Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kurukṣetra, Tīrthas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9154
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
prajāpater uttaravedir ucyate sanātanā rāma samantapañcakam / (1.2) Par.?
samījire yatra purā divaukaso vareṇa satreṇa mahāvarapradāḥ // (1.3) Par.?
purā ca rājarṣivareṇa dhīmatā bahūni varṣāṇyamitena tejasā / (2.1) Par.?
prakṛṣṭam etat kuruṇā mahātmanā tataḥ kurukṣetram itīha paprathe // (2.2) Par.?
rāma uvāca / (3.1) Par.?
kimarthaṃ kuruṇā kṛṣṭaṃ kṣetram etanmahātmanā / (3.2) Par.?
etad icchāmyahaṃ śrotuṃ kathyamānaṃ tapodhanāḥ // (3.3) Par.?
ṛṣaya ūcuḥ / (4.1) Par.?
purā kila kuruṃ rāma kṛṣantaṃ satatotthitam / (4.2) Par.?
abhyetya śakrastridivāt paryapṛcchata kāraṇam // (4.3) Par.?
kim idaṃ vartate rājan prayatnena pareṇa ca / (5.1) Par.?
rājarṣe kim abhipretaṃ yeneyaṃ kṛṣyate kṣitiḥ // (5.2) Par.?
kurur uvāca / (6.1) Par.?
iha ye puruṣāḥ kṣetre mariṣyanti śatakrato / (6.2) Par.?
te gamiṣyanti sukṛtāṃl lokān pāpavivarjitān // (6.3) Par.?
avahasya tataḥ śakro jagāma tridivaṃ prabhuḥ / (7.1) Par.?
rājarṣir apyanirviṇṇaḥ karṣatyeva vasuṃdharām // (7.2) Par.?
āgamyāgamya caivainaṃ bhūyo bhūyo 'vahasya ca / (8.1) Par.?
śatakratur anirviṇṇaṃ pṛṣṭvā pṛṣṭvā jagāma ha // (8.2) Par.?
yadā tu tapasogreṇa cakarṣa vasudhāṃ nṛpaḥ / (9.1) Par.?
tataḥ śakro 'bravīd devān rājarṣer yaccikīrṣitam // (9.2) Par.?
tacchrutvā cābruvan devāḥ sahasrākṣam idaṃ vacaḥ / (10.1) Par.?
vareṇa chandyatāṃ śakra rājarṣir yadi śakyate // (10.2) Par.?
yadi hyatra pramītā vai svargaṃ gacchanti mānavāḥ / (11.1) Par.?
asmān aniṣṭvā kratubhir bhāgo no na bhaviṣyati // (11.2) Par.?
āgamya ca tataḥ śakrastadā rājarṣim abravīt / (12.1) Par.?
alaṃ khedena bhavataḥ kriyatāṃ vacanaṃ mama // (12.2) Par.?
mānavā ye nirāhārā dehaṃ tyakṣyantyatandritāḥ / (13.1) Par.?
yudhi vā nihatāḥ samyag api tiryaggatā nṛpa // (13.2) Par.?
te svargabhājo rājendra bhavantviti mahāmate / (14.1) Par.?
tathāstviti tato rājā kuruḥ śakram uvāca ha // (14.2) Par.?
tatastam abhyanujñāpya prahṛṣṭenāntarātmanā / (15.1) Par.?
jagāma tridivaṃ bhūyaḥ kṣipraṃ balaniṣūdanaḥ // (15.2) Par.?
evam etad yaduśreṣṭha kṛṣṭaṃ rājarṣiṇā purā / (16.1) Par.?
śakreṇa cāpyanujñātaṃ puṇyaṃ prāṇān vimuñcatām // (16.2) Par.?
api cātra svayaṃ śakro jagau gāthāṃ surādhipaḥ / (17.1) Par.?
kurukṣetre nibaddhāṃ vai tāṃ śṛṇuṣva halāyudha // (17.2) Par.?
pāṃsavo 'pi kurukṣetrād vāyunā samudīritāḥ / (18.1) Par.?
api duṣkṛtakarmāṇaṃ nayanti paramāṃ gatim // (18.2) Par.?
surarṣabhā brāhmaṇasattamāśca tathā nṛgādyā naradevamukhyāḥ / (19.1) Par.?
iṣṭvā mahārhaiḥ kratubhir nṛsiṃha saṃnyasya dehān sugatiṃ prapannāḥ // (19.2) Par.?
tarantukārantukayor yad antaraṃ rāmahradānāṃ ca macakrukasya / (20.1) Par.?
etat kurukṣetrasamantapañcakaṃ prajāpater uttaravedir ucyate // (20.2) Par.?
śivaṃ mahat puṇyam idaṃ divaukasāṃ susaṃmataṃ svargaguṇaiḥ samanvitam / (21.1) Par.?
ataśca sarve 'pi vasuṃdharādhipā hatā gamiṣyanti mahātmanāṃ gatim // (21.2) Par.?
Duration=0.083947896957397 secs.