Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viṣṇu, Vishnuism, worship

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8396
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahmovāca / (1.1) Par.?
śravaṇadvādaśīṃ vakṣye bhuktimuktipradāyinīm / (1.2) Par.?
ekādaśī dvādaśī ca śravaṇena ca saṃyutā // (1.3) Par.?
vijayā sā tithiḥ proktā haripūjādi cākṣayam / (2.1) Par.?
ekabhaktena naktena tathaivāyācitena ca // (2.2) Par.?
upavāsena bhaikṣyeṇa naivādbādaśiko bhavet / (3.1) Par.?
kāṃsyaṃ māṃsaṃ tathā kṣaudraṃ lobhaṃ vitathabhāṣaṇam // (3.2) Par.?
vyāyāmaṃ ca vyavāyaṃ ca divāsvapnamathāñjanam / (4.1) Par.?
śilāpiṣṭaṃ masūraṃ ca dvādaśyāṃ varjayennaraḥ // (4.2) Par.?
māsi bhādrapade śuklā dvādaśī śravaṇānvitā / (5.1) Par.?
mahatī dvādaśī jñeyā upavāse mahāphalā // (5.2) Par.?
saṃgamasaritāṃ snānaṃ budhayuktā mahāphalā / (6.1) Par.?
kuṃbhe saratne sajale yajetsvarṇaṃ tu vāmanam // (6.2) Par.?
sitavastrayugacchannaṃ chatropānadyugānvitam / (7.1) Par.?
oṃ namo vāsudevāya śiraḥ sampūjayettataḥ // (7.2) Par.?
śrīdharāya mukhaṃ tadvatkaṇṭhaṃ kṛṣṇāya vai namaḥ / (8.1) Par.?
namaḥ śrīpataye vakṣo bhujau sarvāstradhāriṇe // (8.2) Par.?
vyāpakāya namaḥ kukṣau keśavāyodaraṃ budhaḥ / (9.1) Par.?
trailokyapataye meḍhraṃ jaṅghe sarvabhṛte namaḥ // (9.2) Par.?
sarvātmane namaḥ pādau naivedyaṃ ghṛtapāyasam / (10.1) Par.?
kumbhāṃśca modakāndadyājjāgaraṃ kārayenniśi // (10.2) Par.?
snātvācānto 'rcayitvā tu kṛtapuṣpāñjalirvadet / (11.1) Par.?
namonamaste govinda budha śravaṇasaṃjñaka // (11.2) Par.?
aghaughasaṃkṣayaṃ kṛtvā sarvasaukhyaprado bhava / (12.1) Par.?
prīyatāṃ devadeveśo viprebhyaḥ kalaśāndadet / (12.2) Par.?
nadyastīre 'yaḥ vā kuryātsarvānkāmānavāpnuyāt // (12.3) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śravaṇadvādaśīvratanirūpaṇaṃ nāma ṣaṭtriṃśaduttaraśatatamo 'dhyāyaḥ // (13.1) Par.?
Duration=0.052649021148682 secs.