Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viṣṇu, Vishnuism, vrata, worship

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8381
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahmovāca / (1.1) Par.?
cāturmāsyavratānyūce ekādaśyāṃ samācaret / (1.2) Par.?
āṣāḍhyāṃ paurṇamāsyāṃ vā sarveṇa harim arcya ca // (1.3) Par.?
idaṃ vrataṃ mayā deva gṛhītaṃ puratastava / (2.1) Par.?
nirvighnaṃ siddhimāpnotu prasanne tvayi keśava // (2.2) Par.?
gṛhīte 'sminvrate deva yadyapūrṇe mriyāmyaham / (3.1) Par.?
tanme bhavatu sampūrṇaṃ tvatprasādājjanārdana // (3.2) Par.?
evamabhyarcya gṛhṇīyādvratārcanajapādikam / (4.1) Par.?
sarvāghaṃ ca kṣayaṃ yāti cikīrṣedyo harervratam // (4.2) Par.?
snātvā yo 'bhyarcya gṛhṇīyādvratārcanajapādikam / (5.1) Par.?
snātvā yaccaturo māsānekabhaktena pūjayet / (5.2) Par.?
viṣṇuṃ sa yāti viṣṇor va lokaṃ malavivarjitam // (5.3) Par.?
madyamāṃsasurātyāgī vedaviddharipūjanāt / (6.1) Par.?
tailavarji viṣṇulokaṃ viṣṇubhāk kṛcchrapādakṛt // (6.2) Par.?
ekarātropavāsācca devo vaimāniko bhavet / (7.1) Par.?
śvetadvīpaṃ trirātrāttu vrajetṣaṣṭhānnakṛnnaraḥ // (7.2) Par.?
cāndrāyaṇāddharerdhāma labhen muktim ayācitām / (8.1) Par.?
prājāpatyaṃ viṣṇulokaṃ parākavratakṛddharim // (8.2) Par.?
saktuyāvakabhikṣāśī payodadhighṛtāśanaḥ / (9.1) Par.?
gomūtrayāvakāhāraḥ pañcagavyakṛtāśanaḥ / (9.2) Par.?
śākamalaphalādyāśī rasavarjo ca viṣṇubhāk // (9.3) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe cāturmāsyavratanirūpaṇaṃ nāmakāvaśatyuttaraśatatamo 'dhyāyaḥ // (10.1) Par.?
Duration=0.070387840270996 secs.