UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 8381
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
cāturmāsyavratānyūce ekādaśyāṃ samācaret / (1.2)
Par.?
āṣāḍhyāṃ paurṇamāsyāṃ vā sarveṇa harim arcya ca // (1.3)
Par.?
idaṃ vrataṃ mayā deva gṛhītaṃ puratastava / (2.1)
Par.?
nirvighnaṃ siddhimāpnotu prasanne tvayi keśava // (2.2)
Par.?
gṛhīte 'sminvrate deva yadyapūrṇe mriyāmyaham / (3.1)
Par.?
tanme bhavatu sampūrṇaṃ tvatprasādājjanārdana // (3.2)
Par.?
evamabhyarcya gṛhṇīyādvratārcanajapādikam / (4.1)
Par.?
sarvāghaṃ ca kṣayaṃ yāti cikīrṣedyo harervratam // (4.2)
Par.?
snātvā yo
'bhyarcya gṛhṇīyādvratārcanajapādikam / (5.1)
Par.?
snātvā yaccaturo māsānekabhaktena pūjayet / (5.2)
Par.?
viṣṇuṃ sa yāti viṣṇor
va lokaṃ malavivarjitam // (5.3)
Par.?
madyamāṃsasurātyāgī vedaviddharipūjanāt / (6.1)
Par.?
tailavarji viṣṇulokaṃ viṣṇubhāk kṛcchrapādakṛt // (6.2)
Par.?
ekarātropavāsācca devo vaimāniko bhavet / (7.1)
Par.?
śvetadvīpaṃ trirātrāttu vrajetṣaṣṭhānnakṛnnaraḥ // (7.2)
Par.?
cāndrāyaṇāddharerdhāma labhen muktim ayācitām / (8.1)
Par.?
prājāpatyaṃ viṣṇulokaṃ parākavratakṛddharim // (8.2)
Par.?
saktuyāvakabhikṣāśī payodadhighṛtāśanaḥ / (9.1)
Par.?
gomūtrayāvakāhāraḥ pañcagavyakṛtāśanaḥ / (9.2)
Par.?
śākamalaphalādyāśī rasavarjo ca viṣṇubhāk // (9.3)
Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe cāturmāsyavratanirūpaṇaṃ
nāmakāvaśatyuttaraśatatamo 'dhyāyaḥ // (10.1)
Par.?
Duration=0.029693126678467 secs.