / (13.1) Par.?
nivṛttirbhūpratiṣṭhādyairvidyāgniḥ śāntivannijaḥ // (13.2) Par.?
śāntyatītaṃ bhaved vyoma tatparaṃ śāntamavyayam / (14.1) Par.?
ekaikasya śataṃ homā hatyevaṃ pañca homayet // (14.2) Par.?
paścātpūrṇāhutiṃ dattvā prāsodana śivaṃ smaret / (15.1) Par.?
prāyaścittaviśuddhyartham ekaikāṣṭāhutiṃ kramāt // (15.2) Par.?
homayedastrabījena evaṃ dīkṣāṃ samāpayet / (16.1) Par.?
yajanavyatirekeṇa gopyaṃ saṃskāramuttamam // (16.2) Par.?
evaṃ saṃskāraśuddhasya śivatvaṃ jāyate dhruvam // (17.1) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śivārcanaprakāro nāma dvāviṃśo 'dhyāyaḥ // (18.1) Par.?
Duration=0.10867500305176 secs.