Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): worship

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8250
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hariruvāca / (1.1) Par.?
pūjayitvā pavitrādyairbrahma dhyātvā harirbhavet / (1.2) Par.?
brahmadhyānaṃ pravakṣyāmi māyāyantrapramardakam // (1.3) Par.?
yacchedvāṅmanasaṃ prājñastaṃ yajejjñānamātmani / (2.1) Par.?
jñānaṃ mahati saṃyacchedya icchejjñānam ātmani // (2.2) Par.?
dehendriyamanobuddhiprāṇāhaṅkāravarjitam / (3.1) Par.?
varjitaṃ bhūtatanmātrair guṇajanmāśanādibhiḥ // (3.2) Par.?
svaprakāśaṃ nirākāraṃ sadānaṃ damanādi yat / (4.1) Par.?
nityaṃ śuddhaṃ buddhamṛddhaṃ satyamānandamadvayam // (4.2) Par.?
turīyamakṣaraṃ brahma ahamasmi paraṃ padam / (5.1) Par.?
ahaṃ brahmetyavasthānaṃ samādhirapi gīyate // (5.2) Par.?
ātmānaṃ rathinaṃ viddhi śarīraṃ rathameva tu / (6.1) Par.?
buddhiṃ ca sārathiṃ viddhi manaḥ pragrahameva ca / (6.2) Par.?
indriyāṇi hayānāhurviṣayāsteṣu gocarāḥ // (6.3) Par.?
ātmendriyamanoyukto bhoktetyār manīṣiṇaḥ / (7.1) Par.?
yastu vijñānabāhmena yuktena manasā sadā // (7.2) Par.?
sa tu tatpadamāpnoti sa hi bhūyo na jāyate / (8.1) Par.?
vijñānasārathiryastu manaḥpragrahavānnaraḥ // (8.2) Par.?
svardhunyāḥ pāramāpnoti tadviṣṇoḥ paramaṃ padam / (9.1) Par.?
ahiṃsādiryamaḥ proktaḥ śaucādirniyamaḥ smṛtaḥ // (9.2) Par.?
āsanaṃ padmakādyuktaṃ prāṇāyāmo marujjayaḥ / (10.1) Par.?
pratyāhāro jayaḥ prokto dhyānamīśvaracintanam // (10.2) Par.?
manodhṛtirdhāraṇā syāt samādhirbrahmaṇi sthitiḥ / (11.1) Par.?
pūrvaṃ cetaḥ sthiraṃ na syāttatomūrtiṃ vicintayet // (11.2) Par.?
hṛtpadmakarṇikāmadhye śaṅkhacakragadābjavān / (12.1) Par.?
śrīvatsakaustubhayuto vanamālāśriyā yutaḥ // (12.2) Par.?
nityaḥ śuddho bhūtiyuktaḥ satyānandāhvayaḥ paraḥ / (13.1) Par.?
ātmāhaṃ paramaṃ brahma paramaṃ jyotireva tu // (13.2) Par.?
caturviṃśatimūrtiḥ sa śālagrāmaśilāsthitaḥ / (14.1) Par.?
dvārakādiśilāsaṃstho dhyeyaḥ pūjyo 'pyahaṃ ca saḥ // (14.2) Par.?
manaso 'bhīpsitaṃ prāpya devo vaimāniko bhavet / (15.1) Par.?
niṣkāmo muktimāpnoti mūrtiṃ dhyāyaṃstuvañjapan // (15.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe brahmamūrtidhyānanirūpaṇaṃ nāma catuścatvāriṃśo 'dhyāyaḥ // (16.1) Par.?
Duration=0.056081056594849 secs.